< mathi.h 25 >

1 yaa da"sa kanyaa. h pradiipaan g. rhlatyo vara. m saak. saat karttu. m bahiritaa. h, taabhistadaa svargiiyaraajyasya saad. r"sya. m bhavi. syati| 2 taasaa. m kanyaanaa. m madhye pa nca sudhiya. h pa nca durdhiya aasan| 3 yaa durdhiyastaa. h pradiipaan sa"nge g. rhiitvaa taila. m na jag. rhu. h, 4 kintu sudhiya. h pradiipaan paatre. na taila nca jag. rhu. h| 5 anantara. m vare vilambite taa. h sarvvaa nidraavi. s.taa nidraa. m jagmu. h| 6 anantaram arddharaatre pa"syata vara aagacchati, ta. m saak. saat karttu. m bahiryaateti janaravaat 7 taa. h sarvvaa. h kanyaa utthaaya pradiipaan aasaadayitu. m aarabhanta| 8 tato durdhiya. h sudhiya uucu. h, ki ncit taila. m datta, pradiipaa asmaaka. m nirvvaa. naa. h| 9 kintu sudhiya. h pratyavadan, datte yu. smaanasmaa. m"sca prati taila. m nyuuniibhavet, tasmaad vikret. r.naa. m samiipa. m gatvaa svaartha. m taila. m krii. niita| 10 tadaa taasu kretu. m gataasu vara aajagaama, tato yaa. h sajjitaa aasan, taastena saaka. m vivaahiiya. m ve"sma pravivi"su. h| 11 anantara. m dvaare ruddhe aparaa. h kanyaa aagatya jagadu. h, he prabho, he prabho, asmaan prati dvaara. m mocaya| 12 kintu sa uktavaan, tathya. m vadaami, yu. smaanaha. m na vedmi| 13 ato jaagrata. h santasti. s.thata, manujasuta. h kasmin dine kasmin da. n.de vaagami. syati, tad yu. smaabhi rna j naayate| 14 apara. m sa etaad. r"sa. h kasyacit pu. msastulya. h, yo duurade"sa. m prati yaatraakaale nijadaasaan aahuuya te. saa. m svasvasaamarthyaanuruupam 15 ekasmin mudraa. naa. m pa nca po. talikaa. h anyasmi. m"sca dve po. talike aparasmi. m"sca po. talikaikaam ittha. m pratijana. m samarpya svaya. m pravaasa. m gatavaan| 16 anantara. m yo daasa. h pa nca po. talikaa. h labdhavaan, sa gatvaa vaa. nijya. m vidhaaya taa dvigu. niicakaara| 17 ya"sca daaso dve po. talike alabhata, sopi taa mudraa dvigu. niicakaara| 18 kintu yo daasa ekaa. m po. talikaa. m labdhavaan, sa gatvaa bhuumi. m khanitvaa tanmadhye nijaprabhostaa mudraa gopayaa ncakaara| 19 tadanantara. m bahutithe kaale gate te. saa. m daasaanaa. m prabhuraagatya tairdaasai. h sama. m ga. nayaa ncakaara| 20 tadaanii. m ya. h pa nca po. talikaa. h praaptavaan sa taa dvigu. niik. rtamudraa aaniiya jagaada; he prabho, bhavataa mayi pa nca po. talikaa. h samarpitaa. h, pa"syatu, taa mayaa dvigu. niik. rtaa. h| 21 tadaanii. m tasya prabhustamuvaaca, he uttama vi"svaasya daasa, tva. m dhanyosi, stokena vi"svaasyo jaata. h, tasmaat tvaa. m bahuvittaadhipa. m karomi, tva. m svaprabho. h sukhasya bhaagii bhava| 22 tato yena dve po. talike labdhe sopyaagatya jagaada, he prabho, bhavataa mayi dve po. talike samarpite, pa"syatu te mayaa dvigu. niik. rte| 23 tena tasya prabhustamavocat, he uttama vi"svaasya daasa, tva. m dhanyosi, stokena vi"svaasyo jaata. h, tasmaat tvaa. m bahudravi. naadhipa. m karomi, tva. m nijaprabho. h sukhasya bhaagii bhava| 24 anantara. m ya ekaa. m po. talikaa. m labdhavaan, sa etya kathitavaan, he prabho, tvaa. m ka. thinanara. m j naatavaan, tvayaa yatra nopta. m, tatraiva k. rtyate, yatra ca na kiir. na. m, tatraiva sa. mg. rhyate| 25 atoha. m sa"sa"nka. h san gatvaa tava mudraa bhuumadhye sa. mgopya sthaapitavaan, pa"sya, tava yat tadeva g. rhaa. na| 26 tadaa tasya prabhu. h pratyavadat re du. s.taalasa daasa, yatraaha. m na vapaami, tatra chinadmi, yatra ca na kiraami, tatreva sa. mg. rhlaamiiti cedajaanaastarhi 27 va. nik. su mama vittaarpa. na. m tavocitamaasiit, yenaahamaagatya v. rdvyaa saaka. m muulamudraa. h praapsyam| 28 atosmaat taa. m po. talikaam aadaaya yasya da"sa po. talikaa. h santi tasminnarpayata| 29 yena vardvyate tasminnaivaarpi. syate, tasyaiva ca baahulya. m bhavi. syati, kintu yena na vardvyate, tasyaantike yat ki ncana ti. s.thati, tadapi punarne. syate| 30 apara. m yuuya. m tamakarmma. nya. m daasa. m niitvaa yatra sthaane krandana. m dantaghar. sa. na nca vidyete, tasmin bahirbhuutatamasi nik. sipata| 31 yadaa manujasuta. h pavitraduutaan sa"ngina. h k. rtvaa nijaprabhaavenaagatya nijatejomaye si. mhaasane nivek. syati, 32 tadaa tatsammukhe sarvvajaatiiyaa janaa sa. mmeli. syanti| tato me. sapaalako yathaa chaagebhyo. aviin p. rthak karoti tathaa sopyekasmaadanyam ittha. m taan p. rthaka k. rtvaaviin 33 dak. si. ne chaagaa. m"sca vaame sthaapayi. syati| 34 tata. h para. m raajaa dak. si. nasthitaan maanavaan vadi. syati, aagacchata mattaatasyaanugrahabhaajanaani, yu. smatk. rta aa jagadaarambhat yad raajyam aasaadita. m tadadhikuruta| 35 yato bubhuk. sitaaya mahya. m bhojyam adatta, pipaasitaaya peyamadatta, vide"sina. m maa. m svasthaanamanayata, 36 vastrahiina. m maa. m vasana. m paryyadhaapayata, pii. diita. m maa. m dra. s.tumaagacchata, kaaraastha nca maa. m viik. situma aagacchata| 37 tadaa dhaarmmikaa. h prativadi. syanti, he prabho, kadaa tvaa. m k. sudhita. m viik. sya vayamabhojayaama? vaa pipaasita. m viik. sya apaayayaama? 38 kadaa vaa tvaa. m vide"sina. m vilokya svasthaanamanayaama? kadaa vaa tvaa. m nagna. m viik. sya vasana. m paryyadhaapayaama? 39 kadaa vaa tvaa. m pii. dita. m kaaraastha nca viik. sya tvadantikamagacchaama? 40 tadaanii. m raajaa taan prativadi. syati, yu. smaanaha. m satya. m vadaami, mamaite. saa. m bhraat. r.naa. m madhye ka ncanaika. m k. sudratama. m prati yad akuruta, tanmaa. m pratyakuruta| 41 pa"scaat sa vaamasthitaan janaan vadi. syati, re "saapagrastaa. h sarvve, "saitaane tasya duutebhya"sca yo. anantavahniraasaadita aaste, yuuya. m madantikaat tamagni. m gacchata| (aiōnios g166) 42 yato k. sudhitaaya mahyamaahaara. m naadatta, pipaasitaaya mahya. m peya. m naadatta, 43 vide"sina. m maa. m svasthaana. m naanayata, vasanahiina. m maa. m vasana. m na paryyadhaapayata, pii. dita. m kaaraastha nca maa. m viik. situ. m naagacchata| 44 tadaa te prativadi. syanti, he prabho, kadaa tvaa. m k. sudhita. m vaa pipaasita. m vaa vide"sina. m vaa nagna. m vaa pii. dita. m vaa kaaraastha. m viik. sya tvaa. m naasevaamahi? 45 tadaa sa taan vadi. syati, tathyamaha. m yu. smaan braviimi, yu. smaabhire. saa. m ka ncana k. sodi. s.tha. m prati yannaakaari, tanmaa. m pratyeva naakaari| 46 pa"scaadamyananta"saasti. m kintu dhaarmmikaa anantaayu. sa. m bhoktu. m yaasyanti| (aiōnios g166)

< mathi.h 25 >