< philipina.h 4 >

1 he madiiyaanandamuku. tasvaruupaa. h priyatamaa abhii. s.tatamaa bhraatara. h, he mama snehapaatraa. h, yuuyam ittha. m pabhau sthiraasti. s.thata| 2 he ivadiye he suntukhi yuvaa. m prabhau ekabhaave bhavatam etad aha. m praarthaye| 3 he mama satya sahakaarin tvaamapi viniiya vadaami etayorupakaarastvayaa kriyataa. m yataste kliiminaadibhi. h sahakaaribhi. h saarddha. m susa. mvaadapracaara. naaya mama saahaayyaartha. m pari"sramam akurvvataa. m te. saa. m sarvve. saa. m naamaani ca jiivanapustake likhitaani vidyante| 4 yuuya. m prabhau sarvvadaanandata| puna rvadaami yuuyam aanandata| 5 yu. smaaka. m viniitatva. m sarvvamaanavai rj naayataa. m, prabhu. h sannidhau vidyate| 6 yuuya. m kimapi na cintayata kintu dhanyavaadayuktaabhyaa. m praarthanaayaa ncaabhyaa. m sarvvavi. saye svapraarthaniiyam ii"svaraaya nivedayata| 7 tathaa k. rta ii"svariiyaa yaa "saanti. h sarvvaa. m buddhim ati"sete saa yu. smaaka. m cittaani manaa. msi ca khrii. s.te yii"sau rak. si. syati| 8 he bhraatara. h, "se. se vadaami yadyat satyam aadara. niiya. m nyaayya. m saadhu priya. m sukhyaatam anye. na yena kenacit prakaare. na vaa gu. nayukta. m pra"sa. msaniiya. m vaa bhavati tatraiva manaa. msi nidhadhva. m| 9 yuuya. m maa. m d. r.s. tvaa "srutvaa ca yadyat "sik. sitavanto g. rhiitavanta"sca tadevaacarata tasmaat "saantidaayaka ii"svaro yu. smaabhi. h saarddha. m sthaasyati| 10 mamopakaaraaya yu. smaaka. m yaa cintaa puurvvam aasiit kintu karmmadvaara. m na praapnot idaanii. m saa punaraphalat ityasmin prabhau mama paramaahlaado. ajaayata| 11 aha. m yad dainyakaara. naad ida. m vadaami tannahi yato mama yaa kaacid avasthaa bhavet tasyaa. m santo. s.tum a"sik. saya. m| 12 daridrataa. m bhoktu. m "saknomi dhanaa. dhyataam api bhoktu. m "saknomi sarvvathaa sarvvavi. saye. su viniito. aha. m pracurataa. m k. sudhaa nca dhana. m dainya ncaavagato. asmi| 13 mama "saktidaayakena khrii. s.tena sarvvameva mayaa "sakya. m bhavati| 14 kintu yu. smaabhi rdainyanivaara. naaya maam upak. rtya satkarmmaakaari| 15 he philipiiyalokaa. h, susa. mvaadasyodayakaale yadaaha. m maakidaniyaade"saat prati. s.the tadaa kevalaan yu. smaan vinaaparayaa kayaapi samityaa saha daanaadaanayo rmama ko. api sambandho naasiid iti yuuyamapi jaaniitha| 16 yato yu. smaabhi rmama prayojanaaya thi. salaniikiinagaramapi maa. m prati puna. h punardaana. m pre. sita. m| 17 aha. m yad daana. m m. rgaye tannahi kintu yu. smaaka. m laabhavarddhaka. m phala. m m. rgaye| 18 kintu mama kasyaapyabhaavo naasti sarvva. m pracuram aaste yata ii"svarasya graahya. m tu. s.tijanaka. m sugandhinaivedyasvaruupa. m yu. smaaka. m daana. m ipaaphraditaad g. rhiitvaaha. m parit. rpto. asmi| 19 mame"svaro. api khrii. s.tena yii"sunaa svakiiyavibhavanidhita. h prayojaniiya. m sarvvavi. saya. m puur. naruupa. m yu. smabhya. m deyaat| 20 asmaaka. m piturii"svarasya dhanyavaado. anantakaala. m yaavad bhavatu| aamen| (aiōn g165) 21 yuuya. m yii"sukhrii. s.tasyaikaika. m pavitrajana. m namaskuruta| mama sa"ngibhraataro yuu. smaan namaskurvvate| 22 sarvve pavitralokaa vi"se. sata. h kaisarasya parijanaa yu. smaan namaskurvvate| 23 asmaaka. m prabho ryii"sukhrii. s.tasya prasaada. h sarvvaan yu. smaan prati bhuuyaat| aamen|

< philipina.h 4 >