< mathi.h 9 >

1 anantara. m yii"su rnaukaamaaruhya puna. h paaramaagatya nijagraamam aayayau| 2 tata. h katipayaa janaa eka. m pak. saaghaatina. m sva. t.topari "saayayitvaa tatsamiipam aanayan; tato yii"suste. saa. m pratiiti. m vij naaya ta. m pak. saaghaatina. m jagaada, he putra, susthiro bhava, tava kalu. sasya mar. sa. na. m jaatam| 3 taa. m kathaa. m ni"samya kiyanta upaadhyaayaa mana. hsu cintitavanta e. sa manuja ii"svara. m nindati| 4 tata. h sa te. saam etaad. r"sii. m cintaa. m vij naaya kathitavaan, yuuya. m mana. hsu k. rta etaad. r"sii. m kucintaa. m kurutha? 5 tava paapamar. sa. na. m jaata. m, yadvaa tvamutthaaya gaccha, dvayoranayo rvaakyayo. h ki. m vaakya. m vaktu. m sugama. m? 6 kintu medinyaa. m kalu. sa. m k. samitu. m manujasutasya saamarthyamastiiti yuuya. m yathaa jaaniitha, tadartha. m sa ta. m pak. saaghaatina. m gaditavaan, utti. s.tha, nija"sayaniiya. m aadaaya geha. m gaccha| 7 tata. h sa tatk. sa. naad utthaaya nijageha. m prasthitavaan| 8 maanavaa ittha. m vilokya vismaya. m menire, ii"svare. na maanavaaya saamarthyam iid. r"sa. m datta. m iti kaara. naat ta. m dhanya. m babhaa. sire ca| 9 anantara. m yii"sustatsthaanaad gacchan gacchan karasa. mgrahasthaane samupavi. s.ta. m mathinaamaanam eka. m manuja. m vilokya ta. m babhaa. se, mama pa"scaad aagaccha, tata. h sa utthaaya tasya pa"scaad vavraaja| 10 tata. h para. m yii"sau g. rhe bhoktum upavi. s.te bahava. h karasa. mgraahi. na. h kalu. si. na"sca maanavaa aagatya tena saaka. m tasya "si. syai"sca saakam upavivi"su. h| 11 phiruu"sinastad d. r.s. tvaa tasya "si. syaan babhaa. sire, yu. smaaka. m guru. h ki. m nimitta. m karasa. mgraahibhi. h kalu. sibhi"sca saaka. m bhu. mkte? 12 yii"sustat "srutvaa taan pratyavadat, niraamayalokaanaa. m cikitsakena prayojana. m naasti, kintu saamayalokaanaa. m prayojanamaaste| 13 ato yuuya. m yaatvaa vacanasyaasyaartha. m "sik. sadhvam, dayaayaa. m me yathaa priiti rna tathaa yaj nakarmma. ni|yato. aha. m dhaarmmikaan aahvaatu. m naagato. asmi kintu mana. h parivarttayitu. m paapina aahvaatum aagato. asmi| 14 anantara. m yohana. h "si. syaastasya samiipam aagatya kathayaamaasu. h, phiruu"sino vaya nca puna. h punarupavasaama. h, kintu tava "si. syaa nopavasanti, kuta. h? 15 tadaa yii"sustaan avocat yaavat sakhiinaa. m sa. m"nge kanyaayaa varasti. s.thati, taavat ki. m te vilaapa. m karttu. m "sakluvanti? kintu yadaa te. saa. m sa. m"ngaad vara. m nayanti, taad. r"sa. h samaya aagami. syati, tadaa te upavatsyanti| 16 puraatanavasane kopi naviinavastra. m na yojayati, yasmaat tena yojitena puraatanavasana. m chinatti tacchidra nca bahukutsita. m d. r"syate| 17 anya nca puraatanakutvaa. m kopi navaanagostaniirasa. m na nidadhaati, yasmaat tathaa k. rte kutuu rvidiiryyate tena gostaniirasa. h patati kutuu"sca na"syati; tasmaat naviinaayaa. m kutvaa. m naviino gostaniirasa. h sthaapyate, tena dvayoravana. m bhavati| 18 apara. m tenaitatkathaakathanakaale eko. adhipatista. m pra. namya babhaa. se, mama duhitaa praaye. naitaavatkaale m. rtaa, tasmaad bhavaanaagatya tasyaa gaatre hastamarpayatu, tena saa jiivi. syati| 19 tadaanii. m yii"su. h "si. syai. h saakam utthaaya tasya pa"scaad vavraaja| 20 ityanantare dvaada"savatsaraan yaavat pradaraamayena "siir. naikaa naarii tasya pa"scaad aagatya tasya vasanasya granthi. m paspar"sa; 21 yasmaat mayaa kevala. m tasya vasana. m sp. r.s. tvaa svaasthya. m praapsyate, saa naariiti manasi ni"scitavatii| 22 tato yii"survadana. m paraavarttya taa. m jagaada, he kanye, tva. m susthiraa bhava, tava vi"svaasastvaa. m svasthaamakaar. siit| etadvaakye gaditaeva saa yo. sit svasthaabhuut| 23 apara. m yii"sustasyaadhyak. sasya geha. m gatvaa vaadakaprabh. rtiin bahuun lokaan "sabdaayamaanaan vilokya taan avadat, 24 panthaana. m tyaja, kanyeya. m naamriyata nidritaaste; kathaametaa. m "srutvaa te tamupajahasu. h| 25 kintu sarvve. su bahi. sk. rte. su so. abhyantara. m gatvaa kanyaayaa. h kara. m dh. rtavaan, tena sodati. s.that; 26 tatastatkarmma. no ya"sa. h k. rtsna. m ta. m de"sa. m vyaaptavat| 27 tata. h para. m yii"sustasmaat sthaanaad yaatraa. m cakaara; tadaa he daayuuda. h santaana, asmaan dayasva, iti vadantau dvau janaavandhau procairaahuuyantau tatpa"scaad vavrajatu. h| 28 tato yii"sau gehamadhya. m pravi. s.ta. m taavapi tasya samiipam upasthitavantau, tadaanii. m sa tau p. r.s. tavaan karmmaitat karttu. m mama saamarthyam aaste, yuvaa. m kimiti pratiitha. h? tadaa tau pratyuucatu. h, satya. m prabho| 29 tadaanii. m sa tayo rlocanaani sp. r"san babhaa. se, yuvayo. h pratiityanusaaraad yuvayo rma"ngala. m bhuuyaat| tena tatk. sa. naat tayo rnetraa. ni prasannaanyabhavan, 30 pa"scaad yii"sustau d. r.dhamaaj naapya jagaada, avadhattam etaa. m kathaa. m kopi manujo ma jaaniiyaat| 31 kintu tau prasthaaya tasmin k. rtsne de"se tasya kiirtti. m prakaa"sayaamaasatu. h| 32 apara. m tau bahiryaata etasminnantare manujaa eka. m bhuutagrastamuuka. m tasya samiipam aaniitavanta. h| 33 tena bhuute tyaajite sa muuka. h kathaa. m kathayitu. m praarabhata, tena janaa vismaya. m vij naaya kathayaamaasu. h, israayelo va. m"se kadaapi ned. rgad. r"syata; 34 kintu phiruu"sina. h kathayaa ncakru. h bhuutaadhipatinaa sa bhuutaan tyaajayati| 35 tata. h para. m yii"suste. saa. m bhajanabhavana upadi"san raajyasya susa. mvaada. m pracaarayan lokaanaa. m yasya ya aamayo yaa ca pii. daasiit, taan "samayan "samaya. m"sca sarvvaa. ni nagaraa. ni graamaa. m"sca babhraama| 36 anya nca manujaan vyaakulaan arak. sakame. saaniva ca tyaktaan niriik. sya te. su kaaru. nika. h san "si. syaan avadat, 37 "sasyaani pracuraa. ni santi, kintu chettaara. h stokaa. h| 38 k. setra. m pratyaparaan chedakaan prahetu. m "sasyasvaamina. m praarthayadhvam|

< mathi.h 9 >