< mathi.h 10 >

1 anantara. m yii"su rdvaada"sa"si. syaan aahuuyaamedhyabhuutaan tyaajayitu. m sarvvaprakaararogaan pii. daa"sca "samayitu. m tebhya. h saamarthyamadaat| 2 te. saa. m dvaada"sapre. syaa. naa. m naamaanyetaani| prathama. m "simon ya. m pitara. m vadanti, tata. h para. m tasya sahaja aandriya. h, sivadiyasya putro yaakuub 3 tasya sahajo yohan; philip barthalamay thomaa. h karasa. mgraahii mathi. h, aalpheyaputro yaakuub, 4 kinaaniiya. h "simon, ya ii. skariyotiiyayihuudaa. h khrii. s.ta. m parakare. arpayat| 5 etaan dvaada"sa"si. syaan yii"su. h pre. sayan ityaaj naapayat, yuuyam anyade"siiyaanaa. m padavii. m "semiro. niiyaanaa. m kimapi nagara nca na pravi"sye 6 israayelgotrasya haaritaa ye ye me. saaste. saameva samiipa. m yaata| 7 gatvaa gatvaa svargasya raajatva. m savidhamabhavat, etaa. m kathaa. m pracaarayata| 8 aamayagrastaan svasthaan kuruta, ku. s.thina. h pari. skuruta, m. rtalokaan jiivayata, bhuutaan tyaajayata, vinaa muulya. m yuuyam alabhadhva. m vinaiva muulya. m vi"sraa. nayata| 9 kintu sve. saa. m ka. tibandhe. su svar. naruupyataamraa. naa. m kimapi na g. rhliita| 10 anyacca yaatraayai celasampu. ta. m vaa dvitiiyavasana. m vaa paaduke vaa ya. s.ti. h, etaan maa g. rhliita, yata. h kaaryyak. rt bharttu. m yogyo bhavati| 11 apara. m yuuya. m yat pura. m ya nca graama. m pravi"satha, tatra yo jano yogyapaatra. m tamavagatya yaanakaala. m yaavat tatra ti. s.thata| 12 yadaa yuuya. m tadgeha. m pravi"satha, tadaa tamaa"si. sa. m vadata| 13 yadi sa yogyapaatra. m bhavati, tarhi tatkalyaa. na. m tasmai bhavi. syati, nocet saa"siiryu. smabhyameva bhavi. syati| 14 kintu ye janaa yu. smaakamaatithya. m na vidadhati yu. smaaka. m kathaa nca na "s. r.nvanti te. saa. m gehaat puraadvaa prasthaanakaale svapaduulii. h paatayata| 15 yu. smaanaha. m tathya. m vacmi vicaaradine tatpurasya da"saata. h sidomamoraapurayorda"saa sahyataraa bhavi. syati| 16 pa"syata, v. rkayuuthamadhye me. sa. h yathaavistathaa yu. smaana prahi. nomi, tasmaad yuuyam ahiriva satarkaa. h kapotaaivaahi. msakaa bhavata| 17 n. rbhya. h saavadhaanaa bhavata; yatastai ryuuya. m raajasa. msadi samarpi. syadhve te. saa. m bhajanagehe prahaari. syadhve| 18 yuuya. m mannaamaheto. h "saast. r.naa. m raaj naa nca samak. sa. m taananyade"sina"scaadhi saak. sitvaarthamaane. syadhve| 19 kintvittha. m samarpitaa yuuya. m katha. m kimuttara. m vak. syatha tatra maa cintayata, yatastadaa yu. smaabhi ryad vaktavya. m tat tadda. n.de yu. smanmana. h su samupasthaasyati| 20 yasmaat tadaa yo vak. syati sa na yuuya. m kintu yu. smaakamantarastha. h pitraatmaa| 21 sahaja. h sahaja. m taata. h suta nca m. rtau samarpayi. syati, apatyaagi svasvapitro rvipak. siibhuuya tau ghaatayi. syanti| 22 mannamaheto. h sarvve janaa yu. smaan. rtiiyi. syante, kintu ya. h "se. sa. m yaavad dhairyya. m gh. rtvaa sthaasyati, sa traayi. syate| 23 tai ryadaa yuuyamekapure taa. di. syadhve, tadaa yuuyamanyapura. m palaayadhva. m yu. smaanaha. m tathya. m vacmi yaavanmanujasuto naiti taavad israayelde"siiyasarvvanagarabhrama. na. m samaapayitu. m na "sak. syatha| 24 guro. h "si. syo na mahaan, prabhordaaso na mahaan| 25 yadi "si. syo nijaguro rdaasa"sca svaprabho. h samaano bhavati tarhi tad yathe. s.ta. m| cettairg. rhapatirbhuutaraaja ucyate, tarhi parivaaraa. h ki. m tathaa na vak. syante? 26 kintu tebhyo yuuya. m maa bibhiita, yato yanna prakaa"si. syate, taad. rk chaadita. m kimapi naasti, yacca na vya nci. syate, taad. rg gupta. m kimapi naasti| 27 yadaha. m yu. smaan tamasi vacmi tad yu. smaabhirdiiptau kathyataa. m; kar. naabhyaa. m yat "sruuyate tad gehopari pracaaryyataa. m| 28 ye kaaya. m hantu. m "saknuvanti naatmaana. m, tebhyo maa bhai. s.ta; ya. h kaayaatmaanau niraye naa"sayitu. m, "saknoti, tato bibhiita| (Geenna g1067) 29 dvau ca. takau kimekataamramudrayaa na vikriiyete? tathaapi yu. smattaataanumati. m vinaa te. saamekopi bhuvi na patati| 30 yu.smacchirasaa.m sarvvakacaa ga.nitaa.m.h santi| 31 ato maa bibhiita, yuuya. m bahuca. takebhyo bahumuulyaa. h| 32 yo manujasaak. saanmaama"ngiikurute tamaha. m svargasthataatasaak. saada"ngiikari. sye| 33 p. rthvyaamaha. m "saanti. m daatumaagataiti maanubhavata, "saanti. m daatu. m na kintvasi. m| 34 pit. rmaat. r"sca"sruubhi. h saaka. m sutasutaabadhuu rvirodhayitu ncaagatesmi| 35 tata. h svasvaparivaaraeva n. r"satru rbhavitaa| 36 ya. h pitari maatari vaa mattodhika. m priiyate, sa na madarha. h; 37 ya"sca sute sutaayaa. m vaa mattodhika. m priiyate, sepi na madarha. h| 38 ya. h svakru"sa. m g. rhlan matpa"scaannaiti, sepi na madarha. h| 39 ya. h svapraa. naanavati, sa taan haarayi. syate, yastu matk. rte svapraa. naan haarayati, sa taanavati| 40 yo yu. smaakamaatithya. m vidadhaati, sa mamaatithya. m vidadhaati, ya"sca mamaatithya. m vidadhaati, sa matprerakasyaatithya. m vidadhaati| 41 yo bhavi. syadvaadiiti j naatvaa tasyaatithya. m vidhatte, sa bhavi. syadvaadina. h phala. m lapsyate, ya"sca dhaarmmika iti viditvaa tasyaatithya. m vidhatte sa dhaarmmikamaanavasya phala. m praapsyati| 42 ya"sca ka"scit ete. saa. m k. sudranaraa. naam ya. m ka ncanaika. m "si. sya iti viditvaa ka. msaika. m "siitalasalila. m tasmai datte, yu. smaanaha. m tathya. m vadaami, sa kenaapi prakaare. na phalena na va nci. syate|

< mathi.h 10 >