< romi.na.h 4 >

1 asmaaka. m puurvvapuru. sa ibraahiim kaayikakriyayaa ki. m labdhavaan etadadhi ki. m vadi. syaama. h? 2 sa yadi nijakriyaabhya. h sapu. nyo bhavet tarhi tasyaatma"slaaghaa. m karttu. m panthaa bhavediti satya. m, kintvii"svarasya samiipe nahi| 3 "saastre ki. m likhati? ibraahiim ii"svare vi"svasanaat sa vi"svaasastasmai pu. nyaartha. m ga. nito babhuuva| 4 karmmakaari. no yad vetana. m tad anugrahasya phala. m nahi kintu tenopaarjita. m mantavyam| 5 kintu ya. h paapina. m sapu. nyiikaroti tasmin vi"svaasina. h karmmahiinasya janasya yo vi"svaasa. h sa pu. nyaartha. m ga. nyo bhavati| 6 apara. m ya. m kriyaahiinam ii"svara. h sapu. nyiikaroti tasya dhanyavaada. m daayuud var. nayaamaasa, yathaa, 7 sa dhanyo. aghaani m. r.s. taani yasyaagaa. msyaav. rtaani ca| 8 sa ca dhanya. h pare"sena paapa. m yasya na ga. nyate| 9 e. sa dhanyavaadastvakchedinam atvakchedina. m vaa ka. m prati bhavati? ibraahiimo vi"svaasa. h pu. nyaartha. m ga. nita iti vaya. m vadaama. h| 10 sa vi"svaasastasya tvakcheditvaavasthaayaa. m kim atvakcheditvaavasthaayaa. m kasmin samaye pu. nyamiva ga. nita. h? tvakcheditvaavasthaayaa. m nahi kintvatvakcheditvaavasthaayaa. m| 11 apara nca sa yat sarvve. saam atvakchedinaa. m vi"svaasinaam aadipuru. so bhavet, te ca pu. nyavattvena ga. nyeran; 12 ye ca lokaa. h kevala. m chinnatvaco na santo. asmatpuurvvapuru. sa ibraahiim achinnatvak san yena vi"svaasamaarge. na gatavaan tenaiva tasya paadacihnena gacchanti te. saa. m tvakchedinaamapyaadipuru. so bhavet tadartham atvakchedino maanavasya vi"svaasaat pu. nyam utpadyata iti pramaa. nasvaruupa. m tvakchedacihna. m sa praapnot| 13 ibraahiim jagato. adhikaarii bhavi. syati yai. saa pratij naa ta. m tasya va. m"sa nca prati puurvvam akriyata saa vyavasthaamuulikaa nahi kintu vi"svaasajanyapu. nyamuulikaa| 14 yato vyavasthaavalambino yadyadhikaari. no bhavanti tarhi vi"svaaso viphalo jaayate saa pratij naapi luptaiva| 15 adhikantu vyavasthaa kopa. m janayati yato. avidyamaanaayaa. m vyavasthaayaam aaj naala"nghana. m na sambhavati| 16 ataeva saa pratij naa yad anugrahasya phala. m bhavet tadartha. m vi"svaasamuulikaa yatastathaatve tadva. m"sasamudaaya. m prati arthato ye vyavasthayaa tadva. m"sasambhavaa. h kevala. m taan prati nahi kintu ya ibraahiimiiyavi"svaasena tatsambhavaastaanapi prati saa pratij naa sthaasnurbhavati| 17 yo nirjiivaan sajiivaan avidyamaanaani vastuuni ca vidyamaanaani karoti ibraahiimo vi"svaasabhuumestasye"svarasya saak. saat so. asmaaka. m sarvve. saam aadipuru. sa aaste, yathaa likhita. m vidyate, aha. m tvaa. m bahujaatiinaam aadipuru. sa. m k. rtvaa niyuktavaan| 18 tvadiiyastaad. r"so va. m"so jani. syate yadida. m vaakya. m prati"sruta. m tadanusaaraad ibraahiim bahude"siiyalokaanaam aadipuru. so yad bhavati tadartha. m so. anapek. sitavyamapyapek. samaa. no vi"svaasa. m k. rtavaan| 19 apara nca k. sii. navi"svaaso na bhuutvaa "satavatsaravayaskatvaat sva"sariirasya jaraa. m saaraanaamna. h svabhaaryyaayaa rajoniv. rtti nca t. r.naaya na mene| 20 aparam avi"svaasaad ii"svarasya pratij naavacane kamapi sa. m"saya. m na cakaara; 21 kintvii"svare. na yat prati"sruta. m tat saadhayitu. m "sakyata iti ni"scita. m vij naaya d. r.dhavi"svaasa. h san ii"svarasya mahimaana. m prakaa"sayaa ncakaara| 22 iti hetostasya sa vi"svaasastadiiyapu. nyamiva ga. nayaa ncakre| 23 pu. nyamivaaga. nyata tat kevalasya tasya nimitta. m likhita. m nahi, asmaaka. m nimittamapi, 24 yato. asmaaka. m paapanaa"saartha. m samarpito. asmaaka. m pu. nyapraaptyartha ncotthaapito. abhavat yo. asmaaka. m prabhu ryii"sustasyotthaapayitarii"svare 25 yadi vaya. m vi"svasaamastarhyasmaakamapi saeva vi"svaasa. h pu. nyamiva ga. nayi. syate|

< romi.na.h 4 >