< mathi.h 20 >

1 svargaraajyam etaad. r"saa kenacid g. rhasyena sama. m, yo. atiprabhaate nijadraak. saak. setre k. r.sakaan niyoktu. m gatavaan| 2 pa"scaat tai. h saaka. m dinaikabh. rti. m mudraacaturthaa. m"sa. m niruupya taan draak. saak. setra. m prerayaamaasa| 3 anantara. m praharaikavelaayaa. m gatvaa ha. t.te katipayaan ni. skarmmakaan vilokya taanavadat, 4 yuuyamapi mama draak. saak. setra. m yaata, yu. smabhyamaha. m yogyabh. rti. m daasyaami, tataste vavraju. h| 5 puna"sca sa dvitiiyat. rtiiyayo. h praharayo rbahi rgatvaa tathaiva k. rtavaan| 6 tato da. n.dadvayaava"si. s.taayaa. m velaayaa. m bahi rgatvaaparaan katipayajanaan ni. skarmmakaan vilokya p. r.s. tavaan, yuuya. m kimartham atra sarvva. m dina. m ni. skarmmaa. nasti. s.thatha? 7 te pratyavadan, asmaan na kopi karmama. ni niyu. mkte| tadaanii. m sa kathitavaan, yuuyamapi mama draak. saak. setra. m yaata, tena yogyaa. m bh. rti. m lapsyatha| 8 tadanantara. m sandhyaayaa. m satyaa. m saeva draak. saak. setrapatiradhyak. sa. m gadivaan, k. r.sakaan aahuuya "se. sajanamaarabhya prathama. m yaavat tebhyo bh. rti. m dehi| 9 tena ye da. n.dadvayaavasthite samaayaataaste. saam ekaiko jano mudraacaturthaa. m"sa. m praapnot| 10 tadaanii. m prathamaniyuktaa janaa aagatyaanumitavanto vayamadhika. m prapsyaama. h, kintu tairapi mudraacaturthaa. m"so. alaabhi| 11 tataste ta. m g. rhiitvaa tena k. setrapatinaa saaka. m vaagyuddha. m kurvvanta. h kathayaamaasu. h, 12 vaya. m k. rtsna. m dina. m taapakle"sau so. dhavanta. h, kintu pa"scaataayaa se janaa da. n.dadvayamaatra. m pari"sraantavantaste. asmaabhi. h samaanaa. m"saa. h k. rtaa. h| 13 tata. h sa te. saameka. m pratyuvaaca, he vatsa, mayaa tvaa. m prati kopyanyaayo na k. rta. h ki. m tvayaa matsamak. sa. m mudraacaturthaa. m"so naa"ngiik. rta. h? 14 tasmaat tava yat praapya. m tadaadaaya yaahi, tubhya. m yati, pa"scaatiiyaniyuktalokaayaapi tati daatumicchaami| 15 svecchayaa nijadravyavyavahara. na. m ki. m mayaa na karttavya. m? mama daat. rtvaat tvayaa kim iir. syaad. r.s. ti. h kriyate? 16 ittham agriiyalokaa. h pa"scatiiyaa bhavi. syanti, pa"scaatiiyajanaa"scagriiyaa bhavi. syanti, ahuutaa bahava. h kintvalpe manobhila. sitaa. h| 17 tadanantara. m yii"su ryiruu"saalamnagara. m gacchan maargamadhye "si. syaan ekaante vabhaa. se, 18 pa"sya vaya. m yiruu"saalamnagara. m yaama. h, tatra pradhaanayaajakaadhyaapakaanaa. m kare. su manu. syaputra. h samarpi. syate; 19 te ca ta. m hantumaaj naapya tirask. rtya vetre. na praharttu. m kru"se dhaatayitu ncaanyade"siiyaanaa. m kare. su samarpayi. syanti, kintu sa t. rtiiyadivase "sma"saanaad utthaapi. syate| 20 tadaanii. m sivadiiyasya naarii svaputraavaadaaya yii"so. h samiipam etya pra. namya ka ncanaanugraha. m ta. m yayaace| 21 tadaa yii"sustaa. m proktavaan, tva. m ki. m yaacase? tata. h saa babhaa. se, bhavato raajatve mamaanayo. h sutayoreka. m bhavaddak. si. napaar"sve dvitiiya. m vaamapaar"sva upave. s.tum aaj naapayatu| 22 yii"su. h pratyuvaaca, yuvaabhyaa. m yad yaacyate, tanna budhyate, aha. m yena ka. msena paasyaami yuvaabhyaa. m ki. m tena paatu. m "sakyate? aha nca yena majjenena majji. sye, yuvaabhyaa. m ki. m tena majjayitu. m "sakyate? te jagadu. h "sakyate| 23 tadaa sa uktavaan, yuvaa. m mama ka. msenaava"sya. m paasyatha. h, mama majjanena ca yuvaamapi majji. syethe, kintu ye. saa. m k. rte mattaatena niruupitam ida. m taan vihaayaanya. m kamapi maddak. si. napaar"sve vaamapaar"sve ca samupave"sayitu. m mamaadhikaaro naasti| 24 etaa. m kathaa. m "srutvaanye da"sa"si. syaastau bhraatarau prati cukupu. h| 25 kintu yii"su. h svasamiipa. m taanaahuuya jagaada, anyade"siiyalokaanaa. m narapatayastaan adhikurvvanti, ye tu mahaantaste taan "saasati, iti yuuya. m jaaniitha| 26 kintu yu. smaaka. m madhye na tathaa bhavet, yu. smaaka. m ya. h ka"scit mahaan bubhuu. sati, sa yu. smaan seveta; 27 ya"sca yu. smaaka. m madhye mukhyo bubhuu. sati, sa yu. smaaka. m daaso bhavet| 28 ittha. m manujaputra. h sevyo bhavitu. m nahi, kintu sevitu. m bahuunaa. m paritraa. namuulyaartha. m svapraa. naan daatu ncaagata. h| 29 anantara. m yiriihonagaraat te. saa. m bahirgamanasamaye tasya pa"scaad bahavo lokaa vavraju. h| 30 apara. m vartmapaar"sva upavi"santau dvaavandhau tena maarge. na yii"so rgamana. m ni"samya proccai. h kathayaamaasatu. h, he prabho daayuuda. h santaana, aavayo rdayaa. m vidhehi| 31 tato lokaa. h sarvve tu. s.niimbhavatamityuktvaa tau tarjayaamaasu. h; tathaapi tau punaruccai. h kathayaamaasatu. h he prabho daayuuda. h santaana, aavaa. m dayasva| 32 tadaanii. m yii"su. h sthagita. h san taavaahuuya bhaa. sitavaan, yuvayo. h k. rte mayaa ki. m karttarvya. m? yuvaa. m ki. m kaamayethe? 33 tadaa taavuktavantau, prabho netraa. ni nau prasannaani bhaveyu. h| 34 tadaanii. m yii"sustau prati pramanna. h san tayo rnetraa. ni paspar"sa, tenaiva tau suviik. saa ncakraate tatpa"scaat jagmutu"sca|

< mathi.h 20 >