< mathi.h 14 >

1 tadaanii. m raajaa herod yii"so rya"sa. h "srutvaa nijadaaseyaan jagaad, 2 e. sa majjayitaa yohan, pramitebhayastasyotthaanaat tenetthamadbhuta. m karmma prakaa"syate| 3 puraa herod nijabhraatu: philipo jaayaayaa herodiiyaayaa anurodhaad yohana. m dhaarayitvaa baddhaa kaaraayaa. m sthaapitavaan| 4 yato yohan uktavaan, etsayaa. h sa. mgraho bhavato nocita. h| 5 tasmaat n. rpatista. m hantumicchannapi lokebhyo vibhayaa ncakaara; yata. h sarvve yohana. m bhavi. syadvaadina. m menire| 6 kintu herodo janmaahiiyamaha upasthite herodiiyaayaa duhitaa te. saa. m samak. sa. m n. rtitvaa herodamaprii. nyat| 7 tasmaat bhuupati. h "sapatha. m kurvvan iti pratyaj naasiit, tvayaa yad yaacyate, tadevaaha. m daasyaami| 8 saa kumaarii sviiyamaatu. h "sik. saa. m labdhaa babhaa. se, majjayituryohana uttamaa"nga. m bhaajane samaaniiya mahya. m vi"sraa. naya| 9 tato raajaa "su"soca, kintu bhojanaayopavi"sataa. m sa"nginaa. m svak. rta"sapathasya caanurodhaat tat pradaatuma aadide"sa| 10 pa"scaat kaaraa. m prati nara. m prahitya yohana uttamaa"nga. m chittvaa 11 tat bhaajana aanaayya tasyai kumaaryyai vya"sraa. nayat, tata. h saa svajananyaa. h samiipa. m tanninaaya| 12 pa"scaat yohana. h "si. syaa aagatya kaaya. m niitvaa "sma"saane sthaapayaamaasustato yii"so. h sannidhi. m vrajitvaa tadvaarttaa. m babhaa. sire| 13 anantara. m yii"suriti ni"sabhya naavaa nirjanasthaanam ekaakii gatavaan, pa"scaat maanavaastat "srutvaa naanaanagarebhya aagatya padaistatpa"scaad iiyu. h| 14 tadaanii. m yii"su rbahiraagatya mahaanta. m jananivaha. m niriik. sya te. su kaaru. nika. h man te. saa. m pii. ditajanaan niraamayaan cakaara| 15 tata. h para. m sandhyaayaa. m "si. syaastadantikamaagatya kathayaa ncakru. h, ida. m nirjanasthaana. m velaapyavasannaa; tasmaat manujaan svasvagraama. m gantu. m svaartha. m bhak. syaa. ni kretu nca bhavaan taan vis. rjatu| 16 kintu yii"sustaanavaadiit, te. saa. m gamane prayojana. m naasti, yuuyameva taan bhojayata| 17 tadaa te pratyavadan, asmaakamatra puupapa ncaka. m miinadvaya ncaaste| 18 tadaanii. m tenokta. m taani madantikamaanayata| 19 anantara. m sa manujaan yavasoparyyupave. s.tum aaj naapayaamaasa; apara tat puupapa ncaka. m miinadvaya nca g. rhlan svarga. m prati niriik. sye"svariiyagu. naan anuudya bha. mktvaa "si. syebhyo dattavaan, "si. syaa"sca lokebhyo dadu. h| 20 tata. h sarvve bhuktvaa parit. rptavanta. h, tatastadava"si. s.tabhak. syai. h puur. naan dvaada"sa. dalakaan g. rhiitavanta. h| 21 te bhoktaara. h striirbaalakaa. m"sca vihaaya praaye. na pa nca sahasraa. ni pumaa. msa aasan| 22 tadanantara. m yii"su rlokaanaa. m visarjanakaale "si. syaan tara. nimaaro. dhu. m svaagre paara. m yaatu nca gaa. dhamaadi. s.tavaan| 23 tato loke. su vis. r.s. te. su sa vivikte praarthayitu. m girimeka. m gatvaa sandhyaa. m yaavat tatraikaakii sthitavaan| 24 kintu tadaanii. m sammukhavaatatvaat saritpate rmadhye tara"ngaistara. nirdolaayamaanaabhavat| 25 tadaa sa yaaminyaa"scaturthaprahare padbhyaa. m vrajan te. saamantika. m gatavaan| 26 kintu "si. syaasta. m saagaropari vrajanta. m vilokya samudvignaa jagadu. h, e. sa bhuuta iti "sa"nkamaanaa uccai. h "sabdaayaa ncakrire ca| 27 tadaiva yii"sustaanavadat, susthiraa bhavata, maa bhai. s.ta, e. so. aham| 28 tata. h pitara ityuktavaan, he prabho, yadi bhavaaneva, tarhi maa. m bhavatsamiipa. m yaatumaaj naapayatu| 29 tata. h tenaadi. s.ta. h pitarastara. nito. avaruhya yii"serantika. m praaptu. m toyopari vavraaja| 30 kintu praca. n.da. m pavana. m vilokya bhayaat toye ma. mktum aarebhe, tasmaad uccai. h "sabdaayamaana. h kathitavaan, he prabho, maamavatu| 31 yii"sustatk. sa. naat kara. m prasaaryya ta. m dharan uktavaan, ha stokapratyayin tva. m kuta. h sama"sethaa. h? 32 anantara. m tayostara. nimaaruu. dhayo. h pavano nivav. rte| 33 tadaanii. m ye tara. nyaamaasan, ta aagatya ta. m pra. nabhya kathitavanta. h, yathaarthastvameve"svarasuta. h| 34 anantara. m paara. m praapya te gine. sarannaamaka. m nagaramupatasthu. h, 35 tadaa tatratyaa janaa yii"su. m pariciiya tadde"ssya caturdi"so vaarttaa. m prahitya yatra yaavanta. h pii. ditaa aasan, taavataeva tadantikamaanayaamaasu. h| 36 apara. m tadiiyavasanasya granthimaatra. m spra. s.tu. m viniiya yaavanto janaastat spar"sa. m cakrire, te sarvvaeva niraamayaa babhuuvu. h|

< mathi.h 14 >