< romi.na.h 3 >

1 apara nca yihuudina. h ki. m "sre. s.thatva. m? tathaa tvakchedasya vaa ki. m phala. m? 2 sarvvathaa bahuuni phalaani santi, vi"se. sata ii"svarasya "saastra. m tebhyo. adiiyata| 3 kai"scid avi"svasane k. rte te. saam avi"svasanaat kim ii"svarasya vi"svaasyataayaa haanirutpatsyate? 4 kenaapi prakaare. na nahi| yadyapi sarvve manu. syaa mithyaavaadinastathaapii"svara. h satyavaadii| "saastre yathaa likhitamaaste, atastvantu svavaakyena nirddo. so hi bhavi. syasi| vicaare caiva ni. spaapo bhavi. syasi na sa. m"saya. h| 5 asmaakam anyaayena yadii"svarasya nyaaya. h prakaa"sate tarhi ki. m vadi. syaama. h? aha. m maanu. saa. naa. m kathaamiva kathaa. m kathayaami, ii"svara. h samucita. m da. n.da. m dattvaa kim anyaayii bhavi. syati? 6 ittha. m na bhavatu, tathaa satii"svara. h katha. m jagato vicaarayitaa bhavi. syati? 7 mama mithyaavaakyavadanaad yadii"svarasya satyatvena tasya mahimaa varddhate tarhi kasmaadaha. m vicaare. aparaadhitvena ga. nyo bhavaami? 8 ma"ngalaartha. m paapamapi kara. niiyamiti vaakya. m tvayaa kuto nocyate? kintu yairucyate te nitaanta. m da. n.dasya paatraa. ni bhavanti; tathaapi tadvaakyam asmaabhirapyucyata ityasmaaka. m glaani. m kurvvanta. h kiyanto lokaa vadanti| 9 anyalokebhyo vaya. m ki. m "sre. s.thaa. h? kadaacana nahi yato yihuudino. anyade"sina"sca sarvvaeva paapasyaayattaa ityasya pramaa. na. m vaya. m puurvvam adadaama| 10 lipi ryathaaste, naikopi dhaarmmiko jana. h| 11 tathaa j naanii"svaraj naanii maanava. h kopi naasti hi| 12 vimaargagaamina. h sarvve sarvve du. skarmmakaari. na. h| eko janopi no te. saa. m saadhukarmma karoti ca| 13 tathaa te. saantu vai ka. n.thaa anaav. rta"sma"saanavat| stutivaada. m prakurvvanti jihvaabhiste tu kevala. m| te. saamo. s.thasya nimne tu vi. sa. m ti. s.thati sarppavat| 14 mukha. m te. saa. m hi "saapena kapa. tena ca puuryyate| 15 raktapaataaya te. saa. m tu padaani k. sipragaani ca| 16 pathi te. saa. m manu. syaa. naa. m naa"sa. h kle"sa"sca kevala. h| 17 te janaa nahi jaananti panthaana. m sukhadaayina. m| 18 parame"saad bhaya. m yattat taccak. su. soragocara. m| 19 vyavasthaayaa. m yadyallikhati tad vyavasthaadhiinaan lokaan uddi"sya likhatiiti vaya. m jaaniima. h| tato manu. syamaatro niruttara. h san ii"svarasya saak. saad aparaadhii bhavati| 20 ataeva vyavasthaanuruupai. h karmmabhi. h ka"scidapi praa. nii"svarasya saak. saat sapu. nyiik. rto bhavitu. m na "sak. syati yato vyavasthayaa paapaj naanamaatra. m jaayate| 21 kintu vyavasthaayaa. h p. rthag ii"svare. na deya. m yat pu. nya. m tad vyavasthaayaa bhavi. syadvaadiga. nasya ca vacanai. h pramaa. niik. rta. m sad idaanii. m prakaa"sate| 22 yii"sukhrii. s.te vi"svaasakara. naad ii"svare. na datta. m tat pu. nya. m sakale. su prakaa"sita. m sat sarvvaan vi"svaasina. h prati varttate| 23 te. saa. m kopi prabhedo naasti, yata. h sarvvaeva paapina ii"svariiyatejohiinaa"sca jaataa. h| 24 ta ii"svarasyaanugrahaad muulya. m vinaa khrii. s.tak. rtena paritraa. nena sapu. nyiik. rtaa bhavanti| 25 yasmaat sva"so. nitena vi"svaasaat paapanaa"sako balii bhavitu. m sa eva puurvvam ii"svare. na ni"scita. h, ittham ii"svariiyasahi. s.nutvaat puraak. rtapaapaanaa. m maarjjanakara. ne sviiyayaathaarthya. m tena prakaa"syate, 26 varttamaanakaaliiyamapi svayaathaarthya. m tena prakaa"syate, apara. m yii"sau vi"svaasina. m sapu. nyiikurvvannapi sa yaathaarthikasti. s.thati| 27 tarhi kutraatma"slaaghaa? saa duuriik. rtaa; kayaa vyavasthayaa? ki. m kriyaaruupavyavasthayaa? ittha. m nahi kintu tat kevalavi"svaasaruupayaa vyavasthayaiva bhavati| 28 ataeva vyavasthaanuruupaa. h kriyaa vinaa kevalena vi"svaasena maanava. h sapu. nyiik. rto bhavitu. m "saknotiityasya raaddhaanta. m dar"sayaama. h| 29 sa ki. m kevalayihuudinaam ii"svaro bhavati? bhinnade"sinaam ii"svaro na bhavati? bhinnade"sinaamapi bhavati; 30 yasmaad eka ii"svaro vi"svaasaat tvakchedino vi"svaasenaatvakchedina"sca sapu. nyiikari. syati| 31 tarhi vi"svaasena vaya. m ki. m vyavasthaa. m lumpaama? ittha. m na bhavatu vaya. m vyavasthaa. m sa. msthaapayaama eva|

< romi.na.h 3 >