< prakaasita.m 14 >

1 tata. h para. m niriik. samaa. nena mayaa me. sa"saavako d. r.s. ta. h sa siyonaparvvatasyoparyyati. s.that, apara. m ye. saa. m bhaale. su tasya naama tatpitu"sca naama likhitamaaste taad. r"saa"scatu"scatvaari. m"satsahasraadhikaa lak. salokaastena saarddham aasan| 2 anantara. m bahutoyaanaa. m rava iva gurutarastanitasya ca rava iva eko rava. h svargaat mayaa"sraavi| mayaa "sruta. h sa ravo vii. naavaadakaanaa. m vii. naavaadanasya sad. r"sa. h| 3 si. mhasanasyaantike praa. nicatu. s.tayasya praaciinavargasya caantike. api te naviinameka. m giitam agaayan kintu dhara. niita. h parikriitaan taan catu"scatvaari. m"satyahasraadhikalak. salokaan vinaa naapare. na kenaapi tad giita. m "sik. situ. m "sakyate| 4 ime yo. sitaa. m sa"ngena na kala"nkitaa yataste. amaithunaa me. sa"saavako yat kimapi sthaana. m gacchet tatsarvvasmin sthaane tam anugacchanti yataste manu. syaa. naa. m madhyata. h prathamaphalaaniive"svarasya me. sa"saavakasya ca k. rte parikriitaa. h| 5 te. saa. m vadane. su caan. rta. m kimapi na vidyate yataste nirddo. saa ii"svarasi. mhaasanasyaantike ti. s.thanti| 6 anantaram aakaa"samadhyeno. d.diiyamaano. apara eko duuto mayaa d. r.s. ta. h so. anantakaaliiya. m susa. mvaada. m dhaarayati sa ca susa. mvaada. h sarvvajaatiiyaan sarvvava. m"siiyaan sarvvabhaa. saavaadina. h sarvvade"siiyaa. m"sca p. rthiviinivaasina. h prati tena gho. sitavya. h| (aiōnios g166) 7 sa uccai. hsvare. neda. m gadati yuuyamii"svaraad bibhiita tasya stava. m kuruta ca yatastadiiyavicaarasya da. n.da upaati. s.that tasmaad aakaa"sama. n.dalasya p. rthivyaa. h samudrasya toyaprasrava. naanaa nca sra. s.taa yu. smaabhi. h pra. namyataa. m| 8 tatpa"scaad dvitiiya eko duuta upasthaayaavadat patitaa patitaa saa mahaabaabil yaa sarvvajaatiiyaan svakiiya. m vyabhicaararuupa. m krodhamadam apaayayat| 9 tatpa"scaad t. rtiiyo duuta upasthaayoccairavadat, ya. h ka"scita ta. m "sa"su. m tasya pratimaa nca pra. namati svabhaale svakare vaa kala"nka. m g. rhlaati ca 10 so. apii"svarasya krodhapaatre sthitam ami"srita. m madat arthata ii"svarasya krodhamada. m paasyati pavitraduutaanaa. m me. sa"saavakasya ca saak. saad vahnigandhakayo ryaatanaa. m lapsyate ca| 11 te. saa. m yaatanaayaa dhuumo. anantakaala. m yaavad udgami. syati ye ca pa"su. m tasya pratimaa nca puujayanti tasya naamno. a"nka. m vaa g. rhlanti te divaani"sa. m ka ncana viraama. m na praapsyanti| (aiōn g165) 12 ye maanavaa ii"svarasyaaj naa yii"sau vi"svaasa nca paalayanti te. saa. m pavitralokaanaa. m sahi. s.nutayaatra prakaa"sitavya. m| 13 apara. m svargaat mayaa saha sambhaa. samaa. na eko ravo mayaa"sraavi tenokta. m tva. m likha, idaaniimaarabhya ye prabhau mriyante te m. rtaa dhanyaa iti; aatmaa bhaa. sate satya. m sva"sramebhyastai rviraama. h praaptavya. h te. saa. m karmmaa. ni ca taan anugacchanti| 14 tadanantara. m niriik. samaa. nena mayaa "svetavar. na eko megho d. r.s. tastanmeghaaruu. dho jano maanavaputraak. rtirasti tasya "sirasi suvar. nakirii. ta. m kare ca tiik. s.na. m daatra. m ti. s.thati| 15 tata. h param anya eko duuto mandiraat nirgatyoccai. hsvare. na ta. m meghaaruu. dha. m sambhaa. syaavadat tvayaa daatra. m prasaaryya "sasyacchedana. m kriyataa. m "sasyacchedanasya samaya upasthito yato medinyaa. h "sasyaani paripakkaani| 16 tatastena meghaaruu. dhena p. rthivyaa. m daatra. m prasaaryya p. rthivyaa. h "sasyacchedana. m k. rta. m| 17 anantaram apara eko duuta. h svargasthamandiraat nirgata. h so. api tiik. s.na. m daatra. m dhaarayati| 18 aparam anya eko duuto vedito nirgata. h sa vahneradhipati. h sa uccai. hsvare. na ta. m tiik. s.nadaatradhaari. na. m sambhaa. syaavadat tvayaa sva. m tiik. s.na. m daatra. m prasaaryya medinyaa draak. saagucchacchedana. m kriyataa. m yatastatphalaani pari. nataani| 19 tata. h sa duuta. h p. rthivyaa. m svadaatra. m prasaaryya p. rthivyaa draak. saaphalacchedanam akarot tatphalaani ce"svarasya krodhasvaruupasya mahaaku. n.dasya madhya. m nirak. sipat| 20 tatku. n.dasthaphalaani ca bahi rmardditaani tata. h ku. n.damadhyaat nirgata. m rakta. m kro"sa"sataparyyantam a"svaanaa. m khaliinaan yaavad vyaapnot|

< prakaasita.m 14 >