< maarka.h 8 >

1 tadaa tatsamiipa. m bahavo lokaa aayaataa ataste. saa. m bhojyadravyaabhaavaad yii"su. h "si. syaanaahuuya jagaada, | 2 lokanivahe mama k. rpaa jaayate te dinatraya. m mayaa saarddha. m santi te. saa. m bhojya. m kimapi naasti| 3 te. saa. m madhye. aneke duuraad aagataa. h, abhukte. su te. su mayaa svag. rhamabhiprahite. su te pathi klami. syanti| 4 "si. syaa avaadi. su. h, etaavato lokaan tarpayitum atra prantare puupaan praaptu. m kena "sakyate? 5 tata. h sa taan papraccha yu. smaaka. m kati puupaa. h santi? te. akathayan sapta| 6 tata. h sa taallokaan bhuvi samupave. s.tum aadi"sya taan sapta puupaan dh. rtvaa ii"svaragu. naan anukiirttayaamaasa, bha. mktvaa parive. sayitu. m "si. syaan prati dadau, tataste lokebhya. h parive. sayaamaasu. h| 7 tathaa te. saa. m samiipe ye k. sudramatsyaa aasan taanapyaadaaya ii"svaragu. naan sa. mkiirtya parive. sayitum aadi. s.tavaan| 8 tato lokaa bhuktvaa t. rpti. m gataa ava"si. s.takhaadyai. h puur. naa. h sapta. dallakaa g. rhiitaa"sca| 9 ete bhoktaara. h praaya"scatu. h sahasrapuru. saa aasan tata. h sa taan visasarja| 10 atha sa "si. sya. h saha naavamaaruhya dalmaanuuthaasiimaamaagata. h| 11 tata. h para. m phiruu"sina aagatya tena saha vivadamaanaastasya pariik. saartham aakaa"siiyacihna. m dra. s.tu. m yaacitavanta. h| 12 tadaa so. antardiirgha. m ni"svasyaakathayat, ete vidyamaananaraa. h kuta"scinha. m m. rgayante? yu. smaanaha. m yathaartha. m braviimi lokaanetaan kimapi cihna. m na dar"sayi. syate| 13 atha taan hitvaa puna rnaavam aaruhya paaramagaat| 14 etarhi "si. syai. h puupe. su vism. rte. su naavi te. saa. m sannidhau puupa ekaeva sthita. h| 15 tadaanii. m yii"sustaan aadi. s.tavaan phiruu"sinaa. m heroda"sca ki. nva. m prati satarkaa. h saavadhaanaa"sca bhavata| 16 tataste. anyonya. m vivecana. m kartum aarebhire, asmaaka. m sannidhau puupo naastiiti hetorida. m kathayati| 17 tad budvvaa yii"sustebhyo. akathayat yu. smaaka. m sthaane puupaabhaavaat kuta ittha. m vitarkayatha? yuuya. m kimadyaapi kimapi na jaaniitha? boddhu nca na "saknutha? yaavadadya ki. m yu. smaaka. m manaa. msi ka. thinaani santi? 18 satsu netre. su ki. m na pa"syatha? satsu kar. ne. su ki. m na "s. r.nutha? na smaratha ca? 19 yadaaha. m pa ncapuupaan pa ncasahasraa. naa. m puru. saa. naa. m madhye bha. mktvaa dattavaan tadaanii. m yuuyam ava"si. s.tapuupai. h puur. naan kati. dallakaan g. rhiitavanta. h? te. akathayan dvaada"sa. dallakaan| 20 apara nca yadaa catu. hsahasraa. naa. m puru. saa. naa. m madhye puupaan bha. mktvaadadaa. m tadaa yuuyam atiriktapuupaanaa. m kati. dallakaan g. rhiitavanta. h? te kathayaamaasu. h sapta. dallakaan| 21 tadaa sa kathitavaan tarhi yuuyam adhunaapi kuto bodvvu. m na "saknutha? 22 anantara. m tasmin baitsaidaanagare praapte lokaa andhameka. m nara. m tatsamiipamaaniiya ta. m spra. s.tu. m ta. m praarthayaa ncakrire| 23 tadaa tasyaandhasya karau g. rhiitvaa nagaraad bahirde"sa. m ta. m niitavaan; tannetre ni. s.thiiva. m dattvaa tadgaatre hastaavarpayitvaa ta. m papraccha, kimapi pa"syasi? 24 sa netre unmiilya jagaada, v. rk. savat manujaan gacchato niriik. se| 25 tato yii"su. h punastasya nayanayo rhastaavarpayitvaa tasya netre unmiilayaamaasa; tasmaat sa svastho bhuutvaa spa. s.taruupa. m sarvvalokaan dadar"sa| 26 tata. h para. m tva. m graama. m maa gaccha graamastha. m kamapi ca kimapyanuktvaa nijag. rha. m yaahiityaadi"sya yii"susta. m nijag. rha. m prahitavaan| 27 anantara. m "si. syai. h sahito yii"su. h kaisariiyaaphilipipura. m jagaama, pathi gacchan taanap. rcchat ko. aham atra lokaa. h ki. m vadanti? 28 te pratyuucu. h tvaa. m yohana. m majjaka. m vadanti kintu kepi kepi eliya. m vadanti; apare kepi kepi bhavi. syadvaadinaam eko jana iti vadanti| 29 atha sa taanap. rcchat kintu koham? ityatra yuuya. m ki. m vadatha? tadaa pitara. h pratyavadat bhavaan abhi. siktastraataa| 30 tata. h sa taan gaa. dhamaadi"sad yuuya. m mama kathaa kasmaicidapi maa kathayata| 31 manu. syaputre. naava"sya. m bahavo yaatanaa bhoktavyaa. h praaciinalokai. h pradhaanayaajakairadhyaapakai"sca sa nindita. h san ghaatayi. syate t. rtiiyadine utthaasyati ca, yii"su. h "si. syaanupade. s.tumaarabhya kathaamimaa. m spa. s.tamaaca. s.ta| 32 tasmaat pitarastasya hastau dh. rtvaa ta. m tarjjitavaan| 33 kintu sa mukha. m paraavartya "si. syaga. na. m niriik. sya pitara. m tarjayitvaavaadiid duuriibhava vighnakaarin ii"svariiyakaaryyaadapi manu. syakaaryya. m tubhya. m rocatataraa. m| 34 atha sa lokaan "si. syaa. m"scaahuuya jagaada ya. h ka"scin maamanugantum icchati sa aatmaana. m daamyatu, svakru"sa. m g. rhiitvaa matpa"scaad aayaatu| 35 yato ya. h ka"scit svapraa. na. m rak. situmicchati sa ta. m haarayi. syati, kintu ya. h ka"scin madartha. m susa. mvaadaartha nca praa. na. m haarayati sa ta. m rak. si. syati| 36 apara nca manuja. h sarvva. m jagat praapya yadi svapraa. na. m haarayati tarhi tasya ko laabha. h? 37 nara. h svapraa. navinimayena ki. m daatu. m "saknoti? 38 ete. saa. m vyabhicaari. naa. m paapinaa nca lokaanaa. m saak. saad yadi kopi maa. m matkathaa nca lajjaaspada. m jaanaati tarhi manujaputro yadaa dharmmaduutai. h saha pitu. h prabhaave. naagami. syati tadaa sopi ta. m lajjaaspada. m j naasyati|

< maarka.h 8 >