< mathi.h 7 >

1 yathaa yuuya. m do. siik. rtaa na bhavatha, tatk. rte. anya. m do. si. na. m maa kuruta| 2 yato yaad. r"sena do. se. na yuuya. m paraan do. si. na. h kurutha, taad. r"sena do. se. na yuuyamapi do. siik. rtaa bhavi. syatha, anya nca yena parimaa. nena yu. smaabhi. h parimiiyate, tenaiva parimaa. nena yu. smatk. rte parimaayi. syate| 3 apara nca nijanayane yaa naasaa vidyate, taam anaalocya tava sahajasya locane yat t. r.nam aaste, tadeva kuto viik. sase? 4 tava nijalocane naasaayaa. m vidyamaanaayaa. m, he bhraata. h, tava nayanaat t. r.na. m bahi. syartu. m anujaaniihi, kathaametaa. m nijasahajaaya katha. m kathayitu. m "sakno. si? 5 he kapa. tin, aadau nijanayanaat naasaa. m bahi. skuru tato nijad. r.s. tau suprasannaayaa. m tava bhraat. r rlocanaat t. r.na. m bahi. skartu. m "sak. syasi| 6 anya nca saarameyebhya. h pavitravastuuni maa vitarata, varaahaa. naa. m samak. sa nca muktaa maa nik. sipata; nik. sepa. naat te taa. h sarvvaa. h padai rdalayi. syanti, paraav. rtya yu. smaanapi vidaarayi. syanti| 7 yaacadhva. m tato yu. smabhya. m daayi. syate; m. rgayadhva. m tata udde"sa. m lapsyadhve; dvaaram aahata, tato yu. smatk. rte mukta. m bhavi. syati| 8 yasmaad yena yaacyate, tena labhyate; yena m. rgyate tenodde"sa. h praapyate; yena ca dvaaram aahanyate, tatk. rte dvaara. m mocyate| 9 aatmajena puupe praarthite tasmai paa. saa. na. m vi"sraa. nayati, 10 miine yaacite ca tasmai bhujaga. m vitarati, etaad. r"sa. h pitaa yu. smaaka. m madhye ka aaste? 11 tasmaad yuuyam abhadraa. h santo. api yadi nijabaalakebhya uttama. m dravya. m daatu. m jaaniitha, tarhi yu. smaaka. m svargastha. h pitaa sviiyayaacakebhya. h kimuttamaani vastuuni na daasyati? 12 yuu. smaan pratiitare. saa. m yaad. r"so vyavahaaro yu. smaaka. m priya. h, yuuya. m taan prati taad. r"saaneva vyavahaaraan vidhatta; yasmaad vyavasthaabhavi. syadvaadinaa. m vacanaanaam iti saaram| 13 sa"nkiir. nadvaare. na pravi"sata; yato narakagamanaaya yad dvaara. m tad vistiir. na. m yacca vartma tad b. rhat tena bahava. h pravi"santi| 14 apara. m svargagamanaaya yad dvaara. m tat kiid. rk sa. mkiir. na. m| yacca vartma tat kiid. rg durgamam| tadudde. s.taara. h kiyanto. alpaa. h| 15 apara nca ye janaa me. save"sena yu. smaaka. m samiipam aagacchanti, kintvantardurantaa v. rkaa etaad. r"sebhyo bhavi. syadvaadibhya. h saavadhaanaa bhavata, yuuya. m phalena taan paricetu. m "saknutha| 16 manujaa. h ki. m ka. n.takino v. rk. saad draak. saaphalaani "s. rgaalakolita"sca u. dumbaraphalaani "saatayanti? 17 tadvad uttama eva paadapa uttamaphalaani janayati, adhamapaadapaevaadhamaphalaani janayati| 18 kintuuttamapaadapa. h kadaapyadhamaphalaani janayitu. m na "saknoti, tathaadhamopi paadapa uttamaphalaani janayitu. m na "saknoti| 19 apara. m ye ye paadapaa adhamaphalaani janayanti, te k. rttaa vahnau k. sipyante| 20 ataeva yuuya. m phalena taan parice. syatha| 21 ye janaa maa. m prabhu. m vadanti, te sarvve svargaraajya. m pravek. syanti tanna, kintu yo maanavo mama svargasthasya pituri. s.ta. m karmma karoti sa eva pravek. syati| 22 tad dine bahavo maa. m vadi. syanti, he prabho he prabho, tava naamnaa kimasmaami rbhavi. syadvaakya. m na vyaah. rta. m? tava naamnaa bhuutaa. h ki. m na tyaajitaa. h? tava naamnaa ki. m naanaadbhutaani karmmaa. ni na k. rtaani? 23 tadaaha. m vadi. syaami, he kukarmmakaari. no yu. smaan aha. m na vedmi, yuuya. m matsamiipaad duuriibhavata| 24 ya. h ka"scit mamaitaa. h kathaa. h "srutvaa paalayati, sa paa. saa. nopari g. rhanirmmaatraa j naaninaa saha mayopamiiyate| 25 yato v. r.s. tau satyaam aaplaava aagate vaayau vaate ca te. su tadgeha. m lagne. su paa. saa. nopari tasya bhittestanna patati 26 kintu ya. h ka"scit mamaitaa. h kathaa. h "srutvaa na paalayati sa saikate gehanirmmaatraa. aj naaninaa upamiiyate| 27 yato jalav. r.s. tau satyaam aaplaava aagate pavane vaate ca tai rg. rhe samaaghaate tat patati tatpatana. m mahad bhavati| 28 yii"sunaite. su vaakye. su samaapite. su maanavaastadiiyopade"sam aa"scaryya. m menire| 29 yasmaat sa upaadhyaayaa iva taan nopadide"sa kintu samarthapuru. saiva samupadide"sa|

< mathi.h 7 >