< prakaasita.m 1 >

1 yat prakaa"sita. m vaakyam ii"svara. h svadaasaanaa. m nika. ta. m "siighramupasthaasyantiinaa. m gha. tanaanaa. m dar"sanaartha. m yii"sukhrii. s.te samarpitavaan tat sa sviiyaduuta. m pre. sya nijasevaka. m yohana. m j naapitavaan| 2 sa ce"svarasya vaakye khrii. s.tasya saak. sye ca yadyad d. r.s. tavaan tasya pramaa. na. m dattavaan| 3 etasya bhavi. syadvakt. rgranthasya vaakyaanaa. m paa. thaka. h "srotaara"sca tanmadhye likhitaaj naagraahi. na"sca dhanyaa yata. h sa kaala. h sannika. ta. h| 4 yohan aa"siyaade"sasthaa. h sapta samitii. h prati patra. m likhati| yo varttamaano bhuuto bhavi. sya. m"sca ye ca saptaatmaanastasya si. mhaasanasya sammukhe ti. s.thanti 5 ya"sca yii"sukhrii. s.to vi"svasta. h saak. sii m. rtaanaa. m madhye prathamajaato bhuuma. n.dalastharaajaanaam adhipati"sca bhavati, etebhyo. anugraha. h "saanti"sca yu. smaasu varttataa. m| 6 yo. asmaasu priitavaan svarudhire. naasmaan svapaapebhya. h prak. saalitavaan tasya piturii"svarasya yaajakaan k. rtvaasmaan raajavarge niyuktavaa. m"sca tasmin mahimaa paraakrama"scaanantakaala. m yaavad varttataa. m| aamen| (aiōn g165) 7 pa"syata sa meghairaagacchati tenaikaikasya cak. susta. m drak. syati ye ca ta. m viddhavantaste. api ta. m viloki. syante tasya k. rte p. rthiviisthaa. h sarvve va. m"saa vilapi. syanti| satyam aamen| 8 varttamaano bhuuto bhavi. sya. m"sca ya. h sarvva"saktimaan prabhu. h parame"svara. h sa gadati, ahameva ka. h k. sa"scaarthata aadiranta"sca| 9 yu. smaaka. m bhraataa yii"sukhrii. s.tasya kle"saraajyatitik. saa. naa. m sahabhaagii caaha. m yohan ii"svarasya vaakyaheto ryii"sukhrii. s.tasya saak. syaheto"sca paatmanaamaka upadviipa aasa. m| 10 tatra prabho rdine aatmanaavi. s.to. aha. m svapa"scaat tuuriidhvanivat mahaaravam a"srau. sa. m, 11 tenoktam, aha. m ka. h k. sa"scaarthata aadiranta"sca| tva. m yad drak. syasi tad granthe likhitvaa"siyaade"sasthaanaa. m sapta samitiinaa. m samiipam iphi. sa. m smur. naa. m thuyaatiiraa. m saarddi. m philaadilphiyaa. m laayadiikeyaa nca pre. saya| 12 tato mayaa sambhaa. samaa. nasya kasya rava. h "sruuyate taddar"sanaartha. m mukha. m paraavarttita. m tat paraavartya svar. namayaa. h sapta diipav. rk. saa d. r.s. taa. h| 13 te. saa. m sapta diipav. rk. saa. naa. m madhye diirghaparicchadaparihita. h suvar. na"s. r"nkhalena ve. s.titavak. sa"sca manu. syaputraak. rtireko janasti. s.thati, 14 tasya "sira. h ke"sa"sca "svetame. salomaaniiva himavat "sretau locane vahni"sikhaasame 15 cara. nau vahniku. n.detaapitasupittalasad. r"sau rava"sca bahutoyaanaa. m ravatulya. h| 16 tasya dak. si. nahaste sapta taaraa vidyante vaktraacca tiik. s.no dvidhaara. h kha"ngo nirgacchati mukhama. n.dala nca svatejasaa dediipyamaanasya suuryyasya sad. r"sa. m| 17 ta. m d. r.s. tvaaha. m m. rtakalpastaccara. ne patitastata. h svadak. si. nakara. m mayi nidhaaya tenoktam maa bhai. sii. h; aham aadiranta"sca| 18 aham amarastathaapi m. rtavaan kintu pa"syaaham anantakaala. m yaavat jiivaami| aamen| m. rtyo. h paralokasya ca ku njikaa mama hastagataa. h| (aiōn g165, Hadēs g86) 19 ato yad bhavati yacceta. h para. m bhavi. syati tvayaa d. r.s. ta. m tat sarvva. m likhyataa. m| 20 mama dak. si. nahaste sthitaa yaa. h sapta taaraa ye ca svar. namayaa. h sapta diipav. rk. saastvayaa d. r.s. taastattaatparyyamida. m taa. h sapta taaraa. h sapta samitiinaa. m duutaa. h suvar. namayaa. h sapta diipav. rk. saa"sca sapta samitaya. h santi|

< prakaasita.m 1 >