< mathi.h 21 >

1 anantara. m te. su yiruu"saalamnagarasya samiipaverttino jaitunanaamakadharaadharasya samiipasthti. m baitphagigraamam aagate. su, yii"su. h "si. syadvaya. m pre. sayan jagaada, 2 yuvaa. m sammukhasthagraama. m gatvaa baddhaa. m yaa. m savatsaa. m garddabhii. m ha. thaat praapsyatha. h, taa. m mocayitvaa madantikam aanayata. m| 3 tatra yadi ka"scit ki ncid vak. syati, tarhi vadi. syatha. h, etasyaa. m prabho. h prayojanamaaste, tena sa tatk. sa. naat prahe. syati| 4 siiyona. h kanyakaa. m yuuya. m bhaa. sadhvamiti bhaaratii. m| pa"sya te namra"siila. h san n. rpa aaruhya gardabhii. m| arthaadaaruhya tadvatsamaayaasyati tvadantika. m| 5 bhavi. syadvaadinokta. m vacanamida. m tadaa saphalamabhuut| 6 anantara. m tau "s. syi yii"so ryathaanide"sa. m ta. m graama. m gatvaa 7 gardabhii. m tadvatsa nca samaaniitavantau, pa"scaat tadupari sviiyavasanaanii paatayitvaa tamaarohayaamaasatu. h| 8 tato bahavo lokaa nijavasanaani pathi prasaarayitumaarebhire, katipayaa janaa"sca paadapapar. naadika. m chitvaa pathi vistaarayaamaasu. h| 9 agragaamina. h pa"scaadgaamina"sca manujaa uccairjaya jaya daayuuda. h santaaneti jagadu. h parame"svarasya naamnaa ya aayaati sa dhanya. h, sarvvoparisthasvargepi jayati| 10 ittha. m tasmin yiruu"saalama. m pravi. s.te ko. ayamiti kathanaat k. rtsna. m nagara. m ca ncalamabhavat| 11 tatra loko. h kathayaamaasu. h, e. sa gaaliilprade"siiya-naasaratiiya-bhavi. syadvaadii yii"su. h| 12 anantara. m yii"surii"svarasya mandira. m pravi"sya tanmadhyaat krayavikrayi. no vahi"scakaara; va. nijaa. m mudraasanaanii kapotavikrayi. naa ncasanaanii ca nyuvjayaamaasa| 13 apara. m taanuvaaca, e. saa lipiraaste, "mama g. rha. m praarthanaag. rhamiti vikhyaasyati", kintu yuuya. m tad dasyuunaa. m gahvara. m k. rtavanta. h| 14 tadanantaram andhakha ncalokaastasya samiipamaagataa. h, sa taan niraamayaan k. rtavaan| 15 yadaa pradhaanayaajakaa adhyaapakaa"sca tena k. rtaanyetaani citrakarmmaa. ni dad. r"su. h, jaya jaya daayuuda. h santaana, mandire baalakaanaam etaad. r"sam uccadhvani. m "su"sruvu"sca, tadaa mahaakruddhaa babhuuva. h, 16 ta. m papracchu"sca, ime yad vadanti, tat ki. m tva. m "s. r.no. si? tato yii"sustaan avocat, satyam; stanyapaayi"si"suunaa nca baalakaanaa nca vaktrata. h| svakiiya. m mahimaana. m tva. m sa. mprakaa"sayasi svaya. m| etadvaakya. m yuuya. m ki. m naapa. thata? 17 tatastaan vihaaya sa nagaraad baithaniyaagraama. m gatvaa tatra rajanii. m yaapayaamaasa| 18 anantara. m prabhaate sati yii"su. h punarapi nagaramaagacchan k. sudhaartto babhuuva| 19 tato maargapaar"sva u. dumbarav. rk. sameka. m vilokya tatsamiipa. m gatvaa patraa. ni vinaa kimapi na praapya ta. m paadapa. m provaaca, adyaarabhya kadaapi tvayi phala. m na bhavatu; tena tatk. sa. naat sa u. dumbaramaahiiruha. h "su. skataa. m gata. h| (aiōn g165) 20 tad d. r.s. tvaa "si. syaa aa"scaryya. m vij naaya kathayaamaasu. h, aa. h, u. dumvarapaadapo. atituur. na. m "su. sko. abhavat| 21 tato yii"sustaanuvaaca, yu. smaanaha. m satya. m vadaami, yadi yuuyamasandigdhaa. h pratiitha, tarhi yuuyamapi kevalo. dumvarapaadapa. m pratiittha. m karttu. m "sak. syatha, tanna, tva. m calitvaa saagare pateti vaakya. m yu. smaabhirasmina "saile proktepi tadaiva tad gha. ti. syate| 22 tathaa vi"svasya praarthya yu. smaabhi ryad yaaci. syate, tadeva praapsyate| 23 anantara. m mandira. m pravi"syopade"sanasamaye tatsamiipa. m pradhaanayaajakaa. h praaciinalokaa"scaagatya papracchu. h, tvayaa kena saamarthyanaitaani karmmaa. ni kriyante? kena vaa tubhyametaani saamarthyaani dattaani? 24 tato yii"su. h pratyavadat, ahamapi yu. smaan vaacamekaa. m p. rcchaami, yadi yuuya. m taduttara. m daatu. m "sak. syatha, tadaa kena saamarthyena karmmaa. nyetaani karomi, tadaha. m yu. smaan vak. syaami| 25 yohano majjana. m kasyaaj nayaabhavat? kimii"svarasya manu. syasya vaa? tataste paraspara. m vivicya kathayaamaasu. h, yadii"svarasyeti vadaamastarhi yuuya. m ta. m kuto na pratyaita? vaacametaa. m vak. syati| 26 manu. syasyeti vaktumapi lokebhyo bibhiima. h, yata. h sarvvairapi yohan bhavi. syadvaadiiti j naayate| 27 tasmaat te yii"su. m pratyavadan, tad vaya. m na vidma. h| tadaa sa taanuktavaan, tarhi kena saamarathyena karmmaa. nyetaanyaha. m karomi, tadapyaha. m yu. smaan na vak. syaami| 28 kasyacijjanasya dvau sutaavaastaa. m sa ekasya sutasya samiipa. m gatvaa jagaada, he suta, tvamadya mama draak. saak. setre karmma kartu. m vraja| 29 tata. h sa uktavaan, na yaasyaami, kintu "se. se. anutapya jagaama| 30 anantara. m sonyasutasya samiipa. m gatvaa tathaiva kathtivaan; tata. h sa pratyuvaaca, maheccha yaami, kintu na gata. h| 31 etayo. h putrayo rmadhye piturabhimata. m kena paalita. m? yu. smaabhi. h ki. m budhyate? tataste pratyuucu. h, prathamena putre. na| tadaanii. m yii"sustaanuvaaca, aha. m yu. smaan tathya. m vadaami, ca. n.daalaa ga. nikaa"sca yu. smaakamagrata ii"svarasya raajya. m pravi"santi| 32 yato yu. smaaka. m samiipa. m yohani dharmmapathenaagate yuuya. m ta. m na pratiitha, kintu ca. n.daalaa ga. nikaa"sca ta. m pratyaayan, tad vilokyaapi yuuya. m pratyetu. m naakhidyadhva. m| 33 aparameka. m d. r.s. taanta. m "s. r.nuta, ka"scid g. rhastha. h k. setre draak. saalataa ropayitvaa taccaturdik. su vaara. nii. m vidhaaya tanmadhye draak. saayantra. m sthaapitavaan, maa nca nca nirmmitavaan, tata. h k. r.sake. su tat k. setra. m samarpya svaya. m duurade"sa. m jagaama| 34 tadanantara. m phalasamaya upasthite sa phalaani praaptu. m k. r.siivalaanaa. m samiipa. m nijadaasaan pre. sayaamaasa| 35 kintu k. r.siivalaastasya taan daaseyaan dh. rtvaa ka ncana prah. rtavanta. h, ka ncana paa. saa. nairaahatavanta. h, ka ncana ca hatavanta. h| 36 punarapi sa prabhu. h prathamato. adhikadaaseyaan pre. sayaamaasa, kintu te taan pratyapi tathaiva cakru. h| 37 anantara. m mama sute gate ta. m samaadari. syante, ityuktvaa "se. se sa nijasuta. m te. saa. m sannidhi. m pre. sayaamaasa| 38 kintu te k. r.siivalaa. h suta. m viik. sya parasparam iti mantrayitum aarebhire, ayamuttaraadhikaarii vayamena. m nihatyaasyaadhikaara. m svava"siikari. syaama. h| 39 pa"scaat te ta. m dh. rtvaa draak. saak. setraad bahi. h paatayitvaabadhi. su. h| 40 yadaa sa draak. saak. setrapatiraagami. syati, tadaa taan k. r.siivalaan ki. m kari. syati? 41 tataste pratyavadan, taan kalu. si. no daaru. nayaatanaabhiraahani. syati, ye ca samayaanukramaat phalaani daasyanti, taad. r"se. su k. r.siivale. su k. setra. m samarpayi. syati| 42 tadaa yii"sunaa te gaditaa. h, graha. na. m na k. rta. m yasya paa. saa. nasya nicaayakai. h| pradhaanaprastara. h ko. ne saeva sa. mbhavi. syati| etat pare"situ. h karmmaasmad. r.s. taavadbhuta. m bhavet| dharmmagranthe likhitametadvacana. m yu. smaabhi. h ki. m naapaa. thi? 43 tasmaadaha. m yu. smaan vadaami, yu. smatta ii"svariiyaraajyamapaniiya phalotpaadayitranyajaataye daayi. syate| 44 yo jana etatpaa. saa. nopari pati. syati, ta. m sa bha. mk. syate, kintvaya. m paa. saa. no yasyopari pati. syati, ta. m sa dhuulivat cuur. niikari. syati| 45 tadaanii. m praadhanayaajakaa. h phiruu"sina"sca tasyemaa. m d. r.s. taantakathaa. m "srutvaa so. asmaanuddi"sya kathitavaan, iti vij naaya ta. m dharttu. m ce. s.titavanta. h; 46 kintu lokebhyo bibhyu. h, yato lokai. h sa bhavi. syadvaadiityaj naayi|

< mathi.h 21 >