+ mathi.h 1 >

1 ibraahiima. h santaano daayuud tasya santaano yii"sukhrii. s.tastasya puurvvapuru. sava. m"sa"sre. nii|
The book of the genealogy of Jesus Christ, son of David, son of Abraham.
2 ibraahiima. h putra ishaak tasya putro yaakuub tasya putro yihuudaastasya bhraatara"sca|
Abraham was the father of Isaac, and Isaac the father of Jacob, and Jacob the father of Judah and his brothers.
3 tasmaad yihuudaatastaamaro garbhe perasserahau jaj naate, tasya perasa. h putro hi. sro. n tasya putro. araam|
Judah was the father of Perez and Zerah by Tamar, Perez the father of Hezron, and Hezron the father of Ram.
4 tasya putro. ammiinaadab tasya putro naha"son tasya putra. h salmon|
Ram was the father of Amminadab, Amminadab the father of Nahshon, and Nahshon the father of Salmon.
5 tasmaad raahabo garbhe boyam jaj ne, tasmaad ruuto garbhe obed jaj ne, tasya putro yi"saya. h|
Salmon was the father of Boaz by Rahab, Boaz the father of Obed by Ruth, Obed the father of Jesse.
6 tasya putro daayuud raaja. h tasmaad m. rtoriyasya jaayaayaa. m sulemaan jaj ne|
Jesse was the father of David the king, David the father of Solomon by the wife of Uriah.
7 tasya putro rihabiyaam, tasya putro. abiya. h, tasya putra aasaa: |
Solomon was the father of Rehoboam, Rehoboam the father of Abijah, Abijah the father of Asa.
8 tasya suto yiho"saapha. t tasya suto yihoraama tasya suta u. siya. h|
Asa was the father of Jehoshaphat, Jehoshaphat the father of Joram, and Joram an ancestor of Uzziah.
9 tasya suto yotham tasya suta aaham tasya suto hi. skiya. h|
Uzziah was the father of Jotham, Jotham the father of Ahaz, Ahaz the father of Hezekiah.
10 tasya suto mina"si. h, tasya suta aamon tasya suto yo"siya. h|
Hezekiah was the father of Manasseh, Manasseh the father of Amon, and Amon the father of Josiah.
11 baabilnagare pravasanaat puurvva. m sa yo"siyo yikhaniya. m tasya bhraat. r.m"sca janayaamaasa|
Josiah was an ancestor of Jechoniah and his brothers at the time of the deportation to Babylon.
12 tato baabili pravasanakaale yikhaniya. h "saltiiyela. m janayaamaasa, tasya suta. h sirubbaavil|
After the deportation to Babylon, Jechoniah was the father of Shealtiel, Shealtiel was an ancestor of Zerubbabel.
13 tasya suto. abohud tasya suta iliiyaakiim tasya suto. asor|
Zerubbabel was the father of Abiud, Abiud the father of Eliakim, and Eliakim the father of Azor.
14 asora. h suta. h saadok tasya suta aakhiim tasya suta iliihuud|
Azor was the father of Zadok, Zadok the father of Achim, and Achim the father of Eliud.
15 tasya suta iliyaasar tasya suto mattan|
Eliud was the father of Eleazar, Eleazar the father of Matthan, and Matthan the father of Jacob.
16 tasya suto yaakuub tasya suto yuu. saph tasya jaayaa mariyam; tasya garbhe yii"surajani, tameva khrii. s.tam (arthaad abhi. sikta. m) vadanti|
Jacob was the father of Joseph the husband of Mary, by whom Jesus was born, who is called Christ.
17 ittham ibraahiimo daayuuda. m yaavat saakalyena caturda"sapuru. saa. h; aa daayuuda. h kaalaad baabili pravasanakaala. m yaavat caturda"sapuru. saa bhavanti| baabili pravaasanakaalaat khrii. s.tasya kaala. m yaavat caturda"sapuru. saa bhavanti|
All the generations from Abraham to David were fourteen generations, from David to the deportation to Babylon fourteen generations, and from the deportation to Babylon to the Christ fourteen generations.
18 yii"sukhrii. s.tasya janma kaththate| mariyam naamikaa kanyaa yuu. saphe vaagdattaasiit, tadaa tayo. h sa"ngamaat praak saa kanyaa pavitre. naatmanaa garbhavatii babhuuva|
The birth of Jesus Christ happened in the following way. His mother, Mary, was engaged to marry Joseph, but before they came together, she was found to be pregnant by the Holy Spirit.
19 tatra tasyaa. h pati ryuu. saph saujanyaat tasyaa. h kala"nga. m prakaa"sayitum anicchan gopanene taa. m paarityaktu. m mana"scakre|
Her husband, Joseph, was a righteous man, and he did not want to disgrace her publicly. So he decided to secretly end his engagement with her.
20 sa tathaiva bhaavayati, tadaanii. m parame"svarasya duuta. h svapne ta. m dar"sana. m dattvaa vyaajahaara, he daayuuda. h santaana yuu. saph tva. m nijaa. m jaayaa. m mariyamam aadaatu. m maa bhai. sii. h|
As he thought about these things, an angel of the Lord appeared to him in a dream, saying, “Joseph, son of David, do not fear to take Mary as your wife, because the one who is conceived in her is conceived by the Holy Spirit.
21 yatastasyaa garbha. h pavitraadaatmano. abhavat, saa ca putra. m prasavi. syate, tadaa tva. m tasya naama yii"sum (arthaat traataara. m) karii. syase, yasmaat sa nijamanujaan te. saa. m kalu. sebhya uddhari. syati|
She will give birth to a son, and you will call his name Jesus, for he will save his people from their sins.”
22 ittha. m sati, pa"sya garbhavatii kanyaa tanaya. m prasavi. syate| immaanuuyel tadiiya nca naamadheya. m bhavi. syati|| immaanuuyel asmaaka. m sa"ngii"svaraityartha. h|
All this happened to fulfill what was spoken by the Lord through the prophet, saying,
23 iti yad vacana. m purvva. m bhavi. syadvaktraa ii"svara. h kathaayaamaasa, tat tadaanii. m siddhamabhavat|
“Behold, the virgin will conceive and give birth to a son, and they will call his name Immanuel”—which means, “God with us.”
24 anantara. m yuu. saph nidraato jaagarita utthaaya parame"svariiyaduutasya nide"saanusaare. na nijaa. m jaayaa. m jagraaha,
Joseph woke up from his sleep and did as the angel of the Lord commanded him and he took her as his wife.
25 kintu yaavat saa nija. m prathamasuta. m a su. suve, taavat taa. m nopaagacchat, tata. h sutasya naama yii"su. m cakre|
But he did not have sexual relations with her until she gave birth to a son. Then he called his name Jesus.

+ mathi.h 1 >