< prakaasita.m 8 >

1 anantara. m saptamamudraayaa. m tena mocitaayaa. m saarddhada. n.dakaala. m svargo ni. h"sabdo. abhavat| 2 aparam aham ii"svarasyaantike ti. s.thata. h saptaduutaan apa"sya. m tebhya. h saptatuuryyo. adiiyanta| 3 tata. h param anya eko duuta aagata. h sa svar. nadhuupaadhaara. m g. rhiitvaa vedimupaati. s.that sa ca yat si. mhaasanasyaantike sthitaayaa. h suvar. navedyaa upari sarvve. saa. m pavitralokaanaa. m praarthanaasu dhuupaan yojayet tadartha. m pracuradhuupaastasmai dattaa. h| 4 tatastasya duutasya karaat pavitralokaanaa. m praarthanaabhi. h sa. myuktadhuupaanaa. m dhuuma ii"svarasya samak. sa. m udati. s.that| 5 pa"scaat sa duuto dhuupaadhaara. m g. rhiitvaa vedyaa vahninaa puurayitvaa p. rthivyaa. m nik. siptavaan tena ravaa meghagarjjanaani vidyuto bhuumikampa"scaabhavan| 6 tata. h para. m saptatuurii rdhaarayanta. h saptaduutaastuurii rvaadayitum udyataa abhavan| 7 prathamena tuuryyaa. m vaaditaayaa. m raktami"sritau "silaavahnii sambhuuya p. rthivyaa. m nik. siptau tena p. rthivyaast. rtiiyaa. m"so dagdha. h, taruu. naamapi t. rtiiyaa. m"so dagdha. h, haridvar. nat. r.naani ca sarvvaa. ni dagdhaani| 8 anantara. m dvitiiyaduutena tuuryyaa. m vaaditaayaa. m vahninaa prajvalito mahaaparvvata. h saagare nik. siptastena saagarasya t. rtiiyaa. m"so raktiibhuuta. h 9 saagare sthitaanaa. m sapraa. naanaa. m s. r.s. tavastuunaa. m t. rtiiyaa. m"so m. rta. h, ar. navayaanaanaam api t. rtiiyaa. m"so na. s.ta. h| 10 apara. m t. rtiiyaduutena tuuryyaa. m vaaditaayaa. m diipa iva jvalantii ekaa mahatii taaraa gaga. naat nipatya nadiinaa. m jalaprasrava. naanaa ncoparyyaavatiir. naa| 11 tasyaastaaraayaa naama naagadamanakamiti, tena toyaanaa. m t. rtiiyaa. m"se naagadamanakiibhuute toyaanaa. m tiktatvaat bahavo maanavaa m. rtaa. h| 12 apara. m caturthaduutena tuuryyaa. m vaaditaayaa. m suuryyasya t. rtiiyaa. m"sa"scandrasya t. rtiiyaa. m"so nak. satraa. naa nca t. rtiiyaa. m"sa. h prah. rta. h, tena te. saa. m t. rtiiyaa. m"se. andhakaariibhuute divasast. rtiiyaa. m"sakaala. m yaavat tejohiino bhavati ni"saapi taamevaavasthaa. m gacchati| 13 tadaa niriik. samaa. nena mayaakaa"samadhyenaabhipatata ekasya duutasya rava. h "sruta. h sa uccai rgadati, aparai ryaistribhi rduutaistuuryyo vaaditavyaaste. saam ava"si. s.tatuuriidhvanita. h p. rthiviinivaasinaa. m santaapa. h santaapa. h santaapa"sca sambhavi. syati|

< prakaasita.m 8 >