< prakaasita.m 12 >

1 tata. h para. m svarge mahaacitra. m d. r.s. ta. m yo. sidekaasiit saa parihitasuuryyaa candra"sca tasyaa"scara. nayoradho dvaada"sataaraa. naa. m kirii. ta nca "sirasyaasiit| 2 saa garbhavatii satii prasavavedanayaa vyathitaarttaraavam akarot| 3 tata. h svarge. aparam eka. m citra. m d. r.s. ta. m mahaanaaga eka upaati. s.that sa lohitavar. nastasya sapta "siraa. msi sapta "s. r"ngaa. ni "sira. hsu ca sapta kirii. taanyaasan| 4 sa svalaa"nguulena gaganasthanak. satraa. naa. m t. rtiiyaa. m"sam avam. rjya p. rthivyaa. m nyapaatayat| sa eva naago navajaata. m santaana. m grasitum udyatastasyaa. h prasavi. syamaa. naayaa yo. sito. antike. ati. s.that| 5 saa tu pu. msantaana. m prasuutaa sa eva lauhamayaraajada. n.dena sarvvajaatii"scaarayi. syati, ki nca tasyaa. h santaana ii"svarasya samiipa. m tadiiyasi. mhaasanasya ca sannidhim uddh. rta. h| 6 saa ca yo. sit praantara. m palaayitaa yatastatre"svare. na nirmmita aa"srame. sa. s.thyadhika"satadvayaadhikasahasradinaani tasyaa. h paalanena bhavitavya. m| 7 tata. h para. m svarge sa. mgraama upaapi. s.that miikhaayelastasya duutaa"sca tena naagena sahaayudhyan tathaa sa naagastasya duutaa"sca sa. mgraamam akurvvan, kintu prabhavitu. m naa"saknuvan 8 yata. h svarge te. saa. m sthaana. m puna rnaavidyata| 9 apara. m sa mahaanaago. arthato diyaavala. h (apavaadaka. h) "sayataana"sca (vipak. sa. h) iti naamnaa vikhyaato ya. h puraatana. h sarpa. h k. rtsna. m naraloka. m bhraamayati sa p. rthivyaa. m nipaatitastena saarddha. m tasya duutaa api tatra nipaatitaa. h| 10 tata. h para. m svarge uccai rbhaa. samaa. no ravo. aya. m mayaa"sraavi, traa. na. m "sakti"sca raajatvamadhunaive"svarasya na. h| tathaa tenaabhi. siktasya traatu. h paraakramo. abhavat. m|| yato nipaatito. asmaaka. m bhraat. r.naa. m so. abhiyojaka. h| yene"svarasya na. h saak. saat te. aduu. syanta divaani"sa. m|| 11 me. savatsasya raktena svasaak. syavacanena ca| te tu nirjitavantasta. m na ca sneham akurvvata| praa. no. svapi svakiiye. su mara. nasyaiva sa"nka. te| 12 tasmaad aanandatu svargo h. r.syantaa. m tannivaamina. h| haa bhuumisaagarau taapo yuvaamevaakrami. syati| yuvayoravatiir. no yat "saitaano. atiiva kaapana. h| alpo me samayo. astyetaccaapi tenaavagamyate|| 13 anantara. m sa naaga. h p. rthivyaa. m sva. m nik. sipta. m vilokya taa. m putraprasuutaa. m yo. sitam upaadravat| 14 tata. h saa yo. sit yat svakiiya. m praantarasthaa"srama. m pratyutpatitu. m "saknuyaat tadartha. m mahaakurarasya pak. sadvaya. m tasvai datta. m, saa tu tatra naagato duure kaalaika. m kaaladvaya. m kaalaarddha nca yaavat paalyate| 15 ki nca sa naagastaa. m yo. sita. m srotasaa plaavayitu. m svamukhaat nadiivat toyaani tasyaa. h pa"scaat praak. sipat| 16 kintu medinii yo. sitam upakurvvatii nijavadana. m vyaadaaya naagamukhaad udgiir. naa. m nadiim apivat| 17 tato naago yo. site kruddhvaa tadva. m"sasyaava"si. s.talokairarthato ya ii"svarasyaaj naa. h paalayanti yii"so. h saak. sya. m dhaarayanti ca tai. h saha yoddhu. m nirgatavaan|

< prakaasita.m 12 >