< prakaasita.m 20 >

1 tata. h para. m svargaad avarohan eko duuto mayaa d. r.s. tastasya kare ramaatalasya ku njikaa mahaa"s. r"nkhala ncaika. m ti. s.thata. h| (Abyssos g12) 2 apara. m naago. arthata. h yo v. rddha. h sarpo. apavaadaka. h "sayataana"scaasti tameva dh. rtvaa var. sasahasra. m yaavad baddhavaan| 3 apara. m rasaatale ta. m nik. sipya tadupari dvaara. m ruddhvaa mudraa"nkitavaan yasmaat tad var. sasahasra. m yaavat sampuur. na. m na bhavet taavad bhinnajaatiiyaastena puna rna bhramitavyaa. h| tata. h param alpakaalaartha. m tasya mocanena bhavitavya. m| (Abyssos g12) 4 anantara. m mayaa si. mhaasanaani d. r.s. taani tatra ye janaa upaavi"san tebhyo vicaarabhaaro. adiiyata; anantara. m yii"so. h saak. syasya kaara. naad ii"svaravaakyasya kaara. naacca ye. saa. m "sira"schedana. m k. rta. m pa"sostadiiyapratimaayaa vaa puujaa yai rna k. rtaa bhaale kare vaa kala"nko. api na dh. rtaste. saam aatmaano. api mayaa d. r.s. taa. h, te praaptajiivanaastadvar. sasahasra. m yaavat khrii. s.tena saarddha. m raajatvamakurvvan| 5 kintvava"si. s.taa m. rtajanaastasya var. sasahasrasya samaapte. h puurvva. m jiivana. m na praapan| 6 e. saa prathamotthiti. h| ya. h ka"scit prathamaayaa utthitera. m"sii sa dhanya. h pavitra"sca| te. su dvitiiyam. rtyo. h ko. apyadhikaaro naasti ta ii"svarasya khrii. s.tasya ca yaajakaa bhavi. syanti var. sasahasra. m yaavat tena saha raajatva. m kari. syanti ca| 7 var. sasahasre samaapte "sayataana. h svakaaraato mok. syate| 8 tata. h sa p. rthivyaa"scaturdik. su sthitaan sarvvajaatiiyaan vi"se. sato juujaakhyaan maajuujaakhyaa. m"sca saamudrasikataavad bahusa. mkhyakaan janaan bhramayitvaa yuddhaartha. m sa. mgrahiitu. m nirgami. syati| 9 tataste medinyaa. h prasthenaagatya pavitralokaanaa. m durga. m priyatamaa. m nagarii nca ve. s.titavanta. h kintvii"svare. na nik. sipto. agniraakaa"saat patitvaa taan khaaditavaan| 10 te. saa. m bhramayitaa ca "sayataano vahnigandhakayo rhrade. arthata. h pa"su rmithyaabhavi. syadvaadii ca yatra ti. s.thatastatraiva nik. sipta. h, tatraanantakaala. m yaavat te divaani"sa. m yaatanaa. m bhok. syante| (aiōn g165, Limnē Pyr g3041 g4442) 11 tata. h "suklam eka. m mahaasi. mhaasana. m mayaa d. r.s. ta. m tadupavi. s.to. api d. r.s. tastasya vadanaantikaad bhuunabhoma. n.dale palaayetaa. m punastaabhyaa. m sthaana. m na labdha. m| 12 apara. m k. sudraa mahaanta"sca sarvve m. rtaa mayaa d. r.s. taa. h, te si. mhaasanasyaantike. ati. s.than granthaa"sca vyastiiryyanta jiivanapustakaakhyam aparam eka. m pustakamapi vistiir. na. m| tatra granthe. su yadyat likhita. m tasmaat m. rtaanaam ekaikasya svakriyaanuyaayii vicaara. h k. rta. h| 13 tadaanii. m samudre. na svaantarasthaa m. rtajanaa. h samarpitaa. h, m. rtyuparalokaabhyaamapi svaantarasthaa m. rtajanaa. h sarmipataa. h, te. saa ncaikaikasya svakriyaanuyaayii vicaara. h k. rta. h| (Hadēs g86) 14 apara. m m. rtyuparalokau vahnihrade nik. siptau, e. sa eva dvitiiyo m. rtyu. h| (Hadēs g86, Limnē Pyr g3041 g4442) 15 yasya kasyacit naama jiivanapustake likhita. m naavidyata sa eva tasmin vahnihrade nyak. sipyata| (Limnē Pyr g3041 g4442)

< prakaasita.m 20 >