< mathi.h 24 >

1 anantara. m yii"su ryadaa mandiraad bahi rgacchati, tadaanii. m "si. syaasta. m mandiranirmmaa. na. m dar"sayitumaagataa. h| 2 tato yii"sustaanuvaaca, yuuya. m kimetaani na pa"syatha? yu. smaanaha. m satya. m vadaami, etannicayanasya paa. saa. naikamapyanyapaa. saa. nepari na sthaasyati sarvvaa. ni bhuumisaat kaari. syante| 3 anantara. m tasmin jaitunaparvvatopari samupavi. s.te "si. syaastasya samiipamaagatya gupta. m papracchu. h, etaa gha. tanaa. h kadaa bhavi. syanti? bhavata aagamanasya yugaantasya ca ki. m lak. sma? tadasmaan vadatu| (aiōn g165) 4 tadaanii. m yii"sustaanavocat, avadhadvva. m, kopi yu. smaan na bhramayet| 5 bahavo mama naama g. rhlanta aagami. syanti, khrii. s.to. ahameveti vaaca. m vadanto bahuun bhramayi. syanti| 6 yuuya nca sa. mgraamasya ra. nasya caa. dambara. m "sro. syatha, avadhadvva. m tena ca ncalaa maa bhavata, etaanyava"sya. m gha. ti. syante, kintu tadaa yugaanto nahi| 7 apara. m de"sasya vipak. so de"so raajyasya vipak. so raajya. m bhavi. syati, sthaane sthaane ca durbhik. sa. m mahaamaarii bhuukampa"sca bhavi. syanti, 8 etaani du. hkhopakramaa. h| 9 tadaanii. m lokaa du. hkha. m bhojayitu. m yu. smaan parakare. su samarpayi. syanti hani. syanti ca, tathaa mama naamakaara. naad yuuya. m sarvvade"siiyamanujaanaa. m samiipe gh. r.naarhaa bhavi. syatha| 10 bahu. su vighna. m praaptavatsu parasparam. rtiiyaa. m k. rtavatsu ca eko. apara. m parakare. su samarpayi. syati| 11 tathaa bahavo m. r.saabhavi. syadvaadina upasthaaya bahuun bhramayi. syanti| 12 du. skarmma. naa. m baahulyaa nca bahuunaa. m prema "siitala. m bhavi. syati| 13 kintu ya. h ka"scit "se. sa. m yaavad dhairyyamaa"srayate, saeva paritraayi. syate| 14 apara. m sarvvade"siiyalokaan pratimaak. sii bhavitu. m raajasya "subhasamaacaara. h sarvvajagati pracaari. syate, etaad. r"si sati yugaanta upasthaasyati| 15 ato yat sarvvanaa"sak. rdgh. r.naarha. m vastu daaniyelbhavi. syadvadinaa prokta. m tad yadaa pu. nyasthaane sthaapita. m drak. syatha, (ya. h pa. thati, sa budhyataa. m) 16 tadaanii. m ye yihuudiiyade"se ti. s.thanti, te parvvate. su palaayantaa. m| 17 ya. h ka"scid g. rhap. r.s. the ti. s.thati, sa g. rhaat kimapi vastvaanetum adhe naavarohet| 18 ya"sca k. setre ti. s.thati, sopi vastramaanetu. m paraav. rtya na yaayaat| 19 tadaanii. m garbhi. niistanyapaayayitrii. naa. m durgati rbhavi. syati| 20 ato ya. smaaka. m palaayana. m "siitakaale vi"sraamavaare vaa yanna bhavet, tadartha. m praarthayadhvam| 21 aa jagadaarambhaad etatkaalaparyyananta. m yaad. r"sa. h kadaapi naabhavat na ca bhavi. syati taad. r"so mahaakle"sastadaaniim upasthaasyati| 22 tasya kle"sasya samayo yadi hsvo na kriyeta, tarhi kasyaapi praa. nino rak. sa. na. m bhavitu. m na "saknuyaat, kintu manoniitamanujaanaa. m k. rte sa kaalo hsviikari. syate| 23 apara nca pa"syata, khrii. s.to. atra vidyate, vaa tatra vidyate, tadaanii. m yadii ka"scid yu. smaana iti vaakya. m vadati, tathaapi tat na pratiit| 24 yato bhaaktakhrii. s.taa bhaaktabhavi. syadvaadina"sca upasthaaya yaani mahanti lak. smaa. ni citrakarmmaa. ni ca prakaa"sayi. syanti, tai ryadi sambhavet tarhi manoniitamaanavaa api bhraami. syante| 25 pa"syata, gha. tanaata. h puurvva. m yu. smaan vaarttaam avaadi. sam| 26 ata. h pa"syata, sa praantare vidyata iti vaakye kenacit kathitepi bahi rmaa gacchata, vaa pa"syata, sonta. hpure vidyate, etadvaakya uktepi maa pratiita| 27 yato yathaa vidyut puurvvadi"so nirgatya pa"scimadi"sa. m yaavat prakaa"sate, tathaa maanu. saputrasyaapyaagamana. m bhavi. syati| 28 yatra "savasti. s.thati, tatreva g. rdhraa milanti| 29 apara. m tasya kle"sasamayasyaavyavahitaparatra suuryyasya tejo lopsyate, candramaa jyosnaa. m na kari. syati, nabhaso nak. satraa. ni pati. syanti, gaga. niiyaa grahaa"sca vicali. syanti| 30 tadaaniim aakaa"samadhye manujasutasya lak. sma dar"si. syate, tato nijaparaakrame. na mahaatejasaa ca meghaaruu. dha. m manujasuta. m nabhasaagacchanta. m vilokya p. rthivyaa. h sarvvava. m"siiyaa vilapi. syanti| 31 tadaanii. m sa mahaa"sabdaayamaanatuuryyaa vaadakaan nijaduutaan prahe. syati, te vyomna ekasiimaato. aparasiimaa. m yaavat caturdi"sastasya manoniitajanaan aaniiya melayi. syanti| 32 u. dumbarapaadapasya d. r.s. taanta. m "sik. sadhva. m; yadaa tasya naviinaa. h "saakhaa jaayante, pallavaadi"sca nirgacchati, tadaa nidaaghakaala. h savidho bhavatiiti yuuya. m jaaniitha; 33 tadvad etaa gha. tanaa d. r.s. tvaa sa samayo dvaara upaasthaad iti jaaniita| 34 yu. smaanaha. m tathya. m vadaami, idaaniintanajanaanaa. m gamanaat puurvvameva taani sarvvaa. ni gha. ti. syante| 35 nabhomedinyo rluptayorapi mama vaak kadaapi na lopsyate| 36 apara. m mama taata. m vinaa maanu. sa. h svargastho duuto vaa kopi taddina. m tadda. n.da nca na j naapayati| 37 apara. m nohe vidyamaane yaad. r"samabhavat taad. r"sa. m manujasutasyaagamanakaalepi bhavi. syati| 38 phalato jalaaplaavanaat puurvva. m yaddina. m yaavat noha. h pota. m naarohat, taavatkaala. m yathaa manu. syaa bhojane paane vivahane vivaahane ca prav. rttaa aasan; 39 aparam aaplaavitoyamaagatya yaavat sakalamanujaan plaavayitvaa naanayat, taavat te yathaa na vidaamaasu. h, tathaa manujasutaagamanepi bhavi. syati| 40 tadaa k. setrasthitayordvayoreko dhaari. syate, aparastyaaji. syate| 41 tathaa pe. sa. nyaa pi. m.satyorubhayo ryo. sitorekaa dhaari. syate. aparaa tyaaji. syate| 42 yu. smaaka. m prabhu. h kasmin da. n.da aagami. syati, tad yu. smaabhi rnaavagamyate, tasmaat jaagrata. h santasti. s.thata| 43 kutra yaame stena aagami. syatiiti ced g. rhastho j naatum a"sak. syat, tarhi jaagaritvaa ta. m sandhi. m karttitum avaarayi. syat tad jaaniita| 44 yu. smaabhiravadhiiyataa. m, yato yu. smaabhi ryatra na budhyate, tatraiva da. n.de manujasuta aayaasyati| 45 prabhu rnijaparivaaraan yathaakaala. m bhojayitu. m ya. m daasam adhyak. siik. rtya sthaapayati, taad. r"so vi"svaasyo dhiimaan daasa. h ka. h? 46 prabhuraagatya ya. m daasa. m tathaacaranta. m viik. sate, saeva dhanya. h| 47 yu. smaanaha. m satya. m vadaami, sa ta. m nijasarvvasvasyaadhipa. m kari. syati| 48 kintu prabhuraagantu. m vilambata iti manasi cintayitvaa yo du. s.to daaso 49 .aparadaasaan praharttu. m mattaanaa. m sa"nge bhoktu. m paatu nca pravarttate, 50 sa daaso yadaa naapek. sate, ya nca da. n.da. m na jaanaati, tatkaalaeva tatprabhurupasthaasyati| 51 tadaa ta. m da. n.dayitvaa yatra sthaane rodana. m dantaghar. sa. na ncaasaate, tatra kapa. tibhi. h saaka. m tadda"saa. m niruupayi. syati|

< mathi.h 24 >