< mathi.h 2 >

1 anantara. m herod sa. mj nake raaj ni raajya. m "saasati yihuudiiyade"sasya baitlehami nagare yii"sau jaatavati ca, katipayaa jyotirvvuda. h puurvvasyaa di"so yiruu"saalamnagara. m sametya kathayamaasu. h, 2 yo yihuudiiyaanaa. m raajaa jaatavaan, sa kutraaste? vaya. m puurvvasyaa. m di"si ti. s.thantastadiiyaa. m taarakaam apa"syaama tasmaat ta. m pra. nantum agamaama| 3 tadaa herod raajaa kathaametaa. m ni"samya yiruu"saalamnagarasthitai. h sarvvamaanavai. h saarddham udvijya 4 sarvvaan pradhaanayaajakaan adhyaapakaa. m"sca samaahuuyaaniiya papraccha, khrii. s.ta. h kutra jani. syate? 5 tadaa te kathayaamaasu. h, yihuudiiyade"sasya baitlehami nagare, yato bhavi. syadvaadinaa ittha. m likhitamaaste, 6 sarvvaabhyo raajadhaaniibhyo yihuudiiyasya niiv. rta. h| he yiihuudiiyade"sasye baitleham tva. m na caavaraa|israayeliiyalokaan me yato ya. h paalayi. syati| taad. rgeko mahaaraajastvanmadhya udbhavi. syatii|| 7 tadaanii. m herod raajaa taan jyotirvvido gopanam aahuuya saa taarakaa kadaa d. r.s. taabhavat, tad vini"scayaamaasa| 8 apara. m taan baitlehama. m prahiitya gaditavaan, yuuya. m yaata, yatnaat ta. m "si"sum anvi. sya tadudde"se praapte mahya. m vaarttaa. m daasyatha, tato mayaapi gatvaa sa pra. na. msyate| 9 tadaanii. m raaj na etaad. r"siim aaj naa. m praapya te pratasthire, tata. h puurvvarsyaa. m di"si sthitaistai ryaa taarakaa d. r.s. taa saa taarakaa te. saamagre gatvaa yatra sthaane "si"suuraaste, tasya sthaanasyopari sthagitaa tasyau| 10 tad d. r.s. tvaa te mahaananditaa babhuuvu. h, 11 tato gehamadhya pravi"sya tasya maatraa mariyamaa saaddha. m ta. m "si"su. m niriik. saya da. n.davad bhuutvaa pra. nemu. h, apara. m sve. saa. m ghanasampatti. m mocayitvaa suvar. na. m kunduru. m gandharama nca tasmai dar"saniiya. m dattavanta. h| 12 pa"scaad herod raajasya samiipa. m punarapi gantu. m svapna ii"svare. na ni. siddhaa. h santo. anyena pathaa te nijade"sa. m prati pratasthire| 13 anantara. m te. su gatavatmu parame"svarasya duuto yuu. saphe svapne dar"sana. m datvaa jagaada, tvam utthaaya "si"su. m tanmaatara nca g. rhiitvaa misarde"sa. m palaayasva, apara. m yaavadaha. m tubhya. m vaarttaa. m na kathayi. syaami, taavat tatraiva nivasa, yato raajaa herod "si"su. m naa"sayitu. m m. rgayi. syate| 14 tadaanii. m yuu. saph utthaaya rajanyaa. m "si"su. m tanmaatara nca g. rhiitvaa misarde"sa. m prati pratasthe, 15 gatvaa ca herodo n. rpate rmara. naparyyanta. m tatra de"se nyuvaasa, tena misarde"saadaha. m putra. m svakiiya. m samupaahuuyam| yadetadvacanam ii"svare. na bhavi. syadvaadinaa kathita. m tat saphalamabhuut| 16 anantara. m herod jyotirvidbhiraatmaana. m prava ncita. m vij naaya bh. r"sa. m cukopa; apara. m jyotirvvidbhyastena vini"scita. m yad dina. m taddinaad ga. nayitvaa dvitiiyavatsara. m pravi. s.taa yaavanto baalakaa asmin baitlehamnagare tatsiimamadhye caasan, lokaan prahitya taan sarvvaan ghaatayaamaasa| 17 ata. h anekasya vilaapasya ninaada: krandanasya ca| "sokena k. rta"sabda"sca raamaayaa. m sa. mni"samyate| svabaalaga. nahetorvai raahel naarii tu rodinii| na manyate prabodhantu yataste naiva manti hi|| 18 yadetad vacana. m yiriimiyanaamakabhavi. syadvaadinaa kathita. m tat tadaanii. m saphalam abhuut| 19 tadanantara. m heredi raajani m. rte parame"svarasya duuto misarde"se svapne dar"sana. m dattvaa yuu. saphe kathitavaan 20 tvam utthaaya "si"su. m tanmaatara nca g. rhiitvaa punarapiisraayelo de"sa. m yaahii, ye janaa. h "si"su. m naa"sayitum am. rgayanta, te m. rtavanta. h| 21 tadaanii. m sa utthaaya "si"su. m tanmaatara nca g. rhlan israayelde"sam aajagaama| 22 kintu yihuudiiyade"se arkhilaayanaama raajakumaaro nijapitu rheroda. h pada. m praapya raajatva. m karotiiti ni"samya tat sthaana. m yaatu. m "sa"nkitavaan, pa"scaat svapna ii"svaraat prabodha. m praapya gaaliilde"sasya prade"saika. m prasthaaya naasarannaama nagara. m gatvaa tatra nyu. sitavaan, 23 tena ta. m naasaratiiya. m kathayi. syanti, yadetadvaakya. m bhavi. syadvaadibhiruktta. m tat saphalamabhavat|

< mathi.h 2 >