< maarka.h 7 >

1 anantara. m yiruu"saalama aagataa. h phiruu"sino. adhyaapakaa"sca yii"so. h samiipam aagataa. h| 2 te tasya kiyata. h "si. syaan a"sucikarairarthaada aprak. saalitahastai rbhu njato d. r.s. tvaa taanaduu. sayan| 3 yata. h phiruu"sina. h sarvvayihuudiiyaa"sca praacaa. m paramparaagatavaakya. m sammanya pratalena hastaan aprak. saalya na bhu njate| 4 aapanaadaagatya majjana. m vinaa na khaadanti; tathaa paanapaatraa. naa. m jalapaatraa. naa. m pittalapaatraa. naam aasanaanaa nca jale majjanam ityaadayonyepi bahavaste. saamaacaaraa. h santi| 5 te phiruu"sino. adhyaapakaa"sca yii"su. m papracchu. h, tava "si. syaa. h praacaa. m paramparaagatavaakyaanusaare. na naacaranto. aprak. saalitakarai. h kuto bhuja. mte? 6 tata. h sa pratyuvaaca kapa. tino yu. smaan uddi"sya yi"sayiyabhavi. syadvaadii yuktamavaadiit| yathaa svakiiyairadharairete sammanyanate sadaiva maa. m| kintu matto viprakar. se santi te. saa. m manaa. msi ca| 7 "sik. sayanto bidhiin nnaaj naa bhajante maa. m mudhaiva te| 8 yuuya. m jalapaatrapaanapaatraadiini majjayanto manujaparamparaagatavaakya. m rak. satha kintu ii"svaraaj naa. m la. mghadhve; aparaa iid. r"syonekaa. h kriyaa api kurudhve| 9 anya ncaakathayat yuuya. m svaparamparaagatavaakyasya rak. saartha. m spa. s.taruupe. na ii"svaraaj naa. m lopayatha| 10 yato muusaadvaaraa proktamasti svapitarau sammanyadhva. m yastu maatara. m pitara. m vaa durvvaakya. m vakti sa nitaanta. m hanyataa. m| 11 kintu madiiyena yena dravye. na tavopakaarobhavat tat karbbaa. namarthaad ii"svaraaya niveditam ida. m vaakya. m yadi kopi pitara. m maatara. m vaa vakti 12 tarhi yuuya. m maatu. h pitu rvopakaara. m karttaa. m ta. m vaarayatha| 13 ittha. m svapracaaritaparamparaagatavaakyena yuuyam ii"svaraaj naa. m mudhaa vidhadvve, iid. r"saanyanyaanyanekaani karmmaa. ni kurudhve| 14 atha sa lokaanaahuuya babhaa. se yuuya. m sarvve madvaakya. m "s. r.nuta budhyadhva nca| 15 baahyaadantara. m pravi"sya naramamedhya. m karttaa. m "saknoti iid. r"sa. m kimapi vastu naasti, varam antaraad bahirgata. m yadvastu tanmanujam amedhya. m karoti| 16 yasya "srotu. m "srotre sta. h sa "s. r.notu| 17 tata. h sa lokaan hitvaa g. rhamadhya. m pravi. s.tastadaa "si. syaastad. r.s. taantavaakyaartha. m papracchu. h| 18 tasmaat sa taan jagaada yuuyamapi kimetaad. rgabodhaa. h? kimapi dravya. m baahyaadantara. m pravi"sya naramamedhya. m karttaa. m na "saknoti kathaamimaa. m ki. m na budhyadhve? 19 tat tadantarna pravi"sati kintu kuk. simadhya. m pravi"sati "se. se sarvvabhuktavastugraahi. ni bahirde"se niryaati| 20 aparamapyavaadiid yannaraannireti tadeva naramamedhya. m karoti| 21 yato. antaraad arthaan maanavaanaa. m manobhya. h kucintaa parastriive"syaagamana. m 22 naravadha"scauryya. m lobho du. s.tataa prava ncanaa kaamukataa kud. r.s. tirii"svaranindaa garvvastama ityaadiini nirgacchanti| 23 etaani sarvvaa. ni duritaanyantaraadetya naramamedhya. m kurvvanti| 24 atha sa utthaaya tatsthaanaat sorasiidonpuraprade"sa. m jagaama tatra kimapi nive"sana. m pravi"sya sarvvairaj naata. h sthaatu. m mati ncakre kintu gupta. h sthaatu. m na "sa"saaka| 25 yata. h suraphainikiide"siiyayuunaaniiva. m"sodbhavastriyaa. h kanyaa bhuutagrastaasiit| saa strii tadvaarttaa. m praapya tatsamiipamaagatya taccara. nayo. h patitvaa 26 svakanyaato bhuuta. m niraakarttaa. m tasmin vinaya. m k. rtavatii| 27 kintu yii"sustaamavadat prathama. m baalakaast. rpyantu yato baalakaanaa. m khaadya. m g. rhiitvaa kukkurebhyo nik. sepo. anucita. h| 28 tadaa saa strii tamavaadiit bho. h prabho tat satya. m tathaapi ma ncaadha. hsthaa. h kukkuraa baalaanaa. m karapatitaani khaadyakha. n.daani khaadanti| 29 tata. h so. akathayad etatkathaaheto. h saku"salaa yaahi tava kanyaa. m tyaktvaa bhuuto gata. h| 30 atha saa strii g. rha. m gatvaa kanyaa. m bhuutatyaktaa. m "sayyaasthitaa. m dadar"sa| 31 puna"sca sa sorasiidonpuraprade"saat prasthaaya dikaapalide"sasya praantarabhaagena gaaliiljaladhe. h samiipa. m gatavaan| 32 tadaa lokaireka. m badhira. m kadvada nca nara. m tannika. tamaaniiya tasya gaatre hastamarpayitu. m vinaya. h k. rta. h| 33 tato yii"su rlokaara. nyaat ta. m nirjanamaaniiya tasya kar. nayo"ngulii rdadau ni. s.thiiva. m dattvaa ca tajjihvaa. m paspar"sa| 34 anantara. m svarga. m niriik. sya diirgha. m ni"svasya tamavadat itaphata. h arthaan mukto bhuuyaat| 35 tatastatk. sa. na. m tasya kar. nau muktau jihvaayaa"sca jaa. dyaapagamaat sa suspa. s.tavaakyamakathayat| 36 atha sa taan vaa. dhamityaadide"sa yuuyamimaa. m kathaa. m kasmaicidapi maa kathayata, kintu sa yati nya. sedhat te tati baahulyena praacaarayan; 37 te. aticamatk. rtya paraspara. m kathayaamaasu. h sa badhiraaya "srava. na"sakti. m muukaaya ca kathana"sakti. m dattvaa sarvva. m karmmottamaruupe. na cakaara|

< maarka.h 7 >