< mathi.h 28 >

1 tata. h para. m vi"sraamavaarasya "se. se saptaahaprathamadinasya prabhote jaate magdaliinii mariyam anyamariyam ca "sma"saana. m dra. s.tumaagataa| 2 tadaa mahaan bhuukampo. abhavat; parame"svariiyaduuta. h svargaadavaruhya "sma"saanadvaaraat paa. saa. namapasaaryya taduparyyupavive"sa| 3 tadvadana. m vidyudvat tejomaya. m vasana. m hima"subhra nca| 4 tadaanii. m rak. si. nastadbhayaat kampitaa m. rtavad babhuuva. h| 5 sa duuto yo. sito jagaada, yuuya. m maa bhai. s.ta, kru"sahatayii"su. m m. rgayadhve tadaha. m vedmi| 6 so. atra naasti, yathaavadat tathotthitavaan; etat prabho. h "sayanasthaana. m pa"syata| 7 tuur. na. m gatvaa tacchi. syaan iti vadata, sa "sma"saanaad udati. s.that, yu. smaakamagre gaaliila. m yaasyati yuuya. m tatra ta. m viik. si. syadhve, pa"syataaha. m vaarttaamimaa. m yu. smaanavaadi. sa. m| 8 tatastaa bhayaat mahaanandaa nca "sma"saanaat tuur. na. m bahirbhuuya tacchi. syaan vaarttaa. m vaktu. m dhaavitavatya. h| kintu "si. syaan vaarttaa. m vaktu. m yaanti, tadaa yii"su rdar"sana. m dattvaa taa jagaada, 9 yu. smaaka. m kalyaa. na. m bhuuyaat, tatastaa aagatya tatpaadayo. h patitvaa pra. nemu. h| 10 yii"sustaa avaadiit, maa bibhiita, yuuya. m gatvaa mama bhraat. rn gaaliila. m yaatu. m vadata, tatra te maa. m drak. syanti| 11 striyo gacchanti, tadaa rak. si. naa. m kecit pura. m gatvaa yadyad gha. tita. m tatsarvva. m pradhaanayaajakaan j naapitavanta. h| 12 te praaciinai. h sama. m sa. msada. m k. rtvaa mantrayanto bahumudraa. h senaabhyo dattvaavadan, 13 asmaasu nidrite. su tacchi. syaa yaaminyaamaagatya ta. m h. rtvaanayan, iti yuuya. m pracaarayata| 14 yadyetadadhipate. h "srotragocariibhavet, tarhi ta. m bodhayitvaa yu. smaanavi. syaama. h| 15 tataste mudraa g. rhiitvaa "sik. saanuruupa. m karmma cakru. h, yihuudiiyaanaa. m madhye tasyaadyaapi ki. mvadantii vidyate| 16 ekaada"sa "si. syaa yii"suniruupitaagaaliilasyaadri. m gatvaa 17 tatra ta. m sa. mviik. sya pra. nemu. h, kintu kecit sandigdhavanta. h| 18 yii"suste. saa. m samiipamaagatya vyaah. rtavaan, svargamedinyo. h sarvvaadhipatitvabhaaro mayyarpita aaste| 19 ato yuuya. m prayaaya sarvvade"siiyaan "si. syaan k. rtvaa pitu. h putrasya pavitrasyaatmana"sca naamnaa taanavagaahayata; aha. m yu. smaan yadyadaadi"sa. m tadapi paalayitu. m taanupaadi"sata| 20 pa"syata, jagadanta. m yaavat sadaaha. m yu. smaabhi. h saaka. m ti. s.thaami| iti| (aiōn g165)

< mathi.h 28 >