< romi.na.h 12 >

1 he bhraatara ii"svarasya k. rpayaaha. m yu. smaan vinaye yuuya. m sva. m sva. m "sariira. m sajiiva. m pavitra. m graahya. m balim ii"svaramuddi"sya samuts. rjata, e. saa sevaa yu. smaaka. m yogyaa| 2 apara. m yuuya. m saa. msaarikaa iva maacarata, kintu sva. m sva. m svabhaava. m paraavartya nuutanaacaari. no bhavata, tata ii"svarasya nide"sa. h kiid. rg uttamo graha. niiya. h sampuur. na"sceti yu. smaabhiranubhaavi. syate| (aiōn g165) 3 ka"scidapi jano yogyatvaadadhika. m sva. m na manyataa. m kintu ii"svaro yasmai pratyayasya yatparimaa. nam adadaat sa tadanusaarato yogyaruupa. m sva. m manutaam, ii"svaraad anugraha. m praapta. h san yu. smaakam ekaika. m janam ityaaj naapayaami| 4 yato yadvadasmaakam ekasmin "sariire bahuunya"ngaani santi kintu sarvve. saama"ngaanaa. m kaaryya. m samaana. m nahi; 5 tadvadasmaaka. m bahutve. api sarvve vaya. m khrii. s.te eka"sariiraa. h parasparam a"ngapratya"ngatvena bhavaama. h| 6 asmaad ii"svaraanugrahe. na vi"se. sa. m vi"se. sa. m daanam asmaasu praapte. su satsu kopi yadi bhavi. syadvaakya. m vadati tarhi pratyayasya parimaa. naanusaarata. h sa tad vadatu; 7 yadvaa yadi ka"scit sevanakaarii bhavati tarhi sa tatsevana. m karotu; athavaa yadi ka"scid adhyaapayitaa bhavati tarhi so. adhyaapayatu; 8 tathaa ya upade. s.taa bhavati sa upadi"satu ya"sca daataa sa saralatayaa dadaatu yastvadhipati. h sa yatnenaadhipatitva. m karotu ya"sca dayaalu. h sa h. r.s. tamanasaa dayataam| 9 apara nca yu. smaaka. m prema kaapa. tyavarjita. m bhavatu yad abhadra. m tad. rtiiyadhva. m yacca bhadra. m tasmin anurajyadhvam| 10 apara. m bhraat. rtvapremnaa paraspara. m priiyadhva. m samaadaraad eko. aparajana. m "sre. s.tha. m jaaniidhvam| 11 tathaa kaaryye niraalasyaa manasi ca sodyogaa. h santa. h prabhu. m sevadhvam| 12 apara. m pratyaa"saayaam aananditaa du. hkhasamaye ca dhairyyayuktaa bhavata; praarthanaayaa. m satata. m pravarttadhva. m| 13 pavitraa. naa. m diinataa. m duuriikurudhvam atithisevaayaam anurajyadhvam| 14 ye janaa yu. smaan taa. dayanti taan aa"si. sa. m vadata "saapam adattvaa daddhvamaa"si. sam| 15 ye janaa aanandanti tai. h saarddham aanandata ye ca rudanti tai. h saha rudita| 16 apara nca yu. smaaka. m manasaa. m parasparam ekobhaavo bhavatu; aparam uccapadam anaakaa"nk. sya niicalokai. h sahaapi maardavam aacarata; svaan j naanino na manyadhva. m| 17 parasmaad apakaara. m praapyaapi para. m naapakuruta| sarvve. saa. m d. r.s. tito yat karmmottama. m tadeva kuruta| 18 yadi bhavitu. m "sakyate tarhi yathaa"sakti sarvvalokai. h saha nirvvirodhena kaala. m yaapayata| 19 he priyabandhava. h, kasmaicid apakaarasya samucita. m da. n.da. m svaya. m na daddhva. m, kintvii"svariiyakrodhaaya sthaana. m datta yato likhitamaaste parame"svara. h kathayati, daana. m phalasya matkarmma suucita. m pradadaamyaha. m| 20 itikaara. naad ripu ryadi k. sudhaarttaste tarhi ta. m tva. m prabhojaya| tathaa yadi t. r.saartta. h syaat tarhi ta. m paripaayaya| tena tva. m mastake tasya jvaladagni. m nidhaasyasi| 21 kukriyayaa paraajitaa na santa uttamakriyayaa kukriyaa. m paraajayata|

< romi.na.h 12 >