< mathi.h 18 >

1 tadaanii. m "si. syaa yii"so. h samiipamaagatya p. r.s. tavanta. h svargaraajye ka. h "sre. s.tha. h? 2 tato yii"su. h k. sudrameka. m baalaka. m svasamiipamaaniiya te. saa. m madhye nidhaaya jagaada, 3 yu. smaanaha. m satya. m braviimi, yuuya. m manovinimayena k. sudrabaalavat na santa. h svargaraajya. m prave. s.tu. m na "saknutha| 4 ya. h ka"scid etasya k. sudrabaalakasya samamaatmaana. m namriikaroti, saeva svargaraajaye "sre. s.tha. h| 5 ya. h ka"scid etaad. r"sa. m k. sudrabaalakameka. m mama naamni g. rhlaati, sa maameva g. rhlaati| 6 kintu yo jano mayi k. rtavi"svaasaanaamete. saa. m k. sudrapraa. ninaam ekasyaapi vidhni. m janayati, ka. n.thabaddhape. sa. niikasya tasya saagaraagaadhajale majjana. m "sreya. h| 7 vighnaat jagata. h santaapo bhavi. syati, vighno. ava"sya. m janayi. syate, kintu yena manujena vighno jani. syate tasyaiva santaapo bhavi. syati| 8 tasmaat tava kara"scara. no vaa yadi tvaa. m baadhate, tarhi ta. m chittvaa nik. sipa, dvikarasya dvipadasya vaa tavaanaptavahnau nik. sepaat, kha njasya vaa chinnahastasya tava jiivane prave"so vara. m| (aiōnios g166) 9 apara. m tava netra. m yadi tvaa. m baadhate, tarhi tadapyutpaavya nik. sipa, dvinetrasya narakaagnau nik. sepaat kaa. nasya tava jiivane prave"so vara. m| (Geenna g1067) 10 tasmaadavadhaddha. m, ete. saa. m k. sudrapraa. ninaam ekamapi maa tucchiikuruta, 11 yato yu. smaanaha. m tathya. m braviimi, svarge te. saa. m duutaa mama svargasthasya pituraasya. m nitya. m pa"syanti| eva. m ye ye haaritaastaan rak. situ. m manujaputra aagacchat| 12 yuuyamatra ki. m vivi. mgghve? kasyacid yadi "sata. m me. saa. h santi, te. saameko haaryyate ca, tarhi sa ekona"sata. m me. saan vihaaya parvvata. m gatvaa ta. m haaritameka. m ki. m na m. rgayate? 13 yadi ca kadaacit tanme. sodde"sa. m lamate, tarhi yu. smaanaha. m satya. m kathayaami, so. avipathagaamibhya ekona"satame. sebhyopi tadekahetoradhikam aahlaadate| 14 tadvad ete. saa. m k. sudrapraaenaam ekopi na"syatiiti yu. smaaka. m svargasthapitu rnaabhimatam| 15 yadyapi tava bhraataa tvayi kimapyaparaadhyati, tarhi gatvaa yuvayordvayo. h sthitayostasyaaparaadha. m ta. m j naapaya| tatra sa yadi tava vaakya. m "s. r.noti, tarhi tva. m svabhraatara. m praaptavaan, 16 kintu yadi na "s. r.noti, tarhi dvaabhyaa. m tribhi rvaa saak. siibhi. h sarvva. m vaakya. m yathaa ni"scita. m jaayate, tadartham eka. m dvau vaa saak. si. nau g. rhiitvaa yaahi| 17 tena sa yadi tayo rvaakya. m na maanyate, tarhi samaaja. m tajj naapaya, kintu yadi samaajasyaapi vaakya. m na maanyate, tarhi sa tava samiipe devapuujakaiva ca. n.daalaiva ca bhavi. syati| 18 aha. m yu. smaan satya. m vadaami, yu. smaabhi. h p. rthivyaa. m yad badhyate tat svarge bha. mtsyate; medinyaa. m yat bhocyate, svarge. api tat mok. syate| 19 punaraha. m yu. smaan vadaami, medinyaa. m yu. smaaka. m yadi dvaavekavaakyiibhuuya ki ncit praarthayete, tarhi mama svargasthapitraa tat tayo. h k. rte sampanna. m bhavi. syati| 20 yato yatra dvau trayo vaa mama naanni milanti, tatraivaaha. m te. saa. m madhye. asmi| 21 tadaanii. m pitarastatsamiipamaagatya kathitavaan he prabho, mama bhraataa mama yadyaparaadhyati, tarhi ta. m katik. rtva. h k. sami. sye? 22 ki. m saptak. rtva. h? yii"susta. m jagaada, tvaa. m kevala. m saptak. rtvo yaavat na vadaami, kintu saptatyaa gu. nita. m saptak. rtvo yaavat| 23 apara. m nijadaasai. h saha jiga. nayi. su. h ka"scid raajeva svargaraajaya. m| 24 aarabdhe tasmin ga. nane saarddhasahasramudraapuuritaanaa. m da"sasahasrapu. takaanaam eko. aghamar. nastatsamak. samaanaayi| 25 tasya pari"sodhanaaya dravyaabhaavaat pari"sodhanaartha. m sa tadiiyabhaaryyaaputraadisarvvasva nca vikriiyataamiti tatprabhuraadide"sa| 26 tena sa daasastasya paadayo. h patan pra. namya kathitavaan, he prabho bhavataa ghairyye k. rte mayaa sarvva. m pari"sodhi. syate| 27 tadaanii. m daasasya prabhu. h sakaru. na. h san sakalar. na. m k. samitvaa ta. m tatyaaja| 28 kintu tasmin daase bahi ryaate, tasya "sata. m mudraacaturthaa. m"saan yo dhaarayati, ta. m sahadaasa. m d. r.sdvaa tasya ka. n.tha. m ni. spii. dya gaditavaan, mama yat praapya. m tat pari"sodhaya| 29 tadaa tasya sahadaasastatpaadayo. h patitvaa viniiya babhaa. se, tvayaa dhairyye k. rte mayaa sarvva. m pari"sodhi. syate| 30 tathaapi sa tat naa"nagiik. rtya yaavat sarvvam. r.na. m na pari"sodhitavaan taavat ta. m kaaraayaa. m sthaapayaamaasa| 31 tadaa tasya sahadaasaastasyaitaad. rg aacara. na. m vilokya prabho. h samiipa. m gatvaa sarvva. m v. rttaanta. m nivedayaamaasu. h| 32 tadaa tasya prabhustamaahuuya jagaada, re du. s.ta daasa, tvayaa matsannidhau praarthite mayaa tava sarvvam. r.na. m tyakta. m; 33 yathaa caaha. m tvayi karu. naa. m k. rtavaan, tathaiva tvatsahadaase karu. naakara. na. m ki. m tava nocita. m? 34 iti kathayitvaa tasya prabhu. h kruddhyan nijapraapya. m yaavat sa na pari"sodhitavaan, taavat prahaarakaanaa. m kare. su ta. m samarpitavaan| 35 yadi yuuya. m svaanta. hkara. nai. h svasvasahajaanaam aparaadhaan na k. samadhve, tarhi mama svargasya. h pitaapi yu. smaan pratiittha. m kari. syati|

< mathi.h 18 >