< prakaasita.m 21 >

1 anantara. m naviinam aakaa"sama. n.dala. m naviinaa p. rthivii ca mayaa d. r.s. te yata. h prathamam aakaa"sama. n.dala. m prathamaa p. rthivii ca lopa. m gate samudro. api tata. h para. m na vidyate| 2 apara. m svargaad avarohantii pavitraa nagarii, arthato naviinaa yiruu"saalamapurii mayaa d. r.s. taa, saa varaaya vibhuu. sitaa kanyeva susajjitaasiit| 3 anantara. m svargaad e. sa mahaaravo mayaa "sruta. h pa"syaaya. m maanavai. h saarddham ii"svarasyaavaasa. h, sa tai. h saarddha. m vatsyati te ca tasya prajaa bhavi. syanti, ii"svara"sca svaya. m te. saam ii"svaro bhuutvaa tai. h saarddha. m sthaasyati| 4 te. saa. m netrebhya"scaa"sruu. ni sarvvaa. nii"svare. na pramaark. syante m. rtyurapi puna rna bhavi. syati "sokavilaapakle"saa api puna rna bhavi. syanti, yata. h prathamaani sarvvaa. ni vyatiitini| 5 apara. m si. mhaasanopavi. s.to jano. avadat pa"syaaha. m sarvvaa. ni nuutaniikaromi| punaravadat likha yata imaani vaakyaani satyaani vi"svaasyaani ca santi| 6 pana rmaam avadat samaapta. m, aha. m ka. h k. sa"sca, aham aadiranta"sca ya. h pipaasati tasmaa aha. m jiivanadaayiprasrava. nasya toya. m vinaamuulya. m daasyaami| 7 yo jayati sa sarvve. saam adhikaarii bhavi. syati, aha nca tasye"svaro bhavi. syaami sa ca mama putro bhavi. syati| 8 kintu bhiitaanaam avi"svaasinaa. m gh. r.nyaanaa. m narahant. r.naa. m ve"syaagaaminaa. m mohakaanaa. m devapuujakaanaa. m sarvve. saam an. rtavaadinaa ncaa. m"so vahnigandhakajvalitahrade bhavi. syati, e. sa eva dvitiiyo m. rtyu. h| (Limnē Pyr g3041 g4442) 9 anantara. m "se. sasaptada. n.dai. h paripuur. naa. h sapta ka. msaa ye. saa. m saptaduutaanaa. m kare. svaasan te. saameka aagatya maa. m sambhaa. syaavadat, aagacchaaha. m taa. m kanyaam arthato me. sa"saavakasya bhaavibhaaryyaa. m tvaa. m dar"sayaami| 10 tata. h sa aatmaavi. s.ta. m maam atyucca. m mahaaparvvatame. mka niitve"svarasya sannidhita. h svargaad avarohantii. m yiruu"saalamaakhyaa. m pavitraa. m nagarii. m dar"sitavaan| 11 saa ii"svariiyaprataapavi"si. s.taa tasyaastejo mahaargharatnavad arthata. h suuryyakaantama. nitejastulya. m| 12 tasyaa. h praaciira. m b. rhad ucca nca tatra dvaada"sa gopuraa. ni santi tadgopuropari dvaada"sa svargaduutaa vidyante tatra ca dvaada"sa naamaanyarthata israayeliiyaanaa. m dvaada"sava. m"saanaa. m naamaani likhitaani| 13 puurvvadi"si trii. ni gopuraa. ni uttaradi"si trii. ni gopuraa. ni dak. si. nadi. si trii. ni gopuraa. ni pa"sciimadi"si ca trii. ni gopuraa. ni santi| 14 nagaryyaa. h praaciirasya dvaada"sa muulaani santi tatra me. saa"saavaakasya dvaada"sapreritaanaa. m dvaada"sa naamaani likhitaani| 15 anara. m nagaryyaastadiiyagopuraa. naa. m tatpraaciirasya ca maapanaartha. m mayaa sambhaa. samaa. nasya duutasya kare svar. namaya eka. h parimaa. nada. n.da aasiit| 16 nagaryyaa aak. rti"scaturasraa tasyaa dairghyaprasthe same| tata. h para. m sa tega parimaa. nada. n.dena taa. m nagarii. m parimitavaan tasyaa. h parimaa. na. m dvaada"sasahasranalvaa. h| tasyaa dairghya. m prastham uccatva nca samaanaani| 17 apara. m sa tasyaa. h praaciira. m parimitavaan tasya maanavaasyaarthato duutasya parimaa. naanusaaratastat catu"scatvaari. m"sadadhikaa"satahastaparimita. m | 18 tasya praaciirasya nirmmiti. h suuryyakaantama. nibhi rnagarii ca nirmmalakaacatulyena "suddhasuvar. nena nirmmitaa| 19 nagaryyaa. h praaciirasya muulaani ca sarvvavidhamahaarghama. nibhi rbhuu. sitaani| te. saa. m prathama. m bhittimuula. m suuryyakaantasya, dvitiiya. m niilasya, t. rtiiya. m taamrama. ne. h, caturtha. m marakatasya, 20 pa ncama.m vaiduuryyasya, sa.s.tha.m "so.naratnasya, saptama.m candrakaantasya, a.s.tama.m gomedasya, navama.m padmaraagasya, da"sama.m la"suuniiyasya, ekaada"sa.m.serojasya, dvaada"sa.m mar.tii.sma.ne"scaasti| 21 dvaada"sagopuraa. ni dvaada"samuktaabhi rnirmmitaani, ekaika. m gopuram ekaikayaa muktayaa k. rta. m nagaryyaa mahaamaarga"scaacchakaacavat nirmmalasuvar. nena nirmmita. m| 22 tasyaa antara ekamapi mandira. m mayaa na d. r.s. ta. m sata. h sarvva"saktimaan prabhu. h parame"svaro me. sa"saavaka"sca svaya. m tasya mandira. m| 23 tasyai nagaryyai diiptidaanaartha. m suuryyaacandramaso. h prayojana. m naasti yata ii"svarasya prataapastaa. m diipayati me. sa"saavaka"sca tasyaa jyotirasti| 24 paritraa. napraaptalokanivahaa"sca tasyaa aaloke gamanaagamane kurvvanti p. rthivyaa raajaana"sca svakiiya. m prataapa. m gaurava nca tanmadhyam aanayanti| 25 tasyaa dvaaraa. ni divaa kadaapi na rotsyante ni"saapi tatra na bhavi. syati| 26 sarvvajaatiinaa. m gauravaprataapau tanmadhyam aane. syete| 27 parantvapavitra. m gh. r.nyak. rd an. rtak. rd vaa kimapi tanmadhya. m na pravek. syati me. sa"saavakasya jiivanapustake ye. saa. m naamaani likhitaani kevala. m ta eva pravek. syanti|

< prakaasita.m 21 >