< maarka.h 6 >

1 anantara. m sa tatsthaanaat prasthaaya svaprade"samaagata. h "si. syaa"sca tatpa"scaad gataa. h| 2 atha vi"sraamavaare sati sa bhajanag. rhe upade. s.tumaarabdhavaan tato. aneke lokaastatkathaa. m "srutvaa vismitya jagadu. h, asya manujasya iid. r"sii aa"scaryyakriyaa kasmaaj jaataa? tathaa svakaraabhyaam itthamadbhuta. m karmma karttaam etasmai katha. m j naana. m dattam? 3 kimaya. m mariyama. h putrastaj naa no? kimaya. m yaakuub-yosi-yihudaa-"simonaa. m bhraataa no? asya bhaginya. h kimihaasmaabhi. h saha no? ittha. m te tadarthe pratyuuha. m gataa. h| 4 tadaa yii"sustebhyo. akathayat svade"sa. m svaku. tumbaan svaparijanaa. m"sca vinaa kutraapi bhavi. syadvaadii asatk. rto na bhavati| 5 apara nca te. saamapratyayaat sa vismita. h kiyataa. m rogi. naa. m vapu. h.su hastam arpayitvaa kevala. m te. saamaarogyakara. naad anyat kimapi citrakaaryya. m karttaa. m na "sakta. h| 6 atha sa caturdikstha graamaan bhramitvaa upadi. s.tavaan 7 dvaada"sa"si. syaan aahuuya amedhyabhuutaan va"siikarttaa. m "sakti. m dattvaa te. saa. m dvau dvau jano pre. sitavaan| 8 punarityaadi"sad yuuyam ekaikaa. m ya. s.ti. m vinaa vastrasa. mpu. ta. h puupa. h ka. tibandhe taamrakha. n.da nca e. saa. m kimapi maa grahliita, 9 maargayaatraayai paade. suupaanahau dattvaa dve uttariiye maa paridhadvva. m| 10 aparamapyukta. m tena yuuya. m yasyaa. m puryyaa. m yasya nive"sana. m pravek. syatha taa. m purii. m yaavanna tyak. syatha taavat tannive"sane sthaasyatha| 11 tatra yadi kepi yu. smaakamaatithya. m na vidadhati yu. smaaka. m kathaa"sca na "s. r.nvanti tarhi tatsthaanaat prasthaanasamaye te. saa. m viruddha. m saak. sya. m daatu. m svapaadaanaasphaalya raja. h sampaatayata; aha. m yu. smaan yathaartha. m vacmi vicaaradine tannagarasyaavasthaata. h sidomaamorayo rnagarayoravasthaa sahyataraa bhavi. syati| 12 atha te gatvaa lokaanaa. m mana. hparaavarttanii. h kathaa pracaaritavanta. h| 13 evamanekaan bhuutaa. m"sca tyaajitavantastathaa tailena marddayitvaa bahuun janaanarogaanakaar. su. h| 14 ittha. m tasya sukhyaati"scaturdi"so vyaaptaa tadaa herod raajaa tanni"samya kathitavaan, yohan majjaka. h "sma"saanaad utthita atohetostena sarvvaa etaa adbhutakriyaa. h prakaa"sante| 15 anye. akathayan ayam eliya. h, kepi kathitavanta e. sa bhavi. syadvaadii yadvaa bhavi. syadvaadinaa. m sad. r"sa ekoyam| 16 kintu herod ityaakar. nya bhaa. sitavaan yasyaaha. m "sira"schinnavaan sa eva yohanaya. m sa "sma"saanaadudati. s.that| 17 puurvva. m svabhraatu. h philipasya patnyaa udvaaha. m k. rtavanta. m heroda. m yohanavaadiit svabhaat. rvadhuu rna vivaahyaa| 18 ata. h kaara. naat herod loka. m prahitya yohana. m dh. rtvaa bandhanaalaye baddhavaan| 19 herodiyaa tasmai yohane prakupya ta. m hantum aicchat kintu na "saktaa, 20 yasmaad herod ta. m dhaarmmika. m satpuru. sa nca j naatvaa sammanya rak. sitavaan; tatkathaa. m "srutvaa tadanusaare. na bahuuni karmmaa. ni k. rtavaan h. r.s. tamanaastadupade"sa. m "srutavaa. m"sca| 21 kintu herod yadaa svajanmadine pradhaanalokebhya. h senaaniibhya"sca gaaliilprade"siiya"sre. s.thalokebhya"sca raatrau bhojyameka. m k. rtavaan 22 tasmin "subhadine herodiyaayaa. h kanyaa sametya te. saa. m samak. sa. m sa. mn. rtya herodastena sahopavi. s.taanaa nca to. samajiijanat tataa n. rpa. h kanyaamaaha sma matto yad yaacase tadeva tubhya. m daasye| 23 "sapatha. m k. rtvaakathayat ced raajyaarddhamapi yaacase tadapi tubhya. m daasye| 24 tata. h saa bahi rgatvaa svamaatara. m papraccha kimaha. m yaaci. sye? tadaa saakathayat yohano majjakasya "sira. h| 25 atha tuur. na. m bhuupasamiipam etya yaacamaanaavadat k. sa. nesmin yohano majjakasya "sira. h paatre nidhaaya dehi, etad yaace. aha. m| 26 tasmaat bhuupo. atidu. hkhita. h, tathaapi sva"sapathasya sahabhojinaa ncaanurodhaat tadana"ngiikarttu. m na "sakta. h| 27 tatk. sa. na. m raajaa ghaataka. m pre. sya tasya "sira aanetumaadi. s.tavaan| 28 tata. h sa kaaraagaara. m gatvaa tacchira"schitvaa paatre nidhaayaaniiya tasyai kanyaayai dattavaan kanyaa ca svamaatre dadau| 29 ananatara. m yohana. h "si. syaastadvaarttaa. m praapyaagatya tasya ku. napa. m "sma"saane. asthaapayan| 30 atha pre. sitaa yii"so. h sannidhau militaa yad yac cakru. h "sik. sayaamaasu"sca tatsarvvavaarttaastasmai kathitavanta. h| 31 sa taanuvaaca yuuya. m vijanasthaana. m gatvaa vi"sraamyata yatastatsannidhau bahulokaanaa. m samaagamaat te bhoktu. m naavakaa"sa. m praaptaa. h| 32 tataste naavaa vijanasthaana. m gupta. m gagmu. h| 33 tato lokanivahaste. saa. m sthaanaantarayaana. m dadar"sa, aneke ta. m paricitya naanaapurebhya. h padairvrajitvaa javena tai. saamagre yii"so. h samiipa upatasthu. h| 34 tadaa yii"su rnaavo bahirgatya lokaara. nyaanii. m d. r.s. tvaa te. su karu. naa. m k. rtavaan yataste. arak. sakame. saa ivaasan tadaa sa taana naanaaprasa"ngaan upadi. s.tavaan| 35 atha divaante sati "si. syaa etya yii"sumuucire, ida. m vijanasthaana. m dina ncaavasanna. m| 36 lokaanaa. m kimapi khaadya. m naasti, ata"scaturdik. su graamaan gantu. m bhojyadravyaa. ni kretu nca bhavaan taan vis. rjatu| 37 tadaa sa taanuvaaca yuuyameva taan bhojayata; tataste jagadu rvaya. m gatvaa dvi"satasa. mkhyakai rmudraapaadai. h puupaan kriitvaa ki. m taan bhojayi. syaama. h? 38 tadaa sa taan p. r.s. thavaan yu. smaaka. m sannidhau kati puupaa aasate? gatvaa pa"syata; tataste d. r.s. tvaa tamavadan pa nca puupaa dvau matsyau ca santi| 39 tadaa sa lokaan "saspopari pa. mktibhirupave"sayitum aadi. s.tavaan, 40 tataste "sata. m "sata. m janaa. h pa ncaa"sat pa ncaa"sajjanaa"sca pa. mktibhi rbhuvi samupavivi"su. h| 41 atha sa taan pa ncapuupaan matsyadvaya nca dh. rtvaa svarga. m pa"syan ii"svaragu. naan anvakiirttayat taan puupaan bha. mktvaa lokebhya. h parive. sayitu. m "si. syebhyo dattavaan dvaa matsyau ca vibhajya sarvvebhyo dattavaan| 42 tata. h sarvve bhuktvaat. rpyan| 43 anantara. m "si. syaa ava"si. s.tai. h puupai rmatsyai"sca puur. naan dvada"sa. dallakaan jag. rhu. h| 44 te bhoktaara. h praaya. h pa nca sahasraa. ni puru. saa aasan| 45 atha sa lokaan vis. rjanneva naavamaaro. dhu. m svasmaadagre paare baitsaidaapura. m yaatu nca "s. syin vaa. dhamaadi. s.tavaan| 46 tadaa sa sarvvaan vis. rjya praarthayitu. m parvvata. m gata. h| 47 tata. h sandhyaayaa. m satyaa. m nau. h sindhumadhya upasthitaa kintu sa ekaakii sthale sthita. h| 48 atha sammukhavaatavahanaat "si. syaa naava. m vaahayitvaa pari"sraantaa iti j naatvaa sa ni"saacaturthayaame sindhuupari padbhyaa. m vrajan te. saa. m samiipametya te. saamagre yaatum udyata. h| 49 kintu "si. syaa. h sindhuupari ta. m vrajanta. m d. r.s. tvaa bhuutamanumaaya ruruvu. h, 50 yata. h sarvve ta. m d. r.s. tvaa vyaakulitaa. h| ataeva yii"sustatk. sa. na. m tai. h sahaalapya kathitavaan, susthiraa bhuuta, ayamaha. m maa bhai. s.ta| 51 atha naukaamaaruhya tasmin te. saa. m sannidhi. m gate vaato niv. rtta. h; tasmaatte mana. hsu vismitaa aa"scaryya. m menire| 52 yataste manasaa. m kaa. thinyaat tat puupiiyam aa"scaryya. m karmma na viviktavanta. h| 53 atha te paara. m gatvaa gine. saratprade"sametya ta. ta upasthitaa. h| 54 te. su naukaato bahirgate. su tatprade"siiyaa lokaasta. m paricitya 55 caturdik. su dhaavanto yatra yatra rogi. no naraa aasan taan sarvvaana kha. tvopari nidhaaya yatra kutracit tadvaarttaa. m praapu. h tat sthaanam aanetum aarebhire| 56 tathaa yatra yatra graame yatra yatra pure yatra yatra pallyaa nca tena prave"sa. h k. rtastadvartmamadhye lokaa. h pii. ditaan sthaapayitvaa tasya celagranthimaatra. m spra. s.tum te. saamarthe tadanuj naa. m praarthayanta. h yaavanto lokaa. h pasp. r"sustaavanta eva gadaanmuktaa. h|

< maarka.h 6 >