< mathi.h 5 >

1 anantara. m sa jananivaha. m niriik. sya bhuudharopari vrajitvaa samupavive"sa|
Ugledavši mnoštvo, uziđe na goru. I kad sjede, pristupe mu učenici.
2 tadaanii. m "si. sye. su tasya samiipamaagate. su tena tebhya e. saa kathaa kathyaa ncakre|
On progovori i stane ih naučavati:
3 abhimaanahiinaa janaa dhanyaa. h, yataste svargiiyaraajyam adhikari. syanti|
“Blago siromasima duhom: njihovo je kraljevstvo nebesko!
4 khidyamaanaa manujaa dhanyaa. h, yasmaat te saantvanaa. m praapsanti|
Blago ožalošćenima: oni će se utješiti!
5 namraa maanavaa"sca dhanyaa. h, yasmaat te mediniim adhikari. syanti|
Blago krotkima: oni će baštiniti zemlju!
6 dharmmaaya bubhuk. sitaa. h t. r.saarttaa"sca manujaa dhanyaa. h, yasmaat te paritarpsyanti|
Blago gladnima i žednima pravednosti: oni će se nasititi!
7 k. rpaalavo maanavaa dhanyaa. h, yasmaat te k. rpaa. m praapsyanti|
Blago milosrdnima: oni će zadobiti milosrđe!
8 nirmmalah. rdayaa manujaa"sca dhanyaa. h, yasmaat ta ii"scara. m drak. syanti|
Blago čistima srcem: oni će Boga gledati!
9 melayitaaro maanavaa dhanyaa. h, yasmaat ta ii"scarasya santaanatvena vikhyaasyanti|
Blago mirotvorcima: oni će se sinovima Božjim zvati!
10 dharmmakaara. naat taa. ditaa manujaa dhanyaa, yasmaat svargiiyaraajye te. saamadhikaro vidyate|
Blago progonjenima zbog pravednosti: njihovo je kraljevstvo nebesko!”
11 yadaa manujaa mama naamak. rte yu. smaan nindanti taa. dayanti m. r.saa naanaadurvvaakyaani vadanti ca, tadaa yuya. m dhanyaa. h|
“Blago vama kad vas - zbog mene - pogrde i prognaju i sve zlo slažu protiv vas!
12 tadaa aanandata, tathaa bh. r"sa. m hlaadadhva nca, yata. h svarge bhuuyaa. msi phalaani lapsyadhve; te yu. smaaka. m puraatanaan bhavi. syadvaadino. api taad. rg ataa. dayan|
Radujte se i kličite: velika je plaća vaša na nebesima! Ta progonili su tako proroke prije vas!”
13 yuya. m medinyaa. m lava. naruupaa. h, kintu yadi lava. nasya lava. natvam apayaati, tarhi tat kena prakaare. na svaaduyukta. m bhavi. syati? tat kasyaapi kaaryyasyaayogyatvaat kevala. m bahi. h prak. septu. m naraa. naa. m padatalena dalayitu nca yogya. m bhavati|
“Vi ste sol zemlje. Ali ako sol obljutavi, čime će se ona osoliti? Nije više ni za što, nego da se baci van i da ljudi po njoj gaze.”
14 yuuya. m jagati diiptiruupaa. h, bhuudharopari sthita. m nagara. m gupta. m bhavitu. m nahi "sak. syati|
“Vi ste svjetlost svijeta. Ne može se sakriti grad što leži na gori.
15 apara. m manujaa. h pradiipaan prajvaalya dro. naadho na sthaapayanti, kintu diipaadhaaroparyyeva sthaapayanti, tena te diipaa gehasthitaan sakalaan prakaa"sayanti|
Niti se užiže svjetiljka da se stavi pod posudu, nego na svijećnjak da svijetli svima u kući.
16 yena maanavaa yu. smaaka. m satkarmmaa. ni vilokya yu. smaaka. m svargastha. m pitara. m dhanya. m vadanti, te. saa. m samak. sa. m yu. smaaka. m diiptistaad. rk prakaa"sataam|
Tako neka svijetli vaša svjetlost pred ljudima da vide vaša dobra djela i slave Oca vašega koji je na nebesima.”
17 aha. m vyavasthaa. m bhavi. syadvaakya nca loptum aagatavaan, ittha. m maanubhavata, te dve loptu. m naagatavaan, kintu saphale karttum aagatosmi|
“Ne mislite da sam došao ukinuti Zakon ili Proroke. Nisam došao ukinuti, nego ispuniti.
18 apara. m yu. smaan aha. m tathya. m vadaami yaavat vyomamedinyo rdhva. mso na bhavi. syati, taavat sarvvasmin saphale na jaate vyavasthaayaa ekaa maatraa bindurekopi vaa na lopsyate|
Zaista, kažem vam, dok ne prođe nebo i zemlja, ne, ni jedno slovce, ni jedan potezić iz Zakona neće proći, dok se sve ne zbude.
19 tasmaat yo jana etaasaam aaj naanaam atik. sudraam ekaaj naamapii la. mghate manujaa. m nca tathaiva "sik. sayati, sa svargiiyaraajye sarvvebhya. h k. sudratvena vikhyaasyate, kintu yo janastaa. m paalayati, tathaiva "sik. sayati ca, sa svargiiyaraajye pradhaanatvena vikhyaasyate|
Tko dakle ukine jednu od tih, pa i najmanjih zapovijedi i tako nauči ljude, najmanji će biti u kraljevstvu nebeskom. A tko ih bude vršio i druge učio, taj će biti velik u kraljevstvu nebeskom.”
20 apara. m yu. smaan aha. m vadaami, adhyaapakaphiruu"simaanavaanaa. m dharmmaanu. s.thaanaat yu. smaaka. m dharmmaanu. s.thaane nottame jaate yuuyam ii"svariiyaraajya. m prave. s.tu. m na "sak. syatha|
“Uistinu kažem vam: ne bude li pravednost vaša veća od pravednosti pismoznanaca i farizeja, ne, nećete ući u kraljevstvo nebesko.”
21 apara nca tva. m nara. m maa vadhii. h, yasmaat yo nara. m hanti, sa vicaarasabhaayaa. m da. n.daarho bhavi. syati, puurvvakaaliinajanebhya iti kathitamaasiit, yu. smaabhira"sraavi|
“Čuli ste da je rečeno starima: Ne ubij! Tko ubije, bit će podvrgnut sudu.
22 kintvaha. m yu. smaan vadaami, ya. h ka"scit kaara. na. m vinaa nijabhraatre kupyati, sa vicaarasabhaayaa. m da. n.daarho bhavi. syati; ya. h ka"scicca sviiyasahaja. m nirbbodha. m vadati, sa mahaasabhaayaa. m da. n.daarho bhavi. syati; puna"sca tva. m muu. dha iti vaakya. m yadi ka"scit sviiyabhraatara. m vakti, tarhi narakaagnau sa da. n.daarho bhavi. syati| (Geenna g1067)
A ja vam kažem: Svaki koji se srdi na brata svoga, bit će podvrgnut sudu. A tko bratu rekne 'Glupane!', bit će podvrgnut Vijeću. A tko reče: 'Luđače!', bit će podvrgnut ognju paklenomu.” (Geenna g1067)
23 ato vedyaa. h samiipa. m nijanaivedye samaaniite. api nijabhraatara. m prati kasmaaccit kaara. naat tva. m yadi do. sii vidyase, tadaanii. m tava tasya sm. rti rjaayate ca,
“Ako dakle prinosiš dar na žrtvenik pa se ondje sjetiš da tvoj brat ima nešto protiv tebe,
24 tarhi tasyaa vedyaa. h samiipe nijanaivaidya. m nidhaaya tadaiva gatvaa puurvva. m tena saarddha. m mila, pa"scaat aagatya nijanaivedya. m nivedaya|
ostavi dar ondje pred žrtvenikom, idi i najprije se izmiri s bratom, a onda dođi i prinesi dar.”
25 anya nca yaavat vivaadinaa saarddha. m vartmani ti. s.thasi, taavat tena saarddha. m melana. m kuru; no cet vivaadii vicaarayitu. h samiipe tvaa. m samarpayati vicaarayitaa ca rak. si. na. h sannidhau samarpayati tadaa tva. m kaaraayaa. m badhyethaa. h|
“Nagodi se brzo s protivnikom dok si još s njim na putu, da te protivnik ne preda sucu, a sudac tamničaru, pa da te ne bace u tamnicu.
26 tarhi tvaamaha. m taththa. m braviimi, "se. sakapardake. api na pari"sodhite tasmaat sthaanaat kadaapi bahiraagantu. m na "sak. syasi|
Zaita, kažem ti, nećeš izići odande dok ne isplatiš do posljednjeg novčića.”
27 apara. m tva. m maa vyabhicara, yadetad vacana. m puurvvakaaliinalokebhya. h kathitamaasiit, tad yuuya. m "srutavanta. h;
“Čuli ste da je rečeno: Ne čini preljuba!
28 kintvaha. m yu. smaan vadaami, yadi ka"scit kaamata. h kaa ncana yo. sita. m pa"syati, tarhi sa manasaa tadaiva vyabhicaritavaan|
A ja vam kažem: Tko god s požudom pogleda ženu, već je s njome učinio preljub u srcu.
29 tasmaat tava dak. si. na. m netra. m yadi tvaa. m baadhate, tarhi tannetram utpaa. tya duure nik. sipa, yasmaat tava sarvvavapu. so narake nik. sepaat tavaikaa"ngasya naa"so vara. m| (Geenna g1067)
Ako te desno oko sablažnjava, iskopaj ga i baci od sebe. Ta bolje je da ti propadne jedan od udova, nego da ti cijelo tijelo bude bačeno u pakao. (Geenna g1067)
30 yadvaa tava dak. si. na. h karo yadi tvaa. m baadhate, tarhi ta. m kara. m chittvaa duure nik. sipa, yata. h sarvvavapu. so narake nik. sepaat ekaa"ngasya naa"so vara. m| (Geenna g1067)
Ako te desnica tvoja sablažnjava, odsijeci je i baci od sebe. Ta bolje je da ti propadne jedan od udova, nego da ti cijelo tijelo ode u pakao.” (Geenna g1067)
31 uktamaaste, yadi ka"scin nijajaayaa. m parityakttum icchati, tarhi sa tasyai tyaagapatra. m dadaatu|
“Rečeno je također: Tko otpusti svoju ženu, neka joj dade otpusnicu.
32 kintvaha. m yu. smaan vyaaharaami, vyabhicaarado. se na jaate yadi ka"scin nijajaayaa. m parityajati, tarhi sa taa. m vyabhicaarayati; ya"sca taa. m tyaktaa. m striya. m vivahati, sopi vyabhicarati|
A ja vam kažem: Tko god otpusti svoju ženu - osim zbog bludništva - navodi je na preljub i tko se god otpuštenom oženi, čini preljub.”
33 puna"sca tva. m m. r.saa "sapatham na kurvvan ii"scaraaya nija"sapatha. m paalaya, puurvvakaaliinalokebhyo yai. saa kathaa kathitaa, taamapi yuuya. m "srutavanta. h|
“Čuli ste još da je rečeno starima: Ne zaklinji se krivo, nego izvrši Gospodinu svoje zakletve.
34 kintvaha. m yu. smaan vadaami, kamapi "sapatha. m maa kaar. s.ta, arthata. h svarganaamnaa na, yata. h sa ii"svarasya si. mhaasana. m;
A ja vam kažem: Ne kunite se nikako! Ni nebom jer je prijestolje Božje.
35 p. rthivyaa naamnaapi na, yata. h saa tasya paadapii. tha. m; yiruu"saalamo naamnaapi na, yata. h saa mahaaraajasya purii;
Ni zemljom jer je podnožje njegovim nogama. Ni Jeruzalemom jer grad je Kralja velikoga!
36 nija"sironaamnaapi na, yasmaat tasyaika. m kacamapi sitam asita. m vaa karttu. m tvayaa na "sakyate|
Ni svojom se glavom ne zaklinji jer ni jedne vlasi ne možeš učiniti bijelom ili crnom.
37 apara. m yuuya. m sa. mlaapasamaye kevala. m bhavatiiti na bhavatiiti ca vadata yata ito. adhika. m yat tat paapaatmano jaayate|
Vaša riječ neka bude: 'Da, da, - ne, ne!' Što je više od toga, od Zloga je.”
38 apara. m locanasya vinimayena locana. m dantasya vinimayena danta. h puurvvaktamida. m vacana nca yu. smaabhira"sruuyata|
“Čuli ste da je rečeno: Oko za oko, zub za zub!
39 kintvaha. m yu. smaan vadaami yuuya. m hi. msaka. m nara. m maa vyaaghaatayata| kintu kenacit tava dak. si. nakapole cape. taaghaate k. rte ta. m prati vaama. m kapola nca vyaagho. taya|
A ja vam kažem: Ne opirite se Zlomu! Naprotiv, pljusne li te tko po desnom obrazu, okreni mu i drugi.
40 apara. m kenacit tvayaa saardhda. m vivaada. m k. rtvaa tava paridheyavasane jigh. rtite tasmaayuttariiyavasanamapi dehi|
Onomu tko bi se htio s tobom parničiti da bi se domogao tvoje donje haljine prepusti i gornju.
41 yadi ka"scit tvaa. m kro"sameka. m nayanaartha. m anyaayato dharati, tadaa tena saardhda. m kro"sadvaya. m yaahi|
Ako te tko prisili jednu milju, pođi s njim dvije.
42 ya"sca maanavastvaa. m yaacate, tasmai dehi, yadi ka"scit tubhya. m dhaarayitum icchati, tarhi ta. m prati paraa. mmukho maa bhuu. h|
Tko od tebe što zaište, podaj mu! I ne okreni se od onoga koji hoće da mu pozajmiš.”
43 nijasamiipavasini prema kuru, kintu "satru. m prati dve. sa. m kuru, yadetat purokta. m vacana. m etadapi yuuya. m "srutavanta. h|
“Čuli ste da je rečeno: Ljubi svoga bližnjega, a mrzi neprijatelja.
44 kintvaha. m yu. smaan vadaami, yuuya. m ripuvvapi prema kuruta, ye ca yu. smaan "sapante, taana, aa"si. sa. m vadata, ye ca yu. smaan. rtiiyante, te. saa. m ma"ngala. m kuruta, ye ca yu. smaan nindanti, taa. dayanti ca, te. saa. m k. rte praarthayadhva. m|
A ja vam kažem: Ljubite neprijatelje, molite za one koji vas progone
45 tatra ya. h sataamasataa ncopari prabhaakaram udaayayati, tathaa dhaarmmikaanaamadhaarmmikaanaa ncopari niira. m var. sayati taad. r"so yo yu. smaaka. m svargastha. h pitaa, yuuya. m tasyaiva santaanaa bhavi. syatha|
da budete sinovi svoga oca koji je na nebesima, jer on daje da sunce njegovo izlazi nad zlima i dobrima i da kiša pada pravednicima i nepravednicima.
46 ye yu. smaasu prema kurvvanti, yuuya. m yadi kevala. m tevveva prema kurutha, tarhi yu. smaaka. m ki. m phala. m bhavi. syati? ca. n.daalaa api taad. r"sa. m ki. m na kurvvanti?
Jer ako ljubite one koji vas ljube, kakva li vam plaća? Zar to isto ne čine i carinici?
47 apara. m yuuya. m yadi kevala. m sviiyabhraat. rtvena namata, tarhi ki. m mahat karmma kurutha? ca. n.daalaa api taad. r"sa. m ki. m na kurvvanti?
I ako pozdravljate samo braću, što osobito činite? Zar to isto ne čine i pogani?”
48 tasmaat yu. smaaka. m svargastha. h pitaa yathaa puur. no bhavati, yuuyamapi taad. r"saa bhavata|
“Budite dakle savršeni kao što je savršen Otac vaš nebeski!”

< mathi.h 5 >