< prakaasita.m 3 >

1 apara. m saarddisthasamite rduuta. m pratiida. m likha, yo jana ii"svarasya saptaatmana. h sapta taaraa"sca dhaarayati sa eva bhaa. sate, tava kriyaa mama gocaraa. h, tva. m jiivadaakhyo. asi tathaapi m. rto. asi tadapi jaanaami| 2 prabuddho bhava, ava"si. s.ta. m yadyat m. rtakalpa. m tadapi sabaliikuru yata ii"svarasya saak. saat tava karmmaa. ni na siddhaaniiti pramaa. na. m mayaa praapta. m| 3 ata. h kiid. r"sii. m "sik. saa. m labdhavaan "srutavaa"scaasi tat smaran taa. m paalaya svamana. h parivarttaya ca| cet prabuddho na bhavestarhyaha. m stena iva tava samiipam upasthaasyaami ki nca kasmin da. n.de upasthaasyaami tanna j naasyasi| 4 tathaapi yai. h svavaasaa. msi na kala"nkitaani taad. r"saa. h katipayalokaa. h saarddinagare. api tava vidyante te "subhraparicchadai rmama sa"nge gamanaagamane kari. syanti yataste yogyaa. h| 5 yo jano jayati sa "subhraparicchada. m paridhaapayi. syante, aha nca jiivanagranthaat tasya naama naantardhaapayi. syaami kintu matpitu. h saak. saat tasya duutaanaa. m saak. saacca tasya naama sviikari. syaami| 6 yasya "srotra. m vidyate sa samitii. h pratyucyamaanaam aatmana. h kathaa. m "s. r.notu| 7 apara nca philaadilphiyaasthasamite rduuta. m pratiida. m likha, ya. h pavitra. h satyamaya"scaasti daayuuda. h ku njikaa. m dhaarayati ca yena mocite. apara. h ko. api na ru. naddhi ruddhe caapara. h ko. api na mocayati sa eva bhaa. sate| 8 tava kriyaa mama gocaraa. h pa"sya tava samiipe. aha. m mukta. m dvaara. m sthaapitavaan tat kenaapi roddhu. m na "sakyate yatastavaalpa. m balamaaste tathaapi tva. m mama vaakya. m paalitavaan mama naamno. asviikaara. m na k. rtavaa. m"sca| 9 pa"sya yihuudiiyaa na santo ye m. r.saavaadina. h svaan yihuudiiyaan vadanti te. saa. m "sayataanasamaajiiyaanaa. m kaa. m"scid aham aane. syaami pa"sya te madaaj naata aagatya tava cara. nayo. h pra. na. msyanti tva nca mama priyo. asiiti j naasyanti| 10 tva. m mama sahi. s.nutaasuucaka. m vaakya. m rak. sitavaanasi tatkaara. naat p. rthiviinivaasinaa. m pariik. saartha. m k. rtsna. m jagad yenaagaamipariik. saadinenaakrami. syate tasmaad ahamapi tvaa. m rak. si. syaami| 11 pa"sya mayaa "siighram aagantavya. m tava yadasti tat dhaaraya ko. api tava kirii. ta. m naapaharatu| 12 yo jano jayati tamaha. m madiiye"svarasya mandire stambha. m k. rtvaa sthaapayisyaami sa puna rna nirgami. syati| apara nca tasmin madiiye"svarasya naama madiiye"svarasya puryyaa api naama arthato yaa naviinaa yiruu"saanam purii svargaat madiiye"svarasya samiipaad avarok. syati tasyaa naama mamaapi nuutana. m naama lekhi. syaami| 13 yasya "srotra. m vidyate sa samitii. h pratyucyamaanaam aatmana. h kathaa. m "s. r.notu| 14 apara nca laayadikeyaasthasamite rduuta. m pratiida. m likha, ya aamen arthato vi"svaasya. h satyamaya"sca saak. sii, ii"svarasya s. r.s. teraadi"scaasti sa eva bhaa. sate| 15 tava kriyaa mama gocaraa. h tva. m "siito naasi tapto. api naasiiti jaanaami| 16 tava "siitatva. m taptatva. m vaa vara. m bhavet, "siito na bhuutvaa tapto. api na bhuutvaa tvamevambhuuta. h kaduu. s.no. asi tatkaara. naad aha. m svamukhaat tvaam udvami. syaami| 17 aha. m dhanii sam. rddha"scaasmi mama kasyaapyabhaavo na bhavatiiti tva. m vadasi kintu tvameva du. hkhaartto durgato daridro. andho nagna"scaasi tat tvayaa naavagamyate| 18 tva. m yad dhanii bhavestadartha. m matto vahnau taapita. m suvar. na. m krii. niihi nagnatvaat tava lajjaa yanna prakaa"seta tadartha. m paridhaanaaya matta. h "subhravaasaa. msi krii. niihi yacca tava d. r.s. ti. h prasannaa bhavet tadartha. m cak. surlepanaayaa njana. m matta. h krii. niihiiti mama mantra. naa| 19 ye. svaha. m priiye taan sarvvaan bhartsayaami "saasmi ca, atastvam udyama. m vidhaaya mana. h parivarttaya| 20 pa"syaaha. m dvaari ti. s.than tad aahanmi yadi ka"scit mama rava. m "srutvaa dvaara. m mocayati tarhyaha. m tasya sannidhi. m pravi"sya tena saarddha. m bhok. sye so. api mayaa saarddha. m bhok. syate| 21 aparamaha. m yathaa jitavaan mama pitraa ca saha tasya si. mhaasana upavi. s.ta"scaasmi, tathaa yo jano jayati tamaha. m mayaa saarddha. m matsi. mhaasana upave"sayi. syaami| 22 yasya "srotra. m vidyate sa samitii. h pratyucyamaanam aatmana. h kathaa. m "s. r.notu|

< prakaasita.m 3 >