< romi.na.h 13 >

1 yu. smaakam ekaikajana. h "saasanapadasya nighno bhavatu yato yaani "saasanapadaani santi taani sarvvaa. nii"svare. na sthaapitaani; ii"svara. m vinaa padasthaapana. m na bhavati| 2 iti heto. h "saasanapadasya yat praatikuulya. m tad ii"svariiyaniruupa. nasya praatikuulyameva; apara. m ye praatikuulyam aacaranti te sve. saa. m samucita. m da. n.da. m svayameva gha. tayante| 3 "saastaa sadaacaari. naa. m bhayaprado nahi duraacaari. naameva bhayaprado bhavati; tva. m ki. m tasmaan nirbhayo bhavitum icchasi? tarhi satkarmmaacara, tasmaad ya"so lapsyase, 4 yatastava sadaacara. naaya sa ii"svarasya bh. rtyo. asti| kintu yadi kukarmmaacarasi tarhi tva. m "sa"nkasva yata. h sa nirarthaka. m kha"nga. m na dhaarayati; kukarmmaacaari. na. m samucita. m da. n.dayitum sa ii"svarasya da. n.dadabh. rtya eva| 5 ataeva kevalada. n.dabhayaannahi kintu sadasadbodhaadapi tasya va"syena bhavitavya. m| 6 etasmaad yu. smaaka. m raajakaradaanamapyucita. m yasmaad ye kara. m g. rhlanti ta ii"svarasya ki"nkaraa bhuutvaa satatam etasmin karmma. ni nivi. s.taasti. s.thanti| 7 asmaat karagraahi. ne kara. m datta, tathaa "sulkagraahi. ne "sulka. m datta, apara. m yasmaad bhetavya. m tasmaad bibhiita, ya"sca samaadara. niiyasta. m samaadriyadhvam; ittha. m yasya yat praapya. m tat tasmai datta| 8 yu. smaaka. m paraspara. m prema vinaa. anyat kimapi deyam. r.na. m na bhavatu, yato ya. h parasmin prema karoti tena vyavasthaa sidhyati| 9 vastuta. h paradaaraan maa gaccha, narahatyaa. m maa kaar. sii. h, cairyya. m maa kaar. sii. h, mithyaasaak. sya. m maa dehi, lobha. m maa kaar. sii. h, etaa. h sarvvaa aaj naa etaabhyo bhinnaa yaa kaacid aaj naasti saapi svasamiipavaasini svavat prema kurvvityanena vacanena veditaa| 10 yata. h prema samiipavaasino. a"subha. m na janayati tasmaat premnaa sarvvaa vyavasthaa paalyate| 11 pratyayiibhavanakaale. asmaaka. m paritraa. nasya saamiipyaad idaanii. m tasya saamiipyam avyavahita. m; ata. h samaya. m vivicyaasmaabhi. h saampratam ava"syameva nidraato jaagarttavya. m| 12 bahutaraa yaaminii gataa prabhaata. m sannidhi. m praapta. m tasmaat taamasiiyaa. h kriyaa. h parityajyaasmaabhi rvaasariiyaa sajjaa paridhaatavyaa| 13 ato heto rvaya. m divaa vihita. m sadaacara. nam aacari. syaama. h| ra"ngaraso mattatva. m lampa. tatva. m kaamukatva. m vivaada iir. syaa caitaani parityak. syaama. h| 14 yuuya. m prabhuyii"sukhrii. s.taruupa. m paricchada. m paridhaddhva. m sukhaabhilaa. sapuura. naaya "saariirikaacara. na. m maacarata|

< romi.na.h 13 >