< mathi.h 16 >

1 tadaanii. m phiruu"sina. h siduukina"scaagatya ta. m pariik. situ. m nabhamiiya. m ki ncana lak. sma dar"sayitu. m tasmai nivedayaamaasu. h| 2 tata. h sa uktavaan, sandhyaayaa. m nabhaso raktatvaad yuuya. m vadatha, "svo nirmmala. m dina. m bhavi. syati; 3 praata. hkaale ca nabhaso raktatvaat malinatvaa nca vadatha, jha nbh"sadya bhavi. syati| he kapa. tino yadi yuuyam antariik. sasya lak. sma boddhu. m "saknutha, tarhi kaalasyaitasya lak. sma katha. m boddhu. m na "saknutha? 4 etatkaalasya du. s.to vyabhicaarii ca va. m"so lak. sma gave. sayati, kintu yuunaso bhavi. syadvaadino lak. sma vinaanyat kimapi lak. sma taan na dar"sayiyyate| tadaanii. m sa taan vihaaya pratasthe| 5 anantaramanyapaaragamanakaale tasya "si. syaa. h puupamaanetu. m vism. rtavanta. h| 6 yii"sustaanavaadiit, yuuya. m phiruu"sinaa. m siduukinaa nca ki. nva. m prati saavadhaanaa. h satarkaa"sca bhavata| 7 tena te paraspara. m vivicya kathayitumaarebhire, vaya. m puupaanaanetu. m vism. rtavanta etatkaara. naad iti kathayati| 8 kintu yii"sustadvij naaya taanavocat, he stokavi"svaasino yuuya. m puupaanaanayanamadhi kuta. h parasparametad vivi. mkya? 9 yu. smaabhi. h kimadyaapi na j naayate? pa ncabhi. h puupai. h pa ncasahasrapuru. se. su bhojite. su bhak. syocchi. s.tapuur. naan kati. dalakaan samag. rhliita. m; 10 tathaa saptabhi. h puupai"scatu. hsahasrapuru. se. su bhejite. su kati. dalakaan samag. rhliita, tat ki. m yu. smaabhirna smaryyate? 11 tasmaat phiruu"sinaa. m siduukinaa nca ki. nva. m prati saavadhaanaasti. s.thata, kathaamimaam aha. m puupaanadhi naakathaya. m, etad yuuya. m kuto na budhyadhve? 12 tadaanii. m puupaki. nva. m prati saavadhaanaasti. s.thateti noktvaa phiruu"sinaa. m siduukinaa nca upade"sa. m prati saavadhaanaasti. s.thateti kathitavaan, iti tairabodhi| 13 apara nca yii"su. h kaisariyaa-philipiprade"samaagatya "si. syaan ap. rcchat, yo. aha. m manujasuta. h so. aha. m ka. h? lokairaha. m kimucye? 14 tadaanii. m te kathitavanta. h, kecid vadanti tva. m majjayitaa yohan, kecidvadanti, tvam eliya. h, kecicca vadanti, tva. m yirimiyo vaa ka"scid bhavi. syadvaadiiti| 15 pa"scaat sa taan papraccha, yuuya. m maa. m ka. m vadatha? tata. h "simon pitara uvaaca, 16 tvamamare"svarasyaabhi. siktaputra. h| 17 tato yii"su. h kathitavaan, he yuunasa. h putra "simon tva. m dhanya. h; yata. h kopi anujastvayyetajj naana. m nodapaadayat, kintu mama svargasya. h pitodapaadayat| 18 ato. aha. m tvaa. m vadaami, tva. m pitara. h (prastara. h) aha nca tasya prastarasyopari svama. n.dalii. m nirmmaasyaami, tena nirayo balaat taa. m paraajetu. m na "sak. syati| (Hadēs g86) 19 aha. m tubhya. m svargiiyaraajyasya ku njikaa. m daasyaami, tena yat ki ncana tva. m p. rthivyaa. m bha. mtsyasi tatsvarge bha. mtsyate, yacca ki ncana mahyaa. m mok. syasi tat svarge mok. syate| 20 pa"scaat sa "si. syaanaadi"sat, ahamabhi. sikto yii"suriti kathaa. m kasmaicidapi yuuya. m maa kathayata| 21 anya nca yiruu"saalamnagara. m gatvaa praaciinalokebhya. h pradhaanayaajakebhya upaadhyaayebhya"sca bahudu. hkhabhogastai rhatatva. m t. rtiiyadine punarutthaana nca mamaava"syakam etaa. h kathaa yii"sustatkaalamaarabhya "si. syaan j naapayitum aarabdhavaan| 22 tadaanii. m pitarastasya kara. m gh. rtvaa tarjayitvaa kathayitumaarabdhavaan, he prabho, tat tvatto duura. m yaatu, tvaa. m prati kadaapi na gha. ti. syate| 23 kintu sa vadana. m paraavartya pitara. m jagaada, he vighnakaarin, matsammukhaad duuriibhava, tva. m maa. m baadhase, ii"svariiyakaaryyaat maanu. siiyakaaryya. m tubhya. m rocate| 24 anantara. m yii"su. h sviiya"si. syaan uktavaan ya. h ka"scit mama pa"scaadgaamii bhavitum icchati, sa sva. m daamyatu, tathaa svakru"sa. m g. rhlan matpa"scaadaayaatu| 25 yato ya. h praa. naan rak. situmicchati, sa taan haarayi. syati, kintu yo madartha. m nijapraa. naan haarayati, sa taan praapsyati| 26 maanu. so yadi sarvva. m jagat labhate nijapra. naan haarayati, tarhi tasya ko laabha. h? manujo nijapraa. naanaa. m vinimayena vaa ki. m daatu. m "saknoti? 27 manujasuta. h svaduutai. h saaka. m pitu. h prabhaave. naagami. syati; tadaa pratimanuja. m svasvakarmmaanusaaraat phala. m daasyati| 28 aha. m yu. smaan tathya. m vacmi, saraajya. m manujasutam aagata. m na pa"syanto m. rtyu. m na svaadi. syanti, etaad. r"saa. h katipayajanaa atraapi da. n.daayamaanaa. h santi|

< mathi.h 16 >