< romi.na.h 11 >

1 ii"svare. na sviikiiyalokaa apasaaritaa aha. m kim iid. r"sa. m vaakya. m braviimi? tanna bhavatu yato. ahamapi binyaamiinagotriiya ibraahiimava. m"siiya israayeliiyaloko. asmi| 2 ii"svare. na puurvva. m ye prad. r.s. taaste svakiiyalokaa apasaaritaa iti nahi| aparam eliyopaakhyaane "saastre yallikhitam aaste tad yuuya. m ki. m na jaaniitha? 3 he parame"svara lokaastvadiiyaa. h sarvvaa yaj navediirabha njan tathaa tava bhavi. syadvaadina. h sarvvaan aghnan kevala eko. aham ava"si. s.ta aase te mamaapi praa. naan naa"sayitu. m ce. s.tanate, etaa. m kathaam israayeliiyalokaanaa. m viruddham eliya ii"svaraaya nivedayaamaasa| 4 tatasta. m pratii"svarasyottara. m ki. m jaata. m? baalnaamno devasya saak. saat yai rjaanuuni na paatitaani taad. r"saa. h sapta sahasraa. ni lokaa ava"se. sitaa mayaa| 5 tadvad etasmin varttamaanakaale. api anugrahe. naabhirucitaaste. saam ava"si. s.taa. h katipayaa lokaa. h santi| 6 ataeva tad yadyanugrahe. na bhavati tarhi kriyayaa na bhavati no ced anugraho. ananugraha eva, yadi vaa kriyayaa bhavati tarhyanugrahe. na na bhavati no cet kriyaa kriyaiva na bhavati| 7 tarhi ki. m? israayeliiyalokaa yad am. rgayanta tanna praapu. h| kintvabhirucitalokaastat praapustadanye sarvva andhiibhuutaa. h| 8 yathaa likhitam aaste, ghoranidraalutaabhaava. m d. r.s. tihiine ca locane| kar. nau "srutivihiinau ca pradadau tebhya ii"svara. h|| 9 etesmin daayuudapi likhitavaan yathaa, ato bhuktyaasana. m te. saam unmaathavad bhavi. syati| vaa va. m"sayantravad baadhaa da. n.davad vaa bhavi. syati|| 10 bhavi. syanti tathaandhaaste netrai. h pa"syanti no yathaa| vepathu. h ka. tide"sasya te. saa. m nitya. m bhavi. syati|| 11 patanaartha. m te skhalitavanta iti vaaca. m kimaha. m vadaami? tanna bhavatu kintu taan udyogina. h karttu. m te. saa. m patanaad itarade"siiyalokai. h paritraa. na. m praapta. m| 12 te. saa. m patana. m yadi jagato lokaanaa. m laabhajanakam abhavat te. saa. m hraaso. api yadi bhinnade"sinaa. m laabhajanako. abhavat tarhi te. saa. m v. rddhi. h kati laabhajanikaa bhavi. syati? 13 ato he anyade"sino yu. smaan sambodhya kathayaami nijaanaa. m j naatibandhuunaa. m mana. hsuudyoga. m janayan te. saa. m madhye kiyataa. m lokaanaa. m yathaa paritraa. na. m saadhayaami 14 tannimittam anyade"sinaa. m nika. te prerita. h san aha. m svapadasya mahimaana. m prakaa"sayaami| 15 te. saa. m nigrahe. na yadii"svare. na saha jagato janaanaa. m melana. m jaata. m tarhi te. saam anug. rhiitatva. m m. rtadehe yathaa jiivanalaabhastadvat ki. m na bhavi. syati? 16 apara. m prathamajaata. m phala. m yadi pavitra. m bhavati tarhi sarvvameva phala. m pavitra. m bhavi. syati; tathaa muula. m yadi pavitra. m bhavati tarhi "saakhaa api tathaiva bhavi. syanti| 17 kiyatiinaa. m "saakhaanaa. m chedane k. rte tva. m vanyajitav. rk. sasya "saakhaa bhuutvaa yadi tacchaakhaanaa. m sthaane ropitaa sati jitav. rk. siiyamuulasya rasa. m bhu. mk. se, 18 tarhi taasaa. m bhinna"saakhaanaa. m viruddha. m maa. m garvvii. h; yadi garvvasi tarhi tva. m muula. m yanna dhaarayasi kintu muula. m tvaa. m dhaarayatiiti sa. msmara| 19 apara nca yadi vadasi maa. m ropayitu. m taa. h "saakhaa vibhannaa abhavan; 20 bhadram, apratyayakaara. naat te vibhinnaa jaataastathaa vi"svaasakaara. naat tva. m ropito jaatastasmaad aha"nkaaram ak. rtvaa sasaadhvaso bhava| 21 yata ii"svaro yadi svaabhaavikii. h "saakhaa na rak. sati tarhi saavadhaano bhava cet tvaamapi na sthaapayati| 22 ityatre"svarasya yaad. r"sii k. rpaa taad. r"sa. m bhayaanakatvamapi tvayaa d. r"syataa. m; ye patitaastaan prati tasya bhayaanakatva. m d. r"syataa. m, tva nca yadi tatk. rpaa"sritasti. s.thasi tarhi tvaa. m prati k. rpaa drak. syate; no cet tvamapi tadvat chinno bhavi. syasi| 23 apara nca te yadyapratyaye na ti. s.thanti tarhi punarapi ropayi. syante yasmaat taan punarapi ropayitum i"svarasya "saktiraaste| 24 vanyajitav. rk. sasya "saakhaa san tva. m yadi tata"schinno riitivyatyayenottamajitav. rk. se ropito. abhavastarhi tasya v. rk. sasya sviiyaa yaa. h "saakhaastaa. h ki. m puna. h svav. rk. se sa. mlagitu. m na "saknuvanti? 25 he bhraataro yu. smaakam aatmaabhimaano yanna jaayate tadartha. m mamed. r"sii vaa nchaa bhavati yuuya. m etanniguu. dhatattvam ajaananto yanna ti. s.thatha; vastuto yaavatkaala. m sampuur. naruupe. na bhinnade"sinaa. m sa. mgraho na bhavi. syati taavatkaalam a. m"satvena israayeliiyalokaanaam andhataa sthaasyati; 26 pa"scaat te sarvve paritraasyante; etaad. r"sa. m likhitamapyaaste, aagami. syati siiyonaad eko yastraa. nadaayaka. h| adharmma. m yaakubo va. m"saat sa tu duuriikari. syati| 27 tathaa duuriikari. syaami te. saa. m paapaanyaha. m yadaa| tadaa taireva saarddha. m me niyamo. aya. m bhavi. syati| 28 susa. mvaadaat te yu. smaaka. m vipak. saa abhavan kintvabhirucitatvaat te pit. rlokaanaa. m k. rte priyapaatraa. ni bhavanti| 29 yata ii"svarasya daanaad aahvaanaa nca pa"scaattaapo na bhavati| 30 ataeva puurvvam ii"svare. avi"svaasina. h santo. api yuuya. m yadvat samprati te. saam avi"svaasakaara. naad ii"svarasya k. rpaapaatraa. ni jaataastadvad 31 idaanii. m te. avi"svaasina. h santi kintu yu. smaabhi rlabdhak. rpaakaara. naat tairapi k. rpaa lapsyate| 32 ii"svara. h sarvvaan prati k. rpaa. m prakaa"sayitu. m sarvvaan avi"svaasitvena ga. nayati| (eleēsē g1653) 33 aho ii"svarasya j naanabuddhiruupayo rdhanayo. h kiid. rk praacuryya. m| tasya raaja"saasanasya tattva. m kiid. rg apraapya. m| tasya maargaa"sca kiid. rg anupalak. syaa. h| 34 parame"svarasya sa"nkalpa. m ko j naatavaan? tasya mantrii vaa ko. abhavat? 35 ko vaa tasyopakaarii bh. rtvaa tatk. rte tena pratyupakarttavya. h? 36 yato vastumaatrameva tasmaat tena tasmai caabhavat tadiiyo mahimaa sarvvadaa prakaa"sito bhavatu| iti| (aiōn g165)

< romi.na.h 11 >