< maarka.h 9 >

1 atha sa taanavaadiit yu. smabhyamaha. m yathaartha. m kathayaami, ii"svararaajya. m paraakrame. nopasthita. m na d. r.s. tvaa m. rtyu. m naasvaadi. syante, atra da. n.daayamaanaanaa. m madhyepi taad. r"saa lokaa. h santi| 2 atha. sa. ddinebhya. h para. m yii"su. h pitara. m yaakuuba. m yohana nca g. rhiitvaa gireruccasya nirjanasthaana. m gatvaa te. saa. m pratyak. se muurtyantara. m dadhaara| 3 tatastasya paridheyam iid. r"sam ujjvalahimapaa. na. dara. m jaata. m yad jagati kopi rajako na taad. rk paa. na. dara. m karttaa. m "saknoti| 4 apara nca eliyo muusaa"sca tebhyo dar"sana. m dattvaa yii"sunaa saha kathana. m karttumaarebhaate| 5 tadaa pitaro yii"sumavaadiit he guro. asmaakamatra sthitiruttamaa, tataeva vaya. m tvatk. rte ekaa. m muusaak. rte ekaam eliyak. rte caikaa. m, etaastisra. h ku. tii rnirmmaama| 6 kintu sa yaduktavaan tat svaya. m na bubudhe tata. h sarvve bibhayaa ncakru. h| 7 etarhi payodastaan chaadayaamaasa, mamayaa. m priya. h putra. h kathaasu tasya manaa. msi nive"sayateti nabhovaa. nii tanmedyaanniryayau| 8 atha ha. thaatte caturdi"so d. r.s. tvaa yii"su. m vinaa svai. h sahita. m kamapi na dad. r"su. h| 9 tata. h para. m gireravaroha. nakaale sa taan gaa. dham duutyaadide"sa yaavannarasuuno. h "sma"saanaadutthaana. m na bhavati, taavat dar"sanasyaasya vaarttaa yu. smaabhi. h kasmaicidapi na vaktavyaa| 10 tadaa "sma"saanaadutthaanasya kobhipraaya iti vicaaryya te tadvaakya. m sve. su gopaayaa ncakrire| 11 atha te yii"su. m papracchu. h prathamata eliyenaagantavyam iti vaakya. m kuta upaadhyaayaa aahu. h? 12 tadaa sa pratyuvaaca, eliya. h prathamametya sarvvakaaryyaa. ni saadhayi. syati; naraputre ca lipi ryathaaste tathaiva sopi bahudu. hkha. m praapyaavaj naasyate| 13 kintvaha. m yu. smaan vadaami, eliyaarthe lipi ryathaaste tathaiva sa etya yayau, lokaa: svecchaanuruupa. m tamabhivyavaharanti sma| 14 anantara. m sa "si. syasamiipametya te. saa. m catu. hpaar"sve tai. h saha bahujanaan vivadamaanaan adhyaapakaa. m"sca d. r.s. tavaan; 15 kintu sarvvalokaasta. m d. r.s. tvaiva camatk. rtya tadaasanna. m dhaavantasta. m pra. nemu. h| 16 tadaa yii"suradhyaapakaanapraak. siid etai. h saha yuuya. m ki. m vivadadhve? 17 tato lokaanaa. m ka"scideka. h pratyavaadiit he guro mama suunu. m muuka. m bhuutadh. rta nca bhavadaasannam aanaya. m| 18 yadaasau bhuutastamaakramate tadaiva paatasati tathaa sa phe. naayate, dantairdantaan ghar. sati k. sii. no bhavati ca; tato hetosta. m bhuuta. m tyaajayitu. m bhavacchi. syaan niveditavaan kintu te na "seku. h| 19 tadaa sa tamavaadiit, re avi"svaasina. h santaanaa yu. smaabhi. h saha kati kaalaanaha. m sthaasyaami? aparaan kati kaalaan vaa va aacaaraan sahi. sye? ta. m madaasannamaanayata| 20 tatastatsannidhi. m sa aaniiyata kintu ta. m d. r.s. tvaiva bhuuto baalaka. m dh. rtavaan; sa ca bhuumau patitvaa phe. naayamaano lulo. tha| 21 tadaa sa tatpitara. m papraccha, asyed. r"sii da"saa kati dinaani bhuutaa? tata. h sovaadiit baalyakaalaat| 22 bhuutoya. m ta. m naa"sayitu. m bahuvaaraan vahnau jale ca nyak. sipat kintu yadi bhavaana kimapi karttaa. m "saknoti tarhi dayaa. m k. rtvaasmaan upakarotu| 23 tadaa yii"sustamavadat yadi pratyetu. m "sakno. si tarhi pratyayine janaaya sarvva. m saadhyam| 24 tatastatk. sa. na. m tadbaalakasya pitaa proccai ruuvan saa"srunetra. h provaaca, prabho pratyemi mamaapratyaya. m pratikuru| 25 atha yii"su rlokasa"ngha. m dhaavitvaayaanta. m d. r.s. tvaa tamapuutabhuuta. m tarjayitvaa jagaada, re badhira muuka bhuuta tvametasmaad bahirbhava puna. h kadaapi maa"srayaina. m tvaamaham ityaadi"saami| 26 tadaa sa bhuuta"sciit"sabda. m k. rtvaa tamaapii. dya bahirjajaama, tato baalako m. rtakalpo babhuuva tasmaadaya. m m. rtaityaneke kathayaamaasu. h| 27 kintu kara. m dh. rtvaa yii"sunotthaapita. h sa uttasthau| 28 atha yii"sau g. rha. m pravi. s.te "si. syaa gupta. m ta. m papracchu. h, vayamena. m bhuuta. m tyaajayitu. m kuto na "saktaa. h? 29 sa uvaaca, praarthanopavaasau vinaa kenaapyanyena karmma. naa bhuutamiid. r"sa. m tyaajayitu. m na "sakya. m| 30 anantara. m sa tatsthaanaaditvaa gaaliilmadhyena yayau, kintu tat kopi jaaniiyaaditi sa naicchat| 31 apara nca sa "si. syaanupadi"san babhaa. se, naraputro narahaste. su samarpayi. syate te ca ta. m hani. syanti taistasmin hate t. rtiiyadine sa utthaasyatiiti| 32 kintu tatkathaa. m te naabudhyanta pra. s.tu nca bibhya. h| 33 atha yii"su. h kapharnaahuumpuramaagatya madhyeg. rha ncetya taanap. rcchad vartmamadhye yuuyamanyonya. m ki. m vivadadhve sma? 34 kintu te niruttaraastasthu ryasmaatte. saa. m ko mukhya iti vartmaani te. anyonya. m vyavadanta| 35 tata. h sa upavi"sya dvaada"sa"si. syaan aahuuya babhaa. se ya. h ka"scit mukhyo bhavitumicchati sa sarvvebhyo gau. na. h sarvve. saa. m sevaka"sca bhavatu| 36 tadaa sa baalakameka. m g. rhiitvaa madhye samupaave"sayat tatasta. m kro. de k. rtvaa taanavaadaat 37 ya. h ka"scidiid. r"sasya kasyaapi baalasyaatithya. m karoti sa mamaatithya. m karoti; ya. h ka"scinmamaatithya. m karoti sa kevalam mamaatithya. m karoti tanna matprerakasyaapyaatithya. m karoti| 38 atha yohan tamabraviit he guro, asmaakamananugaaminam eka. m tvaannaamnaa bhuutaan tyaajayanta. m vaya. m d. r.s. tavanta. h, asmaakamapa"scaadgaamitvaacca ta. m nya. sedhaama| 39 kintu yii"suravadat ta. m maa ni. sedhat, yato ya. h ka"scin mannaamnaa citra. m karmma karoti sa sahasaa maa. m ninditu. m na "saknoti| 40 tathaa ya. h ka"scid yu. smaaka. m vipak. sataa. m na karoti sa yu. smaakameva sapak. sa. h| 41 ya. h ka"scid yu. smaan khrii. s.ta"si. syaan j naatvaa mannaamnaa ka. msaikena paaniiya. m paatu. m dadaati, yu. smaanaha. m yathaartha. m vacmi, sa phalena va ncito na bhavi. syati| 42 kintu yadi ka"scin mayi vi"svaasinaame. saa. m k. sudrapraa. ninaam ekasyaapi vighna. m janayati, tarhi tasyaitatkarmma kara. naat ka. n.thabaddhape. sa. niikasya tasya saagaraagaadhajala majjana. m bhadra. m| 43 ata. h svakaro yadi tvaa. m baadhate tarhi ta. m chindhi; 44 yasmaat yatra kii. taa na mriyante vahni"sca na nirvvaati, tasmin anirvvaa. naanalanarake karadvayavastava gamanaat karahiinasya svargaprave"sastava k. sema. m| (Geenna g1067) 45 yadi tava paado vighna. m janayati tarhi ta. m chindhi, 46 yato yatra kii. taa na mriyante vahni"sca na nirvvaati, tasmin. anirvvaa. navahnau narake dvipaadavatastava nik. sepaat paadahiinasya svargaprave"sastava k. sema. m| (Geenna g1067) 47 svanetra. m yadi tvaa. m baadhate tarhi tadapyutpaa. taya, yato yatra kii. taa na mriyante vahni"sca na nirvvaati, 48 tasmina. anirvvaa. navahnau narake dvinetrasya tava nik. sepaad ekanetravata ii"svararaajye prave"sastava k. sema. m| (Geenna g1067) 49 yathaa sarvvo bali rlava. naakta. h kriyate tathaa sarvvo jano vahniruupe. na lava. naakta. h kaari. syate| 50 lava. na. m bhadra. m kintu yadi lava. ne svaadutaa na ti. s.thati, tarhi katham aasvaadyukta. m kari. syatha? yuuya. m lava. nayuktaa bhavata paraspara. m prema kuruta|

< maarka.h 9 >