< prakaasita.m 7 >

1 anantara. m catvaaro divyaduutaa mayaa d. r.s. taa. h, te p. rthivyaa"scatur. su ko. ne. su ti. s.thanata. h p. rthivyaa. m samudre v. rk. se. su ca vaayu ryathaa na vahet tathaa p. rthivyaa"scaturo vaayuun dhaarayanti| 2 anantara. m suuryyodayasthaanaad udyan apara eko duuto mayaa d. r.s. ta. h so. amare"svarasya mudraa. m dhaarayati, ye. su cartu. su duute. su p. rthiviisamudrayo rhi. msanasya bhaaro dattastaan sa uccairida. m avadat| 3 ii"svarasya daasaa yaavad asmaabhi rbhaale. su mudrayaa"nkitaa na bhavi. syanti taavat p. rthivii samudro tarava"sca yu. smaabhi rna hi. msyantaa. m| 4 tata. h para. m mudraa"nkitalokaanaa. m sa. mkhyaa mayaa"sraavi| israayela. h sarvvava. m"saayaa"scatu"scatvaari. m"satsahasraadhikalak. salokaa mudrayaa"nkitaa abhavan, 5 arthato yihuudaava. m"se dvaada"sasahasraa. ni ruube. nava. m"se dvaada"sasahasraa. ni gaadava. m"se dvaada"sasahasraa. ni, 6 aa"serava. m"se dvaada"sasahasraa. ni naptaaliva. m"se dvaada"sasahasraa. ni mina"siva. m"se dvaada"sasahasraa. ni, 7 "simiyonava. m"se dvaada"sasahasraa. ni leviva. m"se dvaada"sasahasraa. ni i. saakharava. m"se dvaada"sasahasraa. ni, 8 sibuuluunava. m"se dvaada"sasahasraa. ni yuu. saphava. m"se dvaada"sasahasraa. ni binyaamiinava. m"se ca dvaada"sasahasraa. ni lokaa mudraa"nkitaa. h| 9 tata. h para. m sarvvajaatiiyaanaa. m sarvvava. m"siiyaanaa. m sarvvade"siiyaanaa. m sarvvabhaa. saavaadinaa nca mahaalokaara. nya. m mayaa d. r.s. ta. m, taan ga. nayitu. m kenaapi na "sakya. m, te ca "subhraparicchadaparihitaa. h santa. h karai"sca taalav. rntaani vahanta. h si. mhaasanasya me. sa"saavakasya caantike ti. s.thanti, 10 uccai. hsvarairida. m kathayanti ca, si. mhaasanopavi. s.tasya parame"sasya na. h stava. h|stava"sca me. savatsasya sambhuuyaat traa. nakaara. naat| 11 tata. h sarvve duutaa. h si. mhaasanasya praaciinavargasya praa. nicatu. s.tayasya ca paritasti. s.thanta. h si. mhaasanasyaantike nyuubjiibhuuye"svara. m pra. namya vadanti, 12 tathaastu dhanyavaada"sca tejo j naana. m pra"sa. msana. m| "sauryya. m paraakrama"scaapi "sakti"sca sarvvameva tat| varttataamii"svare. asmaaka. m nitya. m nitya. m tathaastviti| (aiōn g165) 13 tata. h para. m te. saa. m praaciinaanaam eko jano maa. m sambhaa. sya jagaada "subhraparicchadaparihitaa ime ke? kuto vaagataa. h? 14 tato mayokta. m he maheccha bhavaaneva tat jaanaati| tena kathita. m, ime mahaakle"samadhyaad aagatya me. sa"saavakasya rudhire. na sviiyaparicchadaan prak. saalitavanta. h "sukliik. rtavanta"sca| 15 tatkaara. naat ta ii"svarasya si. mhaasanasyaantike ti. s.thanto divaaraatra. m tasya mandire ta. m sevante si. mhaasanopavi. s.to jana"sca taan adhisthaasyati| 16 te. saa. m k. sudhaa pipaasaa vaa puna rna bhavi. syati raudra. m kopyuttaapo vaa te. su na nipati. syati, 17 yata. h si. mhaasanaadhi. s.thaanakaarii me. sa"saavakastaan caarayi. syati, am. rtatoyaanaa. m prasrava. naanaa. m sannidhi. m taan gamayi. syati ca, ii"svaro. api te. saa. m nayanabhya. h sarvvama"sru pramaark. syati|

< prakaasita.m 7 >