< romi.na.h 1 >

1 ii"svaro nijaputramadhi ya. m susa. mvaada. m bhavi. syadvaadibhi rdharmmagranthe prati"srutavaan ta. m susa. mvaada. m pracaarayitu. m p. rthakk. rta aahuuta. h prerita"sca prabho ryii"sukhrii. s.tasya sevako ya. h paula. h 2 sa romaanagarasthaan ii"svarapriyaan aahuutaa. m"sca pavitralokaan prati patra. m likhati| 3 asmaaka. m sa prabhu ryii"su. h khrii. s.ta. h "saariirikasambandhena daayuudo va. m"sodbhava. h 4 pavitrasyaatmana. h sambandhena ce"svarasya prabhaavavaan putra iti "sma"saanaat tasyotthaanena pratipanna. m| 5 apara. m ye. saa. m madhye yii"sunaa khrii. s.tena yuuyamapyaahuutaaste. anyade"siiyalokaastasya naamni vi"svasya nide"sagraahi. no yathaa bhavanti 6 tadabhipraaye. na vaya. m tasmaad anugraha. m preritatvapada nca praaptaa. h| 7 taatenaasmaakam ii"svare. na prabhu. naa yii"sukhrii. s.tena ca yu. smabhyam anugraha. h "saanti"sca pradiiyetaa. m| 8 prathamata. h sarvvasmin jagati yu. smaaka. m vi"svaasasya prakaa"sitatvaad aha. m yu. smaaka. m sarvve. saa. m nimitta. m yii"sukhrii. s.tasya naama g. rhlan ii"svarasya dhanyavaada. m karomi| 9 aparam ii"svarasya prasaadaad bahukaalaat para. m saamprata. m yu. smaaka. m samiipa. m yaatu. m kathamapi yat suyoga. m praapnomi, etadartha. m nirantara. m naamaanyuccaarayan nijaasu sarvvapraarthanaasu sarvvadaa nivedayaami, 10 etasmin yamaha. m tatputriiyasusa. mvaadapracaara. nena manasaa paricaraami sa ii"svaro mama saak. sii vidyate| 11 yato yu. smaaka. m mama ca vi"svaasena vayam ubhaye yathaa "saantiyuktaa bhavaama iti kaara. naad 12 yu. smaaka. m sthairyyakara. naartha. m yu. smabhya. m ki ncitparamaarthadaanadaanaaya yu. smaan saak. saat karttu. m madiiyaa vaa nchaa| 13 he bhraat. rga. na bhinnade"siiyalokaanaa. m madhye yadvat tadvad yu. smaaka. m madhyepi yathaa phala. m bhu nje tadabhipraaye. na muhurmuhu ryu. smaaka. m samiipa. m gantum udyato. aha. m kintu yaavad adya tasmin gamane mama vighno jaata iti yuuya. m yad aj naataasti. s.thatha tadaham ucita. m na budhye| 14 aha. m sabhyaasabhyaanaa. m vidvadavidvataa nca sarvve. saam. r.nii vidye| 15 ataeva romaanivaasinaa. m yu. smaaka. m samiipe. api yathaa"sakti susa. mvaada. m pracaarayitum aham udyatosmi| 16 yata. h khrii. s.tasya susa. mvaado mama lajjaaspada. m nahi sa ii"svarasya "saktisvaruupa. h san aa yihuudiiyebhyo. anyajaatiiyaan yaavat sarvvajaatiiyaanaa. m madhye ya. h ka"scid tatra vi"svasiti tasyaiva traa. na. m janayati| 17 yata. h pratyayasya samaparimaa. nam ii"svaradatta. m pu. nya. m tatsusa. mvaade prakaa"sate| tadadhi dharmmapustakepi likhitamida. m "pu. nyavaan jano vi"svaasena jiivi. syati"| 18 ataeva ye maanavaa. h paapakarmma. naa satyataa. m rundhanti te. saa. m sarvvasya duraacara. nasyaadharmmasya ca viruddha. m svargaad ii"svarasya kopa. h prakaa"sate| 19 yata ii"svaramadhi yadyad j neya. m tad ii"svara. h svaya. m taan prati prakaa"sitavaan tasmaat te. saam agocara. m nahi| 20 phalatastasyaananta"saktii"svaratvaadiinyad. r"syaanyapi s. r.s. tikaalam aarabhya karmmasu prakaa"samaanaani d. r"syante tasmaat te. saa. m do. saprak. saalanasya panthaa naasti| (aïdios g126) 21 aparam ii"svara. m j naatvaapi te tam ii"svaraj naanena naadriyanta k. rtaj naa vaa na jaataa. h; tasmaat te. saa. m sarvve tarkaa viphaliibhuutaa. h, apara nca te. saa. m viveka"suunyaani manaa. msi timire magnaani| 22 te svaan j naanino j naatvaa j naanahiinaa abhavan 23 ana"svarasye"svarasya gaurava. m vihaaya na"svaramanu. syapa"supak. syurogaamiprabh. rteraak. rtivi"si. s.tapratimaastairaa"sritaa. h| 24 ittha. m ta ii"svarasya satyataa. m vihaaya m. r.saamatam aa"sritavanta. h saccidaananda. m s. r.s. tikarttaara. m tyaktvaa s. r.s. tavastuna. h puujaa. m sevaa nca k. rtavanta. h; (aiōn g165) 25 iti hetorii"svarastaan kukriyaayaa. m samarpya nijanijakucintaabhilaa. saabhyaa. m sva. m sva. m "sariira. m parasparam apamaanita. m karttum adadaat| 26 ii"svare. na te. su kvabhilaa. se samarpite. su te. saa. m yo. sita. h svaabhaavikaacara. nam apahaaya vipariitak. rtye praavarttanta; 27 tathaa puru. saa api svaabhaavikayo. sitsa"ngama. m vihaaya paraspara. m kaamak. r"saanunaa dagdhaa. h santa. h pumaa. msa. h pu. mbhi. h saaka. m kuk. rtye samaasajya nijanijabhraante. h samucita. m phalam alabhanta| 28 te sve. saa. m mana. hsvii"svaraaya sthaana. m daatum anicchukaastato hetorii"svarastaan prati du. s.tamanaskatvam avihitakriyatva nca dattavaan| 29 ataeva te sarvve. anyaayo vyabhicaaro du. s.tatva. m lobho jighaa. msaa iir. syaa vadho vivaada"scaaturii kumatirityaadibhi rdu. skarmmabhi. h paripuur. naa. h santa. h 30 kar. nejapaa apavaadina ii"svaradve. sakaa hi. msakaa aha"nkaari. na aatma"slaaghina. h kukarmmotpaadakaa. h pitroraaj naala"nghakaa 31 avicaarakaa niyamala"nghina. h sneharahitaa atidve. si. no nirdayaa"sca jaataa. h| 32 ye janaa etaad. r"sa. m karmma kurvvanti taeva m. rtiyogyaa ii"svarasya vicaaramiid. r"sa. m j naatvaapi ta etaad. r"sa. m karmma svaya. m kurvvanti kevalamiti nahi kintu taad. r"sakarmmakaari. su loke. svapi priiyante|

< romi.na.h 1 >