< prakaasita.m 9 >

1 tata. h para. m saptamaduutena tuuryyaa. m vaaditaayaa. m gaganaat p. rthivyaa. m nipatita ekastaarako mayaa d. r.s. ta. h, tasmai rasaatalakuupasya ku njikaadaayi| (Abyssos g12) 2 tena rasaatalakuupe mukte mahaagniku. n.dasya dhuuma iva dhuumastasmaat kuupaad udgata. h| tasmaat kuupadhuumaat suuryyaakaa"sau timiraav. rtau| (Abyssos g12) 3 tasmaad dhuumaat pata"nge. su p. rthivyaa. m nirgate. su naralokasthav. r"scikavat bala. m tebhyo. adaayi| 4 apara. m p. rthivyaast. r.naani haridvar. na"saakaadayo v. rk. saa"sca tai rna si. mhitavyaa. h kintu ye. saa. m bhaale. svii"svarasya mudraayaa a"nko naasti kevala. m te maanavaastai rhi. msitavyaa ida. m ta aadi. s.taa. h| 5 parantu te. saa. m badhaaya nahi kevala. m pa nca maasaan yaavat yaatanaadaanaaya tebhya. h saamarthyamadaayi| v. r"scikena da. s.tasya maanavasya yaad. r"sii yaatanaa jaayate tairapi taad. r"sii yaatanaa pradiiyate| 6 tasmin samaye maanavaa m. rtyu. m m. rgayi. syante kintu praaptu. m na "sak. syanti, te praa. naan tyaktum abhila. si. syanti kintu m. rtyustebhyo duura. m palaayi. syate| 7 te. saa. m pata"ngaanaam aakaaro yuddhaartha. m susajjitaanaam a"svaanaam aakaarasya tulya. h, te. saa. m "sira. hsu suvar. nakirii. taaniiva kirii. taani vidyante, mukhama. n.dalaani ca maanu. sikamukhatulyaani, 8 ke"saa"sca yo. sitaa. m ke"saanaa. m sad. r"saa. h, dantaa"sca si. mhadantatulyaa. h, 9 lauhakavacavat te. saa. m kavacaani santi, te. saa. m pak. saa. naa. m "sabdo ra. naaya dhaavataama"svarathaanaa. m samuuhasya "sabdatulya. h| 10 v. r"scikaanaamiva te. saa. m laa"nguulaani santi, te. su laa"nguule. su ka. n.takaani vidyante, apara. m pa nca maasaan yaavat maanavaanaa. m hi. msanaaya te saamarthyapraaptaa. h| 11 te. saa. m raajaa ca rasaatalasya duutastasya naama ibriiyabhaa. sayaa abaddon yuunaaniiyabhaa. sayaa ca apalluyon arthato vinaa"saka iti| (Abyssos g12) 12 prathama. h santaapo gatavaan pa"sya ita. h paramapi dvaabhyaa. m santaapaabhyaam upasthaatavya. m| 13 tata.h para.m.sa.s.thaduutena tuuryyaa.m vaaditaayaam ii"svarasyaantike sthitaayaa.h suvar.navedyaa"scatu"scuu.daata.h kasyacid ravo mayaa"sraavi| 14 sa tuuriidhaari.na.m.sa.s.thaduutam avadat, pharaataakhye mahaanade ye catvaaro duutaa baddhaa.h santi taan mocaya| 15 tatastadda. n.dasya taddinasya tanmaasasya tadvatsarasya ca k. rte niruupitaaste catvaaro duutaa maanavaanaa. m t. rtiiyaa. m"sasya badhaartha. m mocitaa. h| 16 aparam a"svaarohisainyaanaa. m sa. mkhyaa mayaa"sraavi, te vi. m"satiko. taya aasan| 17 mayaa ye. a"svaa a"svaarohi. na"sca d. r.s. taasta etaad. r"saa. h, te. saa. m vahnisvaruupaa. ni niilaprastarasvaruupaa. ni gandhakasvaruupaa. ni ca varmmaa. nyaasan, vaajinaa nca si. mhamuurddhasad. r"saa muurddhaana. h, te. saa. m mukhebhyo vahnidhuumagandhakaa nirgacchanti| 18 etaistribhi rda. n.dairarthataste. saa. m mukhebhyo nirgacchadbhi rvahnidhuumagandhakai rmaanu. saa. naa. m tutiiyaa. m"so. aghaani| 19 te. saa. m vaajinaa. m bala. m mukhe. su laa"nguule. su ca sthita. m, yataste. saa. m laa"nguulaani sarpaakaaraa. ni mastakavi"si. s.taani ca taireva te hi. msanti| 20 aparam ava"si. s.taa ye maanavaa tai rda. n.dai rna hataaste yathaa d. r.s. ti"srava. nagamana"saktihiinaan svar. naraupyapittalaprastarakaa. s.thamayaan vigrahaan bhuutaa. m"sca na puujayi. syanti tathaa svahastaanaa. m kriyaabhya. h svamanaa. msi na paraavarttitavanta. h 21 svabadhakuhakavyabhicaaracauryyobhyo. api manaa. msi na paraavarttitavanta. h|

< prakaasita.m 9 >