< mathi.h 27 >

1 prabhaate jaate pradhaanayaajakalokapraaciinaa yii"su. m hantu. m tatpratikuula. m mantrayitvaa 2 ta. m badvvaa niitvaa pantiiyapiilaataakhyaadhipe samarpayaamaasu. h| 3 tato yii"so. h parakarevvarpayitaa yihuudaastatpraa. naada. n.daaj naa. m viditvaa santaptamanaa. h pradhaanayaajakalokapraaciinaanaa. m samak. sa. m taastrii. m"sanmudraa. h pratidaayaavaadiit, 4 etanniraagonarapraa. naparakaraarpa. naat kalu. sa. m k. rtavaanaha. m| tadaa ta uditavanta. h, tenaasmaaka. m ki. m? tvayaa tad budhyataam| 5 tato yihuudaa mandiramadhye taa mudraa nik. sipya prasthitavaan itvaa ca svayamaatmaanamudbabandha| 6 pa"scaat pradhaanayaajakaastaa mudraa aadaaya kathitavanta. h, etaa mudraa. h "so. nitamuulya. m tasmaad bhaa. n.daagaare na nidhaatavyaa. h| 7 anantara. m te mantrayitvaa vide"sinaa. m "sma"saanasthaanaaya taabhi. h kulaalasya k. setramakrii. nan| 8 ato. adyaapi tatsthaana. m raktak. setra. m vadanti| 9 ittha. m sati israayeliiyasantaanai ryasya muulya. m nirupita. m, tasya tri. m"sanmudraamaana. m muulya. m 10 maa. m prati parame"svarasyaade"saat tebhya aadiiyata, tena ca kulaalasya k. setra. m kriitamiti yadvacana. m yirimiyabhavi. syadvaadinaa prokta. m tat tadaasidhyat| 11 anantara. m yii"sau tadadhipate. h sammukha upati. s.thati sa ta. m papraccha, tva. m ki. m yihuudiiyaanaa. m raajaa? tadaa yii"sustamavadat, tva. m satyamuktavaan| 12 kintu pradhaanayaajakapraaciinairabhiyuktena tena kimapi na pratyavaadi| 13 tata. h piilaatena sa udita. h, ime tvatpratikuulata. h kati kati saak. sya. m dadati, tat tva. m na "s. r.no. si? 14 tathaapi sa te. saamekasyaapi vacasa uttara. m noditavaan; tena so. adhipati rmahaacitra. m vidaamaasa| 15 anyacca tanmahakaale. adhipateretaad. r"sii raatiraasiit, prajaa ya. m ka ncana bandhina. m yaacante, tameva sa mocayatiiti| 16 tadaanii. m barabbaanaamaa ka"scit khyaatabandhyaasiit| 17 tata. h piilaatastatra militaan lokaan ap. rcchat, e. sa barabbaa bandhii khrii. s.tavikhyaato yii"su"scaitayo. h ka. m mocayi. syaami? yu. smaaka. m kimiipsita. m? 18 tairiir. syayaa sa samarpita iti sa j naatavaan| 19 apara. m vicaaraasanopave"sanakaale piilaatasya patnii bh. rtya. m prahitya tasmai kathayaamaasa, ta. m dhaarmmikamanuja. m prati tvayaa kimapi na karttavya. m; yasmaat tatk. rte. adyaaha. m svapne prabhuutaka. s.tamalabhe| 20 anantara. m pradhaanayaajakapraaciinaa barabbaa. m yaacitvaadaatu. m yii"su nca hantu. m sakalalokaan praavarttayan| 21 tato. adhipatistaan p. r.s. tavaan, etayo. h kamaha. m mocayi. syaami? yu. smaaka. m kecchaa? te procu rbarabbaa. m| 22 tadaa piilaata. h papraccha, tarhi ya. m khrii. s.ta. m vadanti, ta. m yii"su. m ki. m kari. syaami? sarvve kathayaamaasu. h, sa kru"sena vidhyataa. m| 23 tato. adhipatiravaadiit, kuta. h? ki. m tenaaparaaddha. m? kintu te punarucai rjagadu. h, sa kru"sena vidhyataa. m| 24 tadaa nijavaakyamagraahyamabhuut, kalaha"scaapyabhuut, piilaata iti vilokya lokaanaa. m samak. sa. m toyamaadaaya karau prak. saalyaavocat, etasya dhaarmmikamanu. syasya "so. nitapaate nirdo. so. aha. m, yu. smaabhireva tad budhyataa. m| 25 tadaa sarvvaa. h prajaa. h pratyavocan, tasya "so. nitapaataaparaadho. asmaakam asmatsantaanaanaa ncopari bhavatu| 26 tata. h sa te. saa. m samiipe barabbaa. m mocayaamaasa yii"suntu ka. saabhiraahatya kru"sena vedhitu. m samarpayaamaasa| 27 anantaram adhipate. h senaa adhipate rg. rha. m yii"sumaaniiya tasya samiipe senaasamuuha. m sa. mjag. rhu. h| 28 tataste tasya vasana. m mocayitvaa k. r.s. nalohitavar. navasana. m paridhaapayaamaasu. h 29 ka. n.takaanaa. m muku. ta. m nirmmaaya tacchirasi dadu. h, tasya dak. si. nakare vetrameka. m dattvaa tasya sammukhe jaanuuni paatayitvaa, he yihuudiiyaanaa. m raajan, tubhya. m nama ityuktvaa ta. m tira"scakru. h, 30 tatastasya gaatre ni. s.thiiva. m datvaa tena vetre. na "sira aajaghnu. h| 31 ittha. m ta. m tirask. rtya tad vasana. m mocayitvaa punarnijavasana. m paridhaapayaa ncakru. h, ta. m kru"sena vedhitu. m niitavanta. h| 32 pa"scaatte bahirbhuuya kurii. niiya. m "simonnaamakameka. m vilokya kru"sa. m vo. dhu. m tamaadadire| 33 anantara. m gulgaltaam arthaat "siraskapaalanaamakasthaanamu pasthaaya te yii"save pittami"sritaamlarasa. m paatu. m dadu. h, 34 kintu sa tamaasvaadya na papau| 35 tadaanii. m te ta. m kru"sena sa. mvidhya tasya vasanaani gu. tikaapaatena vibhajya jag. rhu. h, tasmaat, vibhajante. adhariiya. m me te manu. syaa. h paraspara. m| maduttariiyavastraartha. m gu. tikaa. m paatayanti ca||yadetadvacana. m bhavi. syadvaadibhiruktamaasiit, tadaa tad asidhyat, 36 pa"scaat te tatropavi"sya tadrak. sa. nakarvva. ni niyuktaastasthu. h| 37 aparam e. sa yihuudiiyaanaa. m raajaa yii"surityapavaadalipipatra. m tacchirasa uurdvve yojayaamaasu. h| 38 tatastasya vaame dak. si. ne ca dvau cairau tena saaka. m kru"sena vividhu. h| 39 tadaa paanthaa nija"siro laa. dayitvaa ta. m nindanto jagadu. h, 40 he ii"svaramandirabha njaka dinatraye tannirmmaata. h sva. m rak. sa, cettvamii"svarasutastarhi kru"saadavaroha| 41 pradhaanayaajakaadhyaapakapraaciinaa"sca tathaa tirask. rtya jagadu. h, 42 so. anyajanaanaavat, kintu svamavitu. m na "saknoti| yadiisraayelo raajaa bhavet, tarhiidaaniimeva kru"saadavarohatu, tena ta. m vaya. m pratye. syaama. h| 43 sa ii"svare pratyaa"saamakarot, yadii"svarastasmin santu. s.tastarhiidaaniimeva tamavet, yata. h sa uktavaan ahamii"svarasuta. h| 44 yau stenau saaka. m tena kru"sena viddhau tau tadvadeva ta. m ninindatu. h| 45 tadaa dvitiiyayaamaat t. rtiiyayaama. m yaavat sarvvade"se tamira. m babhuuva, 46 t. rtiiyayaame "elii elii laamaa "sivaktanii", arthaat madii"svara madii"svara kuto maamatyaak. sii. h? yii"suruccairiti jagaada| 47 tadaa tatra sthitaa. h kecit tat "srutvaa babhaa. sire, ayam eliyamaahuuyati| 48 te. saa. m madhyaad eka. h "siighra. m gatvaa spa nja. m g. rhiitvaa tatraamlarasa. m dattvaa nalena paatu. m tasmai dadau| 49 itare. akathayan ti. s.thata, ta. m rak. situm eliya aayaati naveti pa"syaama. h| 50 yii"su. h punarucairaahuuya praa. naan jahau| 51 tato mandirasya vicchedavasanam uurdvvaadadho yaavat chidyamaana. m dvidhaabhavat, 52 bhuumi"scakampe bhuudharovyadiiryyata ca| "sma"saane mukte bhuuripu. nyavataa. m suptadehaa udati. s.than, 53 "sma"saanaad vahirbhuuya tadutthaanaat para. m pu. nyapura. m gatvaa bahujanaan dar"sayaamaasu. h| 54 yii"surak. sa. naaya niyukta. h "satasenaapatistatsa"ngina"sca taad. r"sii. m bhuukampaadigha. tanaa. m d. r.s. tvaa bhiitaa avadan, e. sa ii"svaraputro bhavati| 55 yaa bahuyo. sito yii"su. m sevamaanaa gaaliilastatpa"scaadaagataastaasaa. m madhye 56 magdaliinii mariyam yaakuubyo"syo rmaataa yaa mariyam sibadiyaputrayo rmaataa ca yo. sita etaa duure ti. s.thantyo dad. r"su. h| 57 sandhyaayaa. m satyam arimathiyaanagarasya yuu. saphnaamaa dhanii manujo yii"so. h "si. syatvaat 58 piilaatasya samiipa. m gatvaa yii"so. h kaaya. m yayaace, tena piilaata. h kaaya. m daatum aadide"sa| 59 yuu. saph tatkaaya. m niitvaa "sucivastre. naacchaadya 60 svaartha. m "saile yat "sma"saana. m cakhaana, tanmadhye tatkaaya. m nidhaaya tasya dvaari v. rhatpaa. saa. na. m dadau| 61 kintu magdaliinii mariyam anyamariyam ete striyau tatra "sma"saanasammukha upavivi"satu. h| 62 tadanantara. m nistaarotsavasyaayojanadinaat pare. ahani pradhaanayaajakaa. h phiruu"sina"sca militvaa piilaatamupaagatyaakathayan, 63 he maheccha sa prataarako jiivana akathayat, dinatrayaat para. m "sma"saanaadutthaasyaami tadvaakya. m smaraamo vaya. m; 64 tasmaat t. rtiiyadina. m yaavat tat "sma"saana. m rak. situmaadi"satu, nocet tacchi. syaa yaaminyaamaagatya ta. m h. rtvaa lokaan vadi. syanti, sa "sma"saanaadudati. s.that, tathaa sati prathamabhraante. h "se. siiyabhraanti rmahatii bhavi. syati| 65 tadaa piilaata avaadiit, yu. smaaka. m samiipe rak. siga. na aaste, yuuya. m gatvaa yathaa saadhya. m rak. sayata| 66 tataste gatvaa tadduurapaa. saa. na. m mudraa"nkita. m k. rtvaa rak. siga. na. m niyojya "sma"saana. m rak. sayaamaasu. h|

< mathi.h 27 >