< romi.na.h 5 >

1 vi"svaasena sapu. nyiik. rtaa vayam ii"svare. na saarddha. m prabhu. naasmaaka. m yii"sukhrii. s.tena melana. m praaptaa. h| 2 apara. m vaya. m yasmin anugrahaa"sraye ti. s.thaamastanmadhya. m vi"svaasamaarge. na tenaivaaniitaa vayam ii"svariiyavibhavapraaptipratyaa"sayaa samaanandaama. h| 3 tat kevala. m nahi kintu kle"sabhoge. apyaanandaamo yata. h kle"saad dhairyya. m jaayata iti vaya. m jaaniima. h, 4 dhairyyaacca pariik. sitatva. m jaayate, pariik. sitatvaat pratyaa"saa jaayate, 5 pratyaa"saato vrii. ditatva. m na jaayate, yasmaad asmabhya. m dattena pavitre. naatmanaasmaakam anta. hkara. naanii"svarasya premavaari. naa siktaani| 6 asmaasu nirupaaye. su satsu khrii. s.ta upayukte samaye paapinaa. m nimitta. m sviiyaan pra. naan atyajat| 7 hitakaari. no janasya k. rte kopi pra. naan tyaktu. m saahasa. m karttu. m "saknoti, kintu dhaarmmikasya k. rte praaye. na kopi praa. naan na tyajati| 8 kintvasmaasu paapi. su satsvapi nimittamasmaaka. m khrii. s.ta. h svapraa. naan tyaktavaan, tata ii"svarosmaan prati nija. m paramapremaa. na. m dar"sitavaan| 9 ataeva tasya raktapaatena sapu. nyiik. rtaa vaya. m nitaanta. m tena kopaad uddhaari. syaamahe| 10 phalato vaya. m yadaa ripava aasma tade"svarasya putrasya mara. nena tena saarddha. m yadyasmaaka. m melana. m jaata. m tarhi melanapraaptaa. h santo. ava"sya. m tasya jiivanena rak. saa. m lapsyaamahe| 11 tat kevala. m nahi kintu yena melanam alabhaamahi tenaasmaaka. m prabhu. naa yii"sukhrii. s.tena saampratam ii"svare samaanandaama"sca| 12 tathaa sati, ekena maanu. se. na paapa. m paapena ca mara. na. m jagatii. m praavi"sat apara. m sarvve. saa. m paapitvaat sarvve maanu. saa m. rte rnighnaa abhavat| 13 yato vyavasthaadaanasamaya. m yaavat jagati paapam aasiit kintu yatra vyavasthaa na vidyate tatra paapasyaapi ga. nanaa na vidyate| 14 tathaapyaadamaa yaad. r"sa. m paapa. m k. rta. m taad. r"sa. m paapa. m yai rnaakaari aadamam aarabhya muusaa. m yaavat te. saamapyupari m. rtyuu raajatvam akarot sa aadam bhaavyaadamo nidar"sanamevaaste| 15 kintu paapakarmma. no yaad. r"so bhaavastaad. rg daanakarmma. no bhaavo na bhavati yata ekasya janasyaaparaadhena yadi bahuunaa. m mara. nam agha. tata tathaapii"svaraanugrahastadanugrahamuulaka. m daana ncaikena janenaarthaad yii"sunaa khrii. s.tena bahu. su baahulyaatibaahulyena phalati| 16 aparam ekasya janasya paapakarmma yaad. rk phalayukta. m daanakarmma taad. rk na bhavati yato vicaarakarmmaika. m paapam aarabhya da. n.dajanaka. m babhuuva, kintu daanakarmma bahupaapaanyaarabhya pu. nyajanaka. m babhuuva| 17 yata ekasya janasya paapakarmmatastenaikena yadi mara. nasya raajatva. m jaata. m tarhi ye janaa anugrahasya baahulya. m pu. nyadaana nca praapnuvanti ta ekena janena, arthaat yii"sukhrii. s.tena, jiivane raajatvam ava"sya. m kari. syanti| 18 eko. aparaadho yadvat sarvvamaanavaanaa. m da. n.dagaamii maargo. abhavat tadvad eka. m pu. nyadaana. m sarvvamaanavaanaa. m jiivanayuktapu. nyagaamii maarga eva| 19 aparam ekasya janasyaaj naala"nghanaad yathaa bahavo. aparaadhino jaataastadvad ekasyaaj naacara. naad bahava. h sapu. nyiik. rtaa bhavanti| 20 adhikantu vyavasthaagamanaad aparaadhasya baahulya. m jaata. m kintu yatra paapasya baahulya. m tatraiva tasmaad anugrahasya baahulyam abhavat| 21 tena m. rtyunaa yadvat paapasya raajatvam abhavat tadvad asmaaka. m prabhuyii"sukhrii. s.tadvaaraanantajiivanadaayipu. nyenaanugrahasya raajatva. m bhavati| (aiōnios g166)

< romi.na.h 5 >