< prakaasita.m 13 >

1 tata. h paramaha. m saagariiyasikataayaa. m ti. s.than saagaraad udgacchantam eka. m pa"su. m d. r.s. tavaan tasya da"sa "s. r"ngaa. ni sapta "siraa. msi ca da"sa "s. r"nge. su da"sa kirii. taani "sira. hsu ce"svaranindaasuucakaani naamaani vidyante| 2 mayaa d. r.s. ta. h sa pa"su"scitravyaaghrasad. r"sa. h kintu tasya cara. nau bhalluukasyeva vadana nca si. mhavadanamiva| naagane tasmai sviiyaparaakrama. h sviiya. m si. mhaasana. m mahaadhipatya ncaadaayi| 3 mayi niriik. samaa. ne tasya "sirasaam ekam antakaaghaatena cheditamivaad. r"syata, kintu tasyaantakak. satasya pratiikaaro. akriyata tata. h k. rtsno naralokasta. m pa"sumadhi camatkaara. m gata. h, 4 ya"sca naagastasmai pa"save saamarthya. m dattavaan sarvve ta. m praa. naman pa"sumapi pra. namanto. akathayan, ko vidyate pa"sostulyastena ko yoddhumarhati| 5 anantara. m tasmai darpavaakye"svaranindaavaadi vadana. m dvicatvaari. m"sanmaasaan yaavad avasthite. h saamarthya ncaadaayi| 6 tata. h sa ii"svaranindanaartha. m mukha. m vyaadaaya tasya naama tasyaavaasa. m svarganivaasina"sca ninditum aarabhata| 7 apara. m dhaarmmikai. h saha yodhanasya te. saa. m paraajayasya caanumati. h sarvvajaatiiyaanaa. m sarvvava. m"siiyaanaa. m sarvvabhaa. saavaadinaa. m sarvvade"siiyaanaa ncaadhipatyamapi tasmaa adaayi| 8 tato jagata. h s. r.s. tikaalaat cheditasya me. savatsasya jiivanapustake yaavataa. m naamaani likhitaani na vidyante te p. rthiviinivaasina. h sarvve ta. m pa"su. m pra. na. msyanti| 9 yasya "srotra. m vidyate sa "s. r.notu| 10 yo jano. aparaan vandiik. rtya nayati sa svaya. m vandiibhuuya sthaanaantara. m gami. syati, ya"sca kha"ngena hanti sa svaya. m kha"ngena ghaani. syate| atra pavitralokaanaa. m sahi. s.nutayaa vi"svaasena ca prakaa"sitavya. m| 11 anantara. m p. rthiviita udgacchan apara eka. h pa"su rmayaa d. r.s. ta. h sa me. sa"saavakavat "s. r"ngadvayavi"si. s.ta aasiit naagavaccaabhaa. sata| 12 sa prathamapa"sorantike tasya sarvva. m paraakrama. m vyavaharati vi"se. sato yasya prathamapa"sorantikak. sata. m pratiikaara. m gata. m tasya puujaa. m p. rthivii. m tannivaasina"sca kaarayati| 13 apara. m maanavaanaa. m saak. saad aakaa"sato bhuvi vahnivar. sa. naadiini mahaacitraa. ni karoti| 14 tasya pa"so. h saak. saad ye. saa. m citrakarmma. naa. m saadhanaaya saamarthya. m tasmai datta. m tai. h sa p. rthiviinivaasino bhraamayati, vi"se. sato ya. h pa"su. h kha"ngena k. satayukto bhuutvaapyajiivat tasya pratimaanirmmaa. na. m p. rthiviinivaasina aadi"sati| 15 apara. m tasya pa"so. h pratimaa yathaa bhaa. sate yaavanta"sca maanavaastaa. m pa"supratimaa. m na puujayanti te yathaa hanyante tathaa pa"supratimaayaa. h praa. naprati. s.thaartha. m saamarthya. m tasmaa adaayi| 16 apara. m k. sudramahaddhanidaridramuktadaasaan sarvvaan dak. si. nakare bhaale vaa kala"nka. m graahayati| 17 tasmaad ye ta. m kala"nkamarthata. h pa"so rnaama tasya naamna. h sa. mkhyaa"nka. m vaa dhaarayanti taan vinaa pare. na kenaapi krayavikraye karttu. m na "sakyete| 18 atra j naanena prakaa"sitavya. m| yo buddhivi"si. s.ta. h sa pa"so. h sa. mkhyaa. m ga. nayatu yata. h saa maanavasya sa. mkhyaa bhavati| saa ca sa. mkhyaa. sa. t.sa. s.tyadhika. sa. t"sataani|

< prakaasita.m 13 >