< mathi.h 19 >

1 anantaram etaasu kathaasu samaaptaasu yii"su rgaaliilaprade"saat prasthaaya yardantiirastha. m yihuudaaprade"sa. m praapta. h| 2 tadaa tatpa"scaat jananivahe gate sa tatra taan niraamayaan akarot| 3 tadanantara. m phiruu"sinastatsamiipamaagatya paariik. situ. m ta. m papracchu. h, kasmaadapi kaara. naat nare. na svajaayaa parityaajyaa na vaa? 4 sa pratyuvaaca, prathamam ii"svaro naratvena naariitvena ca manujaan sasarja, tasmaat kathitavaan, 5 maanu. sa. h svapitarau parityajya svapatnyaam aasak. syate, tau dvau janaavekaa"ngau bhavi. syata. h, kimetad yu. smaabhi rna pa. thitam? 6 atastau puna rna dvau tayorekaa"ngatva. m jaata. m, ii"svare. na yacca samayujyata, manujo na tad bhindyaat| 7 tadaanii. m te ta. m pratyavadan, tathaatve tyaajyapatra. m dattvaa svaa. m svaa. m jaayaa. m tyaktu. m vyavasthaa. m muusaa. h katha. m lilekha? 8 tata. h sa kathitavaan, yu. smaaka. m manasaa. m kaa. thinyaad yu. smaan svaa. m svaa. m jaayaa. m tyaktum anvamanyata kintu prathamaad e. so vidhirnaasiit| 9 ato yu. smaanaha. m vadaami, vyabhicaara. m vinaa yo nijajaayaa. m tyajet anyaa nca vivahet, sa paradaaraan gacchati; ya"sca tyaktaa. m naarii. m vivahati sopi paradaare. su ramate| 10 tadaa tasya "si. syaasta. m babhaa. sire, yadi svajaayayaa saaka. m pu. msa etaad. rk sambandho jaayate, tarhi vivahanameva na bhadra. m| 11 tata. h sa uktavaan, yebhyastatsaamarthya. m aadaayi, taan vinaanya. h kopi manuja etanmata. m grahiitu. m na "saknoti| 12 katipayaa jananakliiba. h katipayaa narak. rtakliiba. h svargaraajyaaya katipayaa. h svak. rtakliibaa"sca santi, ye grahiitu. m "saknuvanti te g. rhlantu| 13 aparam yathaa sa "si"suunaa. m gaatre. su hasta. m datvaa praarthayate, tadartha. m tatsamii. mpa. m "si"sava aaniiyanta, tata aanayit. rn "si. syaastirask. rtavanta. h| 14 kintu yii"suruvaaca, "si"savo madantikam aagacchantu, taan maa vaarayata, etaad. r"saa. m "si"suunaameva svargaraajya. m| 15 tata. h sa te. saa. m gaatre. su hasta. m datvaa tasmaat sthaanaat pratasthe| 16 aparam eka aagatya ta. m papraccha, he paramaguro, anantaayu. h praaptu. m mayaa ki. m ki. m satkarmma karttavya. m? (aiōnios g166) 17 tata. h sa uvaaca, maa. m parama. m kuto vadasi? vine"scara. m na kopi parama. h, kintu yadyanantaayu. h praaptu. m vaa nchasi, tarhyaaj naa. h paalaya| 18 tadaa sa p. r.s. tavaan, kaa. h kaa aaj naa. h? tato yii"su. h kathitavaan, nara. m maa hanyaa. h, paradaaraan maa gacche. h, maa coraye. h, m. r.saasaak. sya. m maa dadyaa. h, 19 nijapitarau sa. mmanyasva, svasamiipavaasini svavat prema kuru| 20 sa yuvaa kathitavaan, aa baalyaad etaa. h paalayaami, idaanii. m ki. m nyuunamaaste? 21 tato yii"suravadat, yadi siddho bhavitu. m vaa nchasi, tarhi gatvaa nijasarvvasva. m vikriiya daridrebhyo vitara, tata. h svarge vitta. m lapsyase; aagaccha, matpa"scaadvarttii ca bhava| 22 etaa. m vaaca. m "srutvaa sa yuvaa sviiyabahusampatte rvi. sa. na. h san calitavaan| 23 tadaa yii"su. h sva"si. syaan avadat, dhaninaa. m svargaraajyaprave"so mahaadu. skara iti yu. smaanaha. m tathya. m vadaami| 24 punarapi yu. smaanaha. m vadaami, dhaninaa. m svargaraajyaprave"saat suuciichidre. na mahaa"ngagamana. m sukara. m| 25 iti vaakya. m ni"samya "si. syaa aticamatk. rtya kathayaamaasu. h; tarhi kasya paritraa. na. m bhavitu. m "saknoti? 26 tadaa sa taan d. r.sdvaa kathayaamaasa, tat maanu. saa. naama"sakya. m bhavati, kintvii"svarasya sarvva. m "sakyam| 27 tadaa pitarasta. m gaditavaan, pa"sya, vaya. m sarvva. m parityajya bhavata. h pa"scaadvarttino. abhavaama; vaya. m ki. m praapsyaama. h? 28 tato yii"su. h kathitavaan, yu. smaanaha. m tathya. m vadaami, yuuya. m mama pa"scaadvarttino jaataa iti kaara. naat naviinas. r.s. tikaale yadaa manujasuta. h sviiyai"scaryyasi. mhaasana upavek. syati, tadaa yuuyamapi dvaada"sasi. mhaasane. suupavi"sya israayeliiyadvaada"sava. m"saanaa. m vicaara. m kari. syatha| 29 anyacca ya. h ka"scit mama naamakaara. naat g. rha. m vaa bhraatara. m vaa bhaginii. m vaa pitara. m vaa maatara. m vaa jaayaa. m vaa baalaka. m vaa bhuumi. m parityajati, sa te. saa. m "satagu. na. m lapsyate, anantaayumo. adhikaaritva nca praapsyati| (aiōnios g166) 30 kintu agriiyaa aneke janaa. h pa"scaat, pa"scaatiiyaa"scaaneke lokaa agre bhavi. syanti|

< mathi.h 19 >