< maarka.h 5 >

1 atha tuu sindhupaara. m gatvaa gideriiyaprade"sa upatasthu. h|
かくて海の彼方なるゲラセネ人の地に到る。
2 naukaato nirgatamaatraad apavitrabhuutagrasta eka. h "sma"saanaadetya ta. m saak. saac cakaara|
イエスの舟より上り給ふとき、穢れし靈に憑かれたる人、墓より出でて直ちに遇ふ。
3 sa "sma"saane. avaatsiit kopi ta. m "s. r"nkhalena badvvaa sthaapayitu. m naa"saknot|
この人、墓を住處とす、鏈にてすら今は誰も繋ぎ得ず。
4 janairvaara. m niga. dai. h "s. r"nkhalai"sca sa baddhopi "s. r"nkhalaanyaak. r.sya mocitavaan niga. daani ca bha. mktvaa kha. n.da. m kha. n.da. m k. rtavaan kopi ta. m va"siikarttu. m na "sa"saka|
彼はしばしば足械と鏈とにて繋がれたれど、鏈をちぎり、足械をくだきたり、誰も之を制する力なかりしなり。
5 divaani"sa. m sadaa parvvata. m "sma"saana nca bhramitvaa ciit"sabda. m k. rtavaan graavabhi"sca svaya. m sva. m k. rtavaan|
夜も晝も、絶えず墓あるひは山にて叫び、己が身を石にて傷つけゐたり。
6 sa yii"su. m duuraat pa"syanneva dhaavan ta. m pra. nanaama ucairuva. m"scovaaca,
かれ遙にイエスを見て、走りきたり、御前に平伏し、
7 he sarvvoparisthe"svaraputra yii"so bhavataa saha me ka. h sambandha. h? aha. m tvaamii"svare. na "saapaye maa. m maa yaataya|
大聲に叫びて言ふ『いと高き神の子イエスよ、我は汝と何の關係あらん、神によりて願ふ、我を苦しめ給ふな』
8 yato yii"susta. m kathitavaan re apavitrabhuuta, asmaannaraad bahirnirgaccha|
これはイエス『穢れし靈よ、この人より出で往け』と言ひ給ひしに因るなり。
9 atha sa ta. m p. r.s. tavaan kinte naama? tena pratyukta. m vayamaneke. asmastato. asmannaama baahinii|
イエスまた『なんぢの名は何か』と問ひ給へば『わが名はレギオン、我ら多きが故なり』と答へ、
10 tatosmaan de"saanna pre. sayeti te ta. m praarthayanta|
また己らを此の地の外に逐ひやり給はざらんことを切に求む。
11 tadaanii. m parvvata. m nika. saa b. rhan varaahavraja"scarannaasiit|
彼處の山邊に豚の大なる群、食しゐたり。
12 tasmaad bhuutaa vinayena jagadu. h, amu. m varaahavrajam aa"srayitum asmaan prahi. nu|
惡鬼どもイエスに求めて言ふ『われらを遣して豚に入らしめ給へ』
13 yii"sunaanuj naataaste. apavitrabhuutaa bahirniryaaya varaahavraja. m praavi"san tata. h sarvve varaahaa vastutastu praayodvisahasrasa. m"nkhyakaa. h ka. takena mahaajavaad dhaavanta. h sindhau praa. naan jahu. h|
イエス許したまふ。穢れし靈いでて、豚に入りたれば、二千 匹ばかりの群、海に向ひて崖を駈けくだり、海に溺れたり。
14 tasmaad varaahapaalakaa. h palaayamaanaa. h pure graame ca tadvaartta. m kathayaa ncakru. h| tadaa lokaa gha. tita. m tatkaaryya. m dra. s.tu. m bahirjagmu. h
飼ふ者ども逃げ往きて、町にも里にも告げたれば、人々 何事の起りしかを見んとて出づ。
15 yii"so. h sannidhi. m gatvaa ta. m bhuutagrastam arthaad baahiniibhuutagrasta. m nara. m savastra. m sacetana. m samupavi. s.ta nca d. r.s. tvaa bibhyu. h|
かくてイエスに來り、惡鬼に憑かれたりし者、即ちレギオンをもちたりし者の、衣服をつけ、慥なる心にて坐しをるを見て、懼れあへり。
16 tato d. r.s. tatatkaaryyalokaastasya bhuutagrastanarasya varaahavrajasyaapi taa. m dha. tanaa. m var. nayaamaasu. h|
かの惡鬼に憑かれたる者の上にありし事と、豚の事とを見し者ども、之を具に告げたれば、
17 tataste svasiimaato bahirgantu. m yii"su. m vinetumaarebhire|
人々イエスにその境を去り給はん事を求む。
18 atha tasya naukaaroha. nakaale sa bhuutamukto naa yii"sunaa saha sthaatu. m praarthayate;
イエス舟に乘らんとし給ふとき、惡鬼に憑かれたりしもの偕に在らん事を願ひたれど、
19 kintu sa tamananumatya kathitavaan tva. m nijaatmiiyaanaa. m samiipa. m g. rha nca gaccha prabhustvayi k. rpaa. m k. rtvaa yaani karmmaa. ni k. rtavaan taani taan j naapaya|
許さずして言ひ給ふ『なんぢの家に、親しき者に歸りて、主がいかに大なる事を汝に爲し、いかに汝を憫み給ひしかを告げよ』
20 ata. h sa prasthaaya yii"sunaa k. rta. m tatsarvvaa"scaryya. m karmma dikaapalide"se pracaarayitu. m praarabdhavaan tata. h sarvve lokaa aa"scaryya. m menire|
彼ゆきて、イエスの如何に大なる事を己になし給ひしかを、デカポリスに言ひ弘めたれば、人々みな怪しめり。
21 anantara. m yii"sau naavaa punaranyapaara uttiir. ne sindhuta. te ca ti. s.thati sati tatsamiipe bahulokaanaa. m samaagamo. abhuut|
イエス舟にて復かなたに渡り給ひしに、大なる群衆みもとに集る、イエス海邊に在せり。
22 apara. m yaayiir naamnaa ka"scid bhajanag. rhasyaadhipa aagatya ta. m d. r.s. tvaiva cara. nayo. h patitvaa bahu nivedya kathitavaan;
會堂 司の一人、ヤイロという者きたり、イエスを見て、その足下に伏し、
23 mama kanyaa m. rtapraayaabhuud ato bhavaanetya tadaarogyaaya tasyaa gaatre hastam arpayatu tenaiva saa jiivi. syati|
切に願ひて言ふ『わが稚なき娘、いまはの際なり、來りて手をおき給へ、さらば救はれて活くべし』
24 tadaa yii"sustena saha calita. h kintu tatpa"scaad bahulokaa"scalitvaa taadgaatre patitaa. h|
イエス彼と共にゆき給へば、大なる群衆したがひつつ御許に押迫る。
25 atha dvaada"savar. saa. ni pradararoge. na
ここに十 二年 血漏を患ひたる女あり。
26 "siir. naa cikitsakaanaa. m naanaacikitsaabhi"sca du. hkha. m bhuktavatii ca sarvvasva. m vyayitvaapi naarogya. m praaptaa ca punarapi pii. ditaasiicca
多くの醫者に多く苦しめられ、有てる物をことごとく費したれど、何の效なく、反つて増々 惡しくなりたり。
27 yaa strii saa yii"so rvaarttaa. m praapya manasaakathayat yadyaha. m tasya vastramaatra spra. s.tu. m labheya. m tadaa rogahiinaa bhavi. syaami|
イエスの事をききて、群衆にまじり、後に來りて、御衣にさはる、
28 atoheto. h saa lokaara. nyamadhye tatpa"scaadaagatya tasya vastra. m paspar"sa|
『その衣にだに觸らば救はれん』と自ら謂へり。
29 tenaiva tatk. sa. na. m tasyaa raktasrota. h "su. ska. m svaya. m tasmaad rogaanmuktaa ityapi dehe. anubhuutaa|
かくて血の泉ただちに乾き、病のいえたるを身に覺えたり。
30 atha svasmaat "sakti rnirgataa yii"suretanmanasaa j naatvaa lokanivaha. m prati mukha. m vyaav. rtya p. r.s. tavaan kena madvastra. m sp. r.s. ta. m?
イエス直ちに能力の己より出でたるを自ら知り、群衆の中にて、振反り言ひたまふ『誰が我の衣に觸りしぞ』
31 tatastasya "si. syaa uucu. h bhavato vapu. si lokaa. h sa. mghar. santi tad d. r.s. tvaa kena madvastra. m sp. r.s. tamiti kuta. h kathayati?
弟子たち言ふ『群衆の押迫るを見て、誰が我に觸りしぞと言ひ給ふか』
32 kintu kena tat karmma k. rta. m tad dra. s.tu. m yii"su"scaturdi"so d. r.s. tavaan|
イエスこの事を爲しし者を見んとて見囘し給ふ。
33 tata. h saa strii bhiitaa kampitaa ca satii svasyaa rukpratikriyaa jaateti j naatvaagatya tatsammukhe patitvaa sarvvav. rttaanta. m satya. m tasmai kathayaamaasa|
女おそれ戰き、己が身になりし事を知り、來りて御前に平伏し、ありしままを告ぐ。
34 tadaanii. m yii"sustaa. m gaditavaan, he kanye tava pratiitistvaam arogaamakarot tva. m k. seme. na vraja svarogaanmuktaa ca ti. s.tha|
イエス言ひ給ふ『娘よ、なんぢの信仰なんぢを救へり、安らかに往け、病いえて健かになれ』
35 itivaakyavadanakaale bhajanag. rhaadhipasya nive"sanaal lokaa etyaadhipa. m babhaa. sire tava kanyaa m. rtaa tasmaad guru. m puna. h kuta. h kli"snaasi?
かく語り給ふほどに、會堂 司の家より人々きたりて言ふ『なんぢの娘は早や死にたり、爭でなほ師を煩はすべき』
36 kintu yii"sustad vaakya. m "srutvaiva bhajanag. rhaadhipa. m gaditavaan maa bhai. sii. h kevala. m vi"svaasihi|
イエス其の告ぐる言を傍より聞きて、會堂 司に言ひたまふ『懼るな、ただ信ぜよ』
37 atha pitaro yaakuub tadbhraataa yohan ca etaan vinaa kamapi svapa"scaad yaatu. m naanvamanyata|
かくてペテロ、ヤコブその兄弟ヨハネの他は、ともに往く事を誰にも許し給はず。
38 tasya bhajanag. rhaadhipasya nive"sanasamiipam aagatya kalaha. m bahurodana. m vilaapa nca kurvvato lokaan dadar"sa|
彼ら會堂 司の家に來る。イエス多くの人の、甚く泣きつ叫びつする騷を見、
39 tasmaan nive"sana. m pravi"sya proktavaan yuuya. m kuta ittha. m kalaha. m rodana nca kurutha? kanyaa na m. rtaa nidraati|
入りて言ひ給ふ『なんぞ騷ぎかつ泣くか、幼兒は死にたるにあらず、寐ねたるなり』
40 tasmaatte tamupajahasu. h kintu yii"su. h sarvvaana bahi. sk. rtya kanyaayaa. h pitarau svasa"ngina"sca g. rhiitvaa yatra kanyaasiit tat sthaana. m pravi. s.tavaan|
人々イエスを嘲笑ふ。イエス彼 等をみな外に出し、幼兒の父と母と己に伴へる者とを率きつれて、幼兒のをる處に入り、
41 atha sa tasyaa. h kanyaayaa hastau dh. rtvaa taa. m babhaa. se. taaliithaa kuumii, arthato he kanye tvamutti. s.tha ityaaj naapayaami|
幼兒の手を執りて『タリタ、クミ』と言ひたまふ。少女よ、我なんぢに言ふ、起きよ、との意なり。
42 tunaiva tatk. sa. na. m saa dvaada"savar. savayaskaa kanyaa potthaaya calitumaarebhe, ita. h sarvve mahaavismaya. m gataa. h|
直ちに少女たちて歩む、その歳 十二なりければなり。彼ら直ちに甚く驚きおどろけり。
43 tata etasyai ki ncit khaadya. m datteti kathayitvaa etatkarmma kamapi na j naapayateti d. r.dhamaadi. s.tavaan|
イエス此の事を誰にも知れぬやうにせよと、堅く彼らを戒め、また食物を娘に與ふることを命じ給ふ。

< maarka.h 5 >