< maarka.h 5 >

1 atha tuu sindhupaara. m gatvaa gideriiyaprade"sa upatasthu. h| 2 naukaato nirgatamaatraad apavitrabhuutagrasta eka. h "sma"saanaadetya ta. m saak. saac cakaara| 3 sa "sma"saane. avaatsiit kopi ta. m "s. r"nkhalena badvvaa sthaapayitu. m naa"saknot| 4 janairvaara. m niga. dai. h "s. r"nkhalai"sca sa baddhopi "s. r"nkhalaanyaak. r.sya mocitavaan niga. daani ca bha. mktvaa kha. n.da. m kha. n.da. m k. rtavaan kopi ta. m va"siikarttu. m na "sa"saka| 5 divaani"sa. m sadaa parvvata. m "sma"saana nca bhramitvaa ciit"sabda. m k. rtavaan graavabhi"sca svaya. m sva. m k. rtavaan| 6 sa yii"su. m duuraat pa"syanneva dhaavan ta. m pra. nanaama ucairuva. m"scovaaca, 7 he sarvvoparisthe"svaraputra yii"so bhavataa saha me ka. h sambandha. h? aha. m tvaamii"svare. na "saapaye maa. m maa yaataya| 8 yato yii"susta. m kathitavaan re apavitrabhuuta, asmaannaraad bahirnirgaccha| 9 atha sa ta. m p. r.s. tavaan kinte naama? tena pratyukta. m vayamaneke. asmastato. asmannaama baahinii| 10 tatosmaan de"saanna pre. sayeti te ta. m praarthayanta| 11 tadaanii. m parvvata. m nika. saa b. rhan varaahavraja"scarannaasiit| 12 tasmaad bhuutaa vinayena jagadu. h, amu. m varaahavrajam aa"srayitum asmaan prahi. nu| 13 yii"sunaanuj naataaste. apavitrabhuutaa bahirniryaaya varaahavraja. m praavi"san tata. h sarvve varaahaa vastutastu praayodvisahasrasa. m"nkhyakaa. h ka. takena mahaajavaad dhaavanta. h sindhau praa. naan jahu. h| 14 tasmaad varaahapaalakaa. h palaayamaanaa. h pure graame ca tadvaartta. m kathayaa ncakru. h| tadaa lokaa gha. tita. m tatkaaryya. m dra. s.tu. m bahirjagmu. h 15 yii"so. h sannidhi. m gatvaa ta. m bhuutagrastam arthaad baahiniibhuutagrasta. m nara. m savastra. m sacetana. m samupavi. s.ta nca d. r.s. tvaa bibhyu. h| 16 tato d. r.s. tatatkaaryyalokaastasya bhuutagrastanarasya varaahavrajasyaapi taa. m dha. tanaa. m var. nayaamaasu. h| 17 tataste svasiimaato bahirgantu. m yii"su. m vinetumaarebhire| 18 atha tasya naukaaroha. nakaale sa bhuutamukto naa yii"sunaa saha sthaatu. m praarthayate; 19 kintu sa tamananumatya kathitavaan tva. m nijaatmiiyaanaa. m samiipa. m g. rha nca gaccha prabhustvayi k. rpaa. m k. rtvaa yaani karmmaa. ni k. rtavaan taani taan j naapaya| 20 ata. h sa prasthaaya yii"sunaa k. rta. m tatsarvvaa"scaryya. m karmma dikaapalide"se pracaarayitu. m praarabdhavaan tata. h sarvve lokaa aa"scaryya. m menire| 21 anantara. m yii"sau naavaa punaranyapaara uttiir. ne sindhuta. te ca ti. s.thati sati tatsamiipe bahulokaanaa. m samaagamo. abhuut| 22 apara. m yaayiir naamnaa ka"scid bhajanag. rhasyaadhipa aagatya ta. m d. r.s. tvaiva cara. nayo. h patitvaa bahu nivedya kathitavaan; 23 mama kanyaa m. rtapraayaabhuud ato bhavaanetya tadaarogyaaya tasyaa gaatre hastam arpayatu tenaiva saa jiivi. syati| 24 tadaa yii"sustena saha calita. h kintu tatpa"scaad bahulokaa"scalitvaa taadgaatre patitaa. h| 25 atha dvaada"savar. saa. ni pradararoge. na 26 "siir. naa cikitsakaanaa. m naanaacikitsaabhi"sca du. hkha. m bhuktavatii ca sarvvasva. m vyayitvaapi naarogya. m praaptaa ca punarapi pii. ditaasiicca 27 yaa strii saa yii"so rvaarttaa. m praapya manasaakathayat yadyaha. m tasya vastramaatra spra. s.tu. m labheya. m tadaa rogahiinaa bhavi. syaami| 28 atoheto. h saa lokaara. nyamadhye tatpa"scaadaagatya tasya vastra. m paspar"sa| 29 tenaiva tatk. sa. na. m tasyaa raktasrota. h "su. ska. m svaya. m tasmaad rogaanmuktaa ityapi dehe. anubhuutaa| 30 atha svasmaat "sakti rnirgataa yii"suretanmanasaa j naatvaa lokanivaha. m prati mukha. m vyaav. rtya p. r.s. tavaan kena madvastra. m sp. r.s. ta. m? 31 tatastasya "si. syaa uucu. h bhavato vapu. si lokaa. h sa. mghar. santi tad d. r.s. tvaa kena madvastra. m sp. r.s. tamiti kuta. h kathayati? 32 kintu kena tat karmma k. rta. m tad dra. s.tu. m yii"su"scaturdi"so d. r.s. tavaan| 33 tata. h saa strii bhiitaa kampitaa ca satii svasyaa rukpratikriyaa jaateti j naatvaagatya tatsammukhe patitvaa sarvvav. rttaanta. m satya. m tasmai kathayaamaasa| 34 tadaanii. m yii"sustaa. m gaditavaan, he kanye tava pratiitistvaam arogaamakarot tva. m k. seme. na vraja svarogaanmuktaa ca ti. s.tha| 35 itivaakyavadanakaale bhajanag. rhaadhipasya nive"sanaal lokaa etyaadhipa. m babhaa. sire tava kanyaa m. rtaa tasmaad guru. m puna. h kuta. h kli"snaasi? 36 kintu yii"sustad vaakya. m "srutvaiva bhajanag. rhaadhipa. m gaditavaan maa bhai. sii. h kevala. m vi"svaasihi| 37 atha pitaro yaakuub tadbhraataa yohan ca etaan vinaa kamapi svapa"scaad yaatu. m naanvamanyata| 38 tasya bhajanag. rhaadhipasya nive"sanasamiipam aagatya kalaha. m bahurodana. m vilaapa nca kurvvato lokaan dadar"sa| 39 tasmaan nive"sana. m pravi"sya proktavaan yuuya. m kuta ittha. m kalaha. m rodana nca kurutha? kanyaa na m. rtaa nidraati| 40 tasmaatte tamupajahasu. h kintu yii"su. h sarvvaana bahi. sk. rtya kanyaayaa. h pitarau svasa"ngina"sca g. rhiitvaa yatra kanyaasiit tat sthaana. m pravi. s.tavaan| 41 atha sa tasyaa. h kanyaayaa hastau dh. rtvaa taa. m babhaa. se. taaliithaa kuumii, arthato he kanye tvamutti. s.tha ityaaj naapayaami| 42 tunaiva tatk. sa. na. m saa dvaada"savar. savayaskaa kanyaa potthaaya calitumaarebhe, ita. h sarvve mahaavismaya. m gataa. h| 43 tata etasyai ki ncit khaadya. m datteti kathayitvaa etatkarmma kamapi na j naapayateti d. r.dhamaadi. s.tavaan|

< maarka.h 5 >