< prakaasita.m 2 >

1 iphi. sasthasamite rduuta. m prati tvam ida. m likha; yo dak. si. nakare. na sapta taaraa dhaarayati saptaanaa. m suvar. nadiipav. rk. saa. naa. m madhye gamanaagamane karoti ca tenedam ucyate| 2 tava kriyaa. h "srama. h sahi. s.nutaa ca mama gocaraa. h, tva. m du. s.taan so. dhu. m na "sakno. si ye ca preritaa na santa. h svaan preritaan vadanti tva. m taan pariik. sya m. r.saabhaa. si. no vij naatavaan, 3 apara. m tva. m titik. saa. m vidadhaasi mama naamaartha. m bahu so. dhavaanasi tathaapi na paryyaklaamyastadapi jaanaami| 4 ki nca tava viruddha. m mayaitat vaktavya. m yat tava prathama. m prema tvayaa vyahiiyata| 5 ata. h kuta. h patito. asi tat sm. rtvaa mana. h paraavarttya puurvviiyakriyaa. h kuru na cet tvayaa manasi na parivarttite. aha. m tuur. nam aagatya tava diipav. rk. sa. m svasthaanaad apasaarayi. syaami| 6 tathaapi tave. sa gu. no vidyate yat niikalaayatiiyalokaanaa. m yaa. h kriyaa aham. rtiiye taastvamapi. rtiiyame| 7 yasya "srotra. m vidyate sa samitii. h pratyucyamaanaam aatmana. h kathaa. m "s. r.notu| yo jano jayati tasmaa aham ii"svarasyaaraamasthajiivanataro. h phala. m bhoktu. m daasyaami| 8 apara. m smur. naasthasamite rduuta. m pratiida. m likha; ya aadiranta"sca yo m. rtavaan punarjiivitavaa. m"sca tenedam ucyate, 9 tava kriyaa. h kle"so dainya nca mama gocaraa. h kintu tva. m dhanavaanasi ye ca yihuudiiyaa na santa. h "sayataanasya samaajaa. h santi tathaapi svaan yihuudiiyaan vadanti te. saa. m nindaamapyaha. m jaanaami| 10 tvayaa yo ya. h kle"sa. h so. dhavyastasmaat maa bhai. sii. h pa"sya "sayataano yu. smaaka. m pariik. saartha. m kaa. m"scit kaaraayaa. m nik. sepsyati da"sa dinaani yaavat kle"so yu. smaasu vartti. syate ca| tva. m m. rtyuparyyanta. m vi"svaasyo bhava tenaaha. m jiivanakirii. ta. m tubhya. m daasyaami| 11 yasya "srotra. m vidyate sa samitii. h pratyucyamaanaam aatmana. h kathaa. m "s. r.notu| yo jayati sa dvitiiyam. rtyunaa na hi. msi. syate| 12 apara. m pargaamasthasamite rduuta. m pratiida. m likha, yastiik. s.na. m dvidhaara. m kha"nga. m dhaarayati sa eva bhaa. sate| 13 tava kriyaa mama gocaraa. h, yatra "sayataanasya si. mhaasana. m tatraiva tva. m vasasi tadapi jaanaami| tva. m mama naama dhaarayasi madbhakterasviikaarastvayaa na k. rto mama vi"svaasyasaak. si. na aantipaa. h samaye. api na k. rta. h| sa tu yu. smanmadhye. aghaani yata. h "sayataanastatraiva nivasati| 14 tathaapi tava viruddha. m mama ki ncid vaktavya. m yato devaprasaadaadanaaya paradaaragamanaaya cesraayela. h santaanaanaa. m sammukha unmaatha. m sthaapayitu. m baalaak yenaa"sik. syata tasya biliyama. h "sik. saavalambinastava kecit janaastatra santi| 15 tathaa niikalaayatiiyaanaa. m "sik. saavalambinastava kecit janaa api santi tadevaaham. rtiiye| 16 ato hetostva. m mana. h parivarttaya na cedaha. m tvarayaa tava samiipamupasthaaya madvaktasthakha"ngena tai. h saha yotsyaami| 17 yasya "srotra. m vidyate sa samitii. h pratyucyamaanaam aatmana. h kathaa. m "s. r.notu| yo jano jayati tasmaa aha. m guptamaannaa. m bhoktu. m daasyaami "subhraprastaramapi tasmai daasyaami tatra prastare nuutana. m naama likhita. m tacca grahiitaara. m vinaa naanyena kenaapyavagamyate| 18 apara. m thuyaatiiraasthasamite rduuta. m pratiida. m likha| yasya locane vahni"sikhaasad. r"se cara. nau ca supittalasa"nkaa"sau sa ii"svaraputro bhaa. sate, 19 tava kriyaa. h prema vi"svaasa. h paricaryyaa sahi. s.nutaa ca mama gocaraa. h, tava prathamakriyaabhya. h "se. sakriyaa. h "sre. s.thaastadapi jaanaami| 20 tathaapi tava viruddha. m mayaa ki ncid vaktavya. m yato yaa ii. sebalnaamikaa yo. sit svaa. m bhavi. syadvaadinii. m manyate ve"syaagamanaaya devaprasaadaa"sanaaya ca mama daasaan "sik. sayati bhraamayati ca saa tvayaa na nivaaryyate| 21 aha. m mana. hparivarttanaaya tasyai samaya. m dattavaan kintu saa sviiyave"syaakriyaato mana. hparivarttayitu. m naabhila. sati| 22 pa"syaaha. m taa. m "sayyaayaa. m nik. sepsyaami, ye tayaa saarddha. m vyabhicaara. m kurvvanti te yadi svakriyaabhyo manaa. msi na paraavarttayanti tarhi taanapi mahaakle"se nik. sepsyaami 23 tasyaa. h santaanaa. m"sca m. rtyunaa hani. syaami| tenaaham anta. hkara. naanaa. m manasaa ncaanusandhaanakaarii yu. smaakamekaikasmai ca svakriyaa. naa. m phala. m mayaa daatavyamiti sarvvaa. h samitayo j naasyanti| 24 aparam ava"si. s.taan thuyaatiirasthalokaan arthato yaavantastaa. m "sik. saa. m na dhaarayanti ye ca kai"scit "sayataanasya gambhiiraarthaa ucyante taan ye naavagatavantastaanaha. m vadaami yu. smaasu kamapyapara. m bhaara. m naaropayi. syaami; 25 kintu yad yu. smaaka. m vidyate tat mamaagamana. m yaavad dhaarayata| 26 yo jano jayati "se. saparyyanta. m mama kriyaa. h paalayati ca tasmaa aham anyajaatiiyaanaam aadhipatya. m daasyaami; 27 pit. rto mayaa yadvat kart. rtva. m labdha. m tadvat so. api lauhada. n.dena taan caarayi. syati tena m. rdbhaajanaaniiva te cuur. naa bhavi. syanti| 28 aparam aha. m tasmai prabhaatiiyataaraam api daasyaami| 29 yasya "srotra. m vidyate sa samitii. h pratyucyamaanaam aatmana. h kathaa. m "s. r.notu|

< prakaasita.m 2 >