< philipina.h 3 >

1 he bhraatara. h, "se. se vadaami yuuya. m prabhaavaanandata| puna. h punarekasya vaco lekhana. m mama kle"sada. m nahi yu. smadartha nca bhramanaa"saka. m bhavati| 2 yuuya. m kukkurebhya. h saavadhaanaa bhavata du. skarmmakaaribhya. h saavadhaanaa bhavata chinnamuulebhyo lokebhya"sca saavadhaanaa bhavata| 3 vayameva chinnatvaco lokaa yato vayam aatmane"svara. m sevaamahe khrii. s.tena yii"sunaa "slaaghaamahe "sariire. na ca pragalbhataa. m na kurvvaamahe| 4 kintu "sariire mama pragalbhataayaa. h kaara. na. m vidyate, ka"scid yadi "sariire. na pragalbhataa. m cikiir. sati tarhi tasmaad api mama pragalbhataayaa gurutara. m kaara. na. m vidyate| 5 yato. aham a. s.tamadivase tvakchedapraapta israayelva. m"siiyo binyaamiinago. s.thiiya ibrikulajaata ibriyo vyavasthaacara. ne phiruu"sii 6 dharmmotsaahakaara. naat samiterupadravakaarii vyavasthaato labhye pu. nye caanindaniiya. h| 7 kintu mama yadyat labhyam aasiit tat sarvvam aha. m khrii. s.tasyaanurodhaat k. satim amanye| 8 ki ncaadhunaapyaha. m matprabho. h khrii. s.tasya yii"so rj naanasyotk. r.s. tataa. m buddhvaa tat sarvva. m k. sati. m manye| 9 yato hetoraha. m yat khrii. s.ta. m labheya vyavasthaato jaata. m svakiiyapu. nya nca na dhaarayan kintu khrii. s.te vi"svasanaat labhya. m yat pu. nyam ii"svare. na vi"svaasa. m d. r.s. tvaa diiyate tadeva dhaarayan yat khrii. s.te vidyeya tadartha. m tasyaanurodhaat sarvve. saa. m k. sati. m sviik. rtya taani sarvvaa. nyavakaraaniva manye| 10 yato hetoraha. m khrii. s.ta. m tasya punarutthite rgu. na. m tasya du. hkhaanaa. m bhaagitva nca j naatvaa tasya m. rtyoraak. rti nca g. rhiitvaa 11 yena kenacit prakaare. na m. rtaanaa. m punarutthiti. m praaptu. m yate| 12 mayaa tat sarvvam adhunaa praapi siddhataa vaalambhi tannahi kintu yadartham aha. m khrii. s.tena dhaaritastad dhaarayitu. m dhaavaami| 13 he bhraatara. h, mayaa tad dhaaritam iti na manyate kintvetadaikamaatra. m vadaami yaani pa"scaat sthitaani taani vism. rtyaaham agrasthitaanyuddi"sya 14 puur. nayatnena lak. sya. m prati dhaavan khrii. s.tayii"sunorddhvaat maam aahvayata ii"svaraat jet. rpa. na. m praaptu. m ce. s.te| 15 asmaaka. m madhye ye siddhaastai. h sarvvaistadeva bhaavyataa. m, yadi ca ka ncana vi. sayam adhi yu. smaakam aparo bhaavo bhavati tarhii"svarastamapi yu. smaaka. m prati prakaa"sayi. syati| 16 kintu vaya. m yadyad avagataa aasmastatraasmaabhireko vidhiraacaritavya ekabhaavai rbhavitavya nca| 17 he bhraatara. h, yuuya. m mamaanugaamino bhavata vaya nca yaad. rgaacara. nasya nidar"sanasvaruupaa bhavaamastaad. rgaacaari. no lokaan aalokayadhva. m| 18 yato. aneke vipathe caranti te ca khrii. s.tasya kru"sasya "satrava iti puraa mayaa puna. h puna. h kathitam adhunaapi rudataa mayaa kathyate| 19 te. saa. m "se. sada"saa sarvvanaa"sa udara"sce"svaro lajjaa ca "slaaghaa p. rthivyaa nca lagna. m mana. h| 20 kintvasmaaka. m janapada. h svarge vidyate tasmaaccaagami. syanta. m traataara. m prabhu. m yii"sukhrii. s.ta. m vaya. m pratiik. saamahe| 21 sa ca yayaa "saktyaa sarvvaa. nyeva svasya va"siikarttu. m paarayati tayaasmaakam adhama. m "sariira. m ruupaantariik. rtya svakiiyatejomaya"sariirasya samaakaara. m kari. syati|

< philipina.h 3 >