< mathi.h 15 >

1 apara. m yiruu"saalamnagariiyaa. h katipayaa adhyaapakaa. h phiruu"sina"sca yii"so. h samiipamaagatya kathayaamaasu. h, 2 tava "si. syaa. h kimartham aprak. saalitakarai rbhak. sitvaa paramparaagata. m praaciinaanaa. m vyavahaara. m la"nvante? 3 tato yii"su. h pratyuvaaca, yuuya. m paramparaagataacaare. na kuta ii"svaraaj naa. m la"nvadhve| 4 ii"svara ityaaj naapayat, tva. m nijapitarau sa. mmanyethaa. h, yena ca nijapitarau nindyete, sa ni"scita. m mriyeta; 5 kintu yuuya. m vadatha, ya. h svajanaka. m svajananii. m vaa vaakyamida. m vadati, yuvaa. m matto yallabhethe, tat nyavidyata, 6 sa nijapitarau puna rna sa. mma. msyate| ittha. m yuuya. m paramparaagatena sve. saamaacaare. ne"svariiyaaj naa. m lumpatha| 7 re kapa. tina. h sarvve yi"sayiyo yu. smaanadhi bhavi. syadvacanaanyetaani samyag uktavaan| 8 vadanai rmanujaa ete samaayaanti madantika. m| tathaadharai rmadiiya nca maana. m kurvvanti te naraa. h| 9 kintu te. saa. m mano matto viduuraeva ti. s.thati| "sik. sayanto vidhiin nraaj naa bhajante maa. m mudhaiva te| 10 tato yii"su rlokaan aahuuya proktavaan, yuuya. m "srutvaa budhyadhba. m| 11 yanmukha. m pravi"sati, tat manujam amedhya. m na karoti, kintu yadaasyaat nirgacchati, tadeva maanu. samamedhyii karotii| 12 tadaanii. m "si. syaa aagatya tasmai kathayaa ncakru. h, etaa. m kathaa. m "srutvaa phiruu"sino vyarajyanta, tat ki. m bhavataa j naayate? 13 sa pratyavadat, mama svargastha. h pitaa ya. m ka ncida"nkura. m naaropayat, sa utpaavdyate| 14 te ti. s.thantu, te andhamanujaanaam andhamaargadar"sakaa eva; yadyandho. andha. m panthaana. m dar"sayati, tarhyubhau gartte patata. h| 15 tadaa pitarasta. m pratyavadat, d. r.s. taantamimamasmaan bodhayatu| 16 yii"sunaa prokta. m, yuuyamadya yaavat kimabodhaa. h stha? 17 kathaamimaa. m ki. m na budhyadhbe? yadaasya. m previ"sati, tad udare patan bahirniryaati, 18 kintvaasyaad yanniryaati, tad anta. hkara. naat niryaatatvaat manujamamedhya. m karoti| 19 yato. anta. hkara. naat kucintaa badha. h paaradaarikataa ve"syaagamana. m cairyya. m mithyaasaak. syam ii"svaranindaa caitaani sarvvaa. ni niryyaanti| 20 etaani manu. syamapavitrii kurvvanti kintvaprak. saalitakare. na bhojana. m manujamamedhya. m na karoti| 21 anantara. m yii"sustasmaat sthaanaat prasthaaya sorasiidonnagarayo. h siimaamupatasyau| 22 tadaa tatsiimaata. h kaacit kinaaniiyaa yo. sid aagatya tamuccairuvaaca, he prabho daayuuda. h santaana, mamaikaa duhitaaste saa bhuutagrastaa satii mahaakle"sa. m praapnoti mama dayasva| 23 kintu yii"sustaa. m kimapi noktavaan, tata. h "si. syaa aagatya ta. m nivedayaamaasu. h, e. saa yo. sid asmaaka. m pa"scaad uccairaahuuyaagacchati, enaa. m vis. rjatu| 24 tadaa sa pratyavadat, israayelgotrasya haaritame. saan vinaa kasyaapyanyasya samiipa. m naaha. m pre. sitosmi| 25 tata. h saa naariisamaagatya ta. m pra. namya jagaada, he prabho maamupakuru| 26 sa uktavaan, baalakaanaa. m bhak. syamaadaaya saarameyebhyo daana. m nocita. m| 27 tadaa saa babhaa. se, he prabho, tat satya. m, tathaapi prabho rbha ncaad yaducchi. s.ta. m patati, tat saarameyaa. h khaadanti| 28 tato yii"su. h pratyavadat, he yo. sit, tava vi"svaaso mahaan tasmaat tava manobhila. sita. m sidyyatu, tena tasyaa. h kanyaa tasminneva da. n.de niraamayaabhavat| 29 anantara. m yii"sastasmaat sthaanaat prasthaaya gaaliilsaagarasya sannidhimaagatya dharaadharamaaruhya tatropavive"sa| 30 pa"scaat jananivaho bahuun kha ncaandhamuuka"su. skakaramaanu. saan aadaaya yii"so. h samiipamaagatya taccara. naantike sthaapayaamaasu. h, tata. h saa taan niraamayaan akarot| 31 ittha. m muukaa vaakya. m vadanti, "su. skakaraa. h svaasthyamaayaanti, pa"ngavo gacchanti, andhaa viik. sante, iti vilokya lokaa vismaya. m manyamaanaa israayela ii"svara. m dhanya. m babhaa. sire| 32 tadaanii. m yii"su. h sva"si. syaan aahuuya gaditavaan, etajjananivahe. su mama dayaa jaayate, ete dinatraya. m mayaa saaka. m santi, e. saa. m bhak. syavastu ca ka ncidapi naasti, tasmaadahametaanak. rtaahaaraan na visrak. syaami, tathaatve vartmamadhye klaamye. su. h| 33 tadaa "si. syaa uucu. h, etasmin praantaramadhya etaavato martyaan tarpayitu. m vaya. m kutra puupaan praapsyaama. h? 34 yii"surap. rcchat, yu. smaaka. m nika. te kati puupaa aasate? ta uucu. h, saptapuupaa alpaa. h k. sudramiinaa"sca santi| 35 tadaanii. m sa lokanivaha. m bhuumaavupave. s.tum aadi"sya 36 taan saptapuupaan miinaa. m"sca g. rhlan ii"svariiyagu. naan anuudya bha. mktvaa "si. syebhyo dadau, "si. syaa lokebhyo dadu. h| 37 tata. h sarvve bhuktvaa t. rptavanta. h; tadava"si. s.tabhak. sye. na sapta. dalakaan paripuuryya sa. mjag. rhu. h| 38 te bhoktaaro yo. sito baalakaa. m"sca vihaaya praaye. na catu. hsahasraa. ni puru. saa aasan| 39 tata. h para. m sa jananivaha. m vis. rjya tarimaaruhya magdalaaprade"sa. m gatavaan|

< mathi.h 15 >