< mathi.h 25 >

1 yaa da"sa kanyaa. h pradiipaan g. rhlatyo vara. m saak. saat karttu. m bahiritaa. h, taabhistadaa svargiiyaraajyasya saad. r"sya. m bhavi. syati|
Тогда уподобися Царствие Небесное десятим девам, яже прияша светилники своя и изыдоша в сретение жениху:
2 taasaa. m kanyaanaa. m madhye pa nca sudhiya. h pa nca durdhiya aasan|
пять же бе от них мудры и пять юродивы.
3 yaa durdhiyastaa. h pradiipaan sa"nge g. rhiitvaa taila. m na jag. rhu. h,
Юродивыя же, приемшя светилники своя, не взяша с собою елеа:
4 kintu sudhiya. h pradiipaan paatre. na taila nca jag. rhu. h|
мудрыя же прияша елей в сосудех со светилники своими:
5 anantara. m vare vilambite taa. h sarvvaa nidraavi. s.taa nidraa. m jagmu. h|
коснящу же жениху, воздремашася вся и спаху.
6 anantaram arddharaatre pa"syata vara aagacchati, ta. m saak. saat karttu. m bahiryaateti janaravaat
Полунощи же вопль бысть: се, жених грядет, исходите в сретение его.
7 taa. h sarvvaa. h kanyaa utthaaya pradiipaan aasaadayitu. m aarabhanta|
Тогда восташа вся девы тыя и украсиша светилники своя.
8 tato durdhiya. h sudhiya uucu. h, ki ncit taila. m datta, pradiipaa asmaaka. m nirvvaa. naa. h|
Юродивыя же мудрым реша: дадите нам от елеа вашего, яко светилницы наши угасают.
9 kintu sudhiya. h pratyavadan, datte yu. smaanasmaa. m"sca prati taila. m nyuuniibhavet, tasmaad vikret. r.naa. m samiipa. m gatvaa svaartha. m taila. m krii. niita|
Отвещаша же мудрыя, глаголющя: еда како не достанет нам и вам: идите же паче к продающым и купите себе.
10 tadaa taasu kretu. m gataasu vara aajagaama, tato yaa. h sajjitaa aasan, taastena saaka. m vivaahiiya. m ve"sma pravivi"su. h|
Идущым же им купити, прииде жених: и готовыя внидоша с ним на браки, и затворены быша двери.
11 anantara. m dvaare ruddhe aparaa. h kanyaa aagatya jagadu. h, he prabho, he prabho, asmaan prati dvaara. m mocaya|
Последи же приидоша и прочыя девы, глаголющя: Господи, Господи, отверзи нам.
12 kintu sa uktavaan, tathya. m vadaami, yu. smaanaha. m na vedmi|
Он же отвещав рече им: аминь глаголю вам, не вем вас.
13 ato jaagrata. h santasti. s.thata, manujasuta. h kasmin dine kasmin da. n.de vaagami. syati, tad yu. smaabhi rna j naayate|
Бдите убо, яко не весте дне ни часа, в оньже Сын Человеческий приидет.
14 apara. m sa etaad. r"sa. h kasyacit pu. msastulya. h, yo duurade"sa. m prati yaatraakaale nijadaasaan aahuuya te. saa. m svasvasaamarthyaanuruupam
Якоже бо человек некий отходя призва своя рабы и предаде им имение свое:
15 ekasmin mudraa. naa. m pa nca po. talikaa. h anyasmi. m"sca dve po. talike aparasmi. m"sca po. talikaikaam ittha. m pratijana. m samarpya svaya. m pravaasa. m gatavaan|
и овому убо даде пять талант, овому же два, овому же един, комуждо противу силы его: и отиде абие.
16 anantara. m yo daasa. h pa nca po. talikaa. h labdhavaan, sa gatvaa vaa. nijya. m vidhaaya taa dvigu. niicakaara|
Шед же приемый пять талант, дела в них и сотвори другия пять талант:
17 ya"sca daaso dve po. talike alabhata, sopi taa mudraa dvigu. niicakaara|
такожде и иже два, приобрете и той другая два:
18 kintu yo daasa ekaa. m po. talikaa. m labdhavaan, sa gatvaa bhuumi. m khanitvaa tanmadhye nijaprabhostaa mudraa gopayaa ncakaara|
приемый же един, шед вкопа (его) в землю и скры сребро господина своего.
19 tadanantara. m bahutithe kaale gate te. saa. m daasaanaa. m prabhuraagatya tairdaasai. h sama. m ga. nayaa ncakaara|
По мнозе же времени прииде господин раб тех и стязася с ними о словеси.
20 tadaanii. m ya. h pa nca po. talikaa. h praaptavaan sa taa dvigu. niik. rtamudraa aaniiya jagaada; he prabho, bhavataa mayi pa nca po. talikaa. h samarpitaa. h, pa"syatu, taa mayaa dvigu. niik. rtaa. h|
И приступль пять талант приемый, принесе другия пять талант, глаголя: господи, пять талант ми еси предал: се, другия пять талант приобретох ими.
21 tadaanii. m tasya prabhustamuvaaca, he uttama vi"svaasya daasa, tva. m dhanyosi, stokena vi"svaasyo jaata. h, tasmaat tvaa. m bahuvittaadhipa. m karomi, tva. m svaprabho. h sukhasya bhaagii bhava|
Рече же ему господь его: добре, рабе благий и верный: о мале был еси верен, над многими тя поставлю: вниди в радость господа твоего.
22 tato yena dve po. talike labdhe sopyaagatya jagaada, he prabho, bhavataa mayi dve po. talike samarpite, pa"syatu te mayaa dvigu. niik. rte|
Приступль же и иже два таланта приемый, рече: господи, два таланта ми еси предал: се, другая два таланта приобретох има.
23 tena tasya prabhustamavocat, he uttama vi"svaasya daasa, tva. m dhanyosi, stokena vi"svaasyo jaata. h, tasmaat tvaa. m bahudravi. naadhipa. m karomi, tva. m nijaprabho. h sukhasya bhaagii bhava|
Рече (же) ему господь его: добре, рабе благий и верный: о мале (ми) был еси верен, над многими тя поставлю: вниди в радость господа твоего.
24 anantara. m ya ekaa. m po. talikaa. m labdhavaan, sa etya kathitavaan, he prabho, tvaa. m ka. thinanara. m j naatavaan, tvayaa yatra nopta. m, tatraiva k. rtyate, yatra ca na kiir. na. m, tatraiva sa. mg. rhyate|
Приступль же и приемый един талант, рече: господи, ведях тя, яко жесток еси человек, жнеши, идеже не сеял еси, и собираеши идеже не расточил еси:
25 atoha. m sa"sa"nka. h san gatvaa tava mudraa bhuumadhye sa. mgopya sthaapitavaan, pa"sya, tava yat tadeva g. rhaa. na|
и убоявся, шед скрых талант твой в земли: (и) се, имаши твое.
26 tadaa tasya prabhu. h pratyavadat re du. s.taalasa daasa, yatraaha. m na vapaami, tatra chinadmi, yatra ca na kiraami, tatreva sa. mg. rhlaamiiti cedajaanaastarhi
Отвещав же господь его рече ему: лукавый рабе и ленивый, ведел еси, яко жну идеже не сеях, и собираю идеже не расточих:
27 va. nik. su mama vittaarpa. na. m tavocitamaasiit, yenaahamaagatya v. rdvyaa saaka. m muulamudraa. h praapsyam|
подобаше убо тебе вдати сребро мое торжником, и пришед аз взял бых свое с лихвою:
28 atosmaat taa. m po. talikaam aadaaya yasya da"sa po. talikaa. h santi tasminnarpayata|
возмите убо от него талант и дадите имущему десять талант:
29 yena vardvyate tasminnaivaarpi. syate, tasyaiva ca baahulya. m bhavi. syati, kintu yena na vardvyate, tasyaantike yat ki ncana ti. s.thati, tadapi punarne. syate|
имущему бо везде дано будет и преизбудет: от неимущаго же, и еже мнится имея, взято будет от него:
30 apara. m yuuya. m tamakarmma. nya. m daasa. m niitvaa yatra sthaane krandana. m dantaghar. sa. na nca vidyete, tasmin bahirbhuutatamasi nik. sipata|
и неключимаго раба вверзите во тму кромешнюю: ту будет плачь и скрежет зубом. Сия глаголя возгласи: имеяй ушы слышати да слышит.
31 yadaa manujasuta. h pavitraduutaan sa"ngina. h k. rtvaa nijaprabhaavenaagatya nijatejomaye si. mhaasane nivek. syati,
Егда же приидет Сын Человеческий в славе Своей и вси святии Ангели с Ним, тогда сядет на престоле славы Своея,
32 tadaa tatsammukhe sarvvajaatiiyaa janaa sa. mmeli. syanti| tato me. sapaalako yathaa chaagebhyo. aviin p. rthak karoti tathaa sopyekasmaadanyam ittha. m taan p. rthaka k. rtvaaviin
и соберутся пред Ним вси языцы: и разлучит их друг от друга, якоже пастырь разлучает овцы от козлищ:
33 dak. si. ne chaagaa. m"sca vaame sthaapayi. syati|
и поставит овцы одесную Себе, а козлища ошуюю.
34 tata. h para. m raajaa dak. si. nasthitaan maanavaan vadi. syati, aagacchata mattaatasyaanugrahabhaajanaani, yu. smatk. rta aa jagadaarambhat yad raajyam aasaadita. m tadadhikuruta|
Тогда речет Царь сущым одесную Его: приидите, благословеннии Отца Моего, наследуйте уготованное вам Царствие от сложения мира:
35 yato bubhuk. sitaaya mahya. m bhojyam adatta, pipaasitaaya peyamadatta, vide"sina. m maa. m svasthaanamanayata,
взалкахся бо, и дасте Ми ясти: возжадахся, и напоисте Мя: странен бех, и введосте Мене:
36 vastrahiina. m maa. m vasana. m paryyadhaapayata, pii. diita. m maa. m dra. s.tumaagacchata, kaaraastha nca maa. m viik. situma aagacchata|
наг, и одеясте Мя: болен, и посетисте Мене: в темнице бех, и приидосте ко Мне.
37 tadaa dhaarmmikaa. h prativadi. syanti, he prabho, kadaa tvaa. m k. sudhita. m viik. sya vayamabhojayaama? vaa pipaasita. m viik. sya apaayayaama?
Тогда отвещают Ему праведницы, глаголюще: Господи, когда Тя видехом алчуща, и напитахом? Или жаждуща, и напоихом?
38 kadaa vaa tvaa. m vide"sina. m vilokya svasthaanamanayaama? kadaa vaa tvaa. m nagna. m viik. sya vasana. m paryyadhaapayaama?
Когда же Тя видехом странна, и введохом? Или нага, и одеяхом?
39 kadaa vaa tvaa. m pii. dita. m kaaraastha nca viik. sya tvadantikamagacchaama?
Когда же Тя видехом боляща, или в темнице, и приидохом к Тебе?
40 tadaanii. m raajaa taan prativadi. syati, yu. smaanaha. m satya. m vadaami, mamaite. saa. m bhraat. r.naa. m madhye ka ncanaika. m k. sudratama. m prati yad akuruta, tanmaa. m pratyakuruta|
И отвещав Царь речет им: аминь глаголю вам, понеже сотвористе единому сих братий Моих менших, Мне сотвористе.
41 pa"scaat sa vaamasthitaan janaan vadi. syati, re "saapagrastaa. h sarvve, "saitaane tasya duutebhya"sca yo. anantavahniraasaadita aaste, yuuya. m madantikaat tamagni. m gacchata| (aiōnios g166)
Тогда речет и сущым ошуюю (Его): идите от Мене, проклятии, во огнь вечный, уготованный диаволу и аггелом его: (aiōnios g166)
42 yato k. sudhitaaya mahyamaahaara. m naadatta, pipaasitaaya mahya. m peya. m naadatta,
взалкахся бо, и не дасте Ми ясти: возжадахся, и не напоисте Мене:
43 vide"sina. m maa. m svasthaana. m naanayata, vasanahiina. m maa. m vasana. m na paryyadhaapayata, pii. dita. m kaaraastha nca maa. m viik. situ. m naagacchata|
странен бех, и не введосте Мене: наг, и не одеясте Мене: болен и в темнице, и не посетисте Мене.
44 tadaa te prativadi. syanti, he prabho, kadaa tvaa. m k. sudhita. m vaa pipaasita. m vaa vide"sina. m vaa nagna. m vaa pii. dita. m vaa kaaraastha. m viik. sya tvaa. m naasevaamahi?
Тогда отвещают Ему и тии, глаголюще: Господи, когда Тя видехом алчуща, или жаждуща, или странна, или нага, или больна, или в темнице, и не послужихом Тебе?
45 tadaa sa taan vadi. syati, tathyamaha. m yu. smaan braviimi, yu. smaabhire. saa. m ka ncana k. sodi. s.tha. m prati yannaakaari, tanmaa. m pratyeva naakaari|
Тогда отвещает им, глаголя: аминь глаголю вам, понеже не сотвористе единому сих менших, ни Мне сотвористе.
46 pa"scaadamyananta"saasti. m kintu dhaarmmikaa anantaayu. sa. m bhoktu. m yaasyanti| (aiōnios g166)
И идут сии в муку вечную, праведницы же в живот вечный. (aiōnios g166)

< mathi.h 25 >