< maarka.h 3 >

1 anantara. m yii"su. h puna rbhajanag. rha. m pravi. s.tastasmin sthaane "su. skahasta eko maanava aasiit| 2 sa vi"sraamavaare tamarogi. na. m kari. syati navetyatra bahavastam apavaditu. m chidramapek. sitavanta. h| 3 tadaa sa ta. m "su. skahasta. m manu. sya. m jagaada madhyasthaane tvamutti. s.tha| 4 tata. h para. m sa taan papraccha vi"sraamavaare hitamahita. m tathaa hi praa. narak. saa vaa praa. nanaa"sa e. saa. m madhye ki. m kara. niiya. m? kintu te ni. h"sabdaastasthu. h| 5 tadaa sa te. saamanta. hkara. naanaa. m kaa. thinyaaddheto rdu. hkhita. h krodhaat cartuda"so d. r.s. tavaan ta. m maanu. sa. m gaditavaan ta. m hasta. m vistaaraya, tatastena haste vist. rte taddhasto. anyahastavad arogo jaata. h| 6 atha phiruu"sina. h prasthaaya ta. m naa"sayitu. m herodiiyai. h saha mantrayitumaarebhire| 7 ataeva yii"sustatsthaana. m parityajya "si. syai. h saha puna. h saagarasamiipa. m gata. h; 8 tato gaaliilyihuudaa-yiruu"saalam-idom-yardannadiipaarasthaanebhyo lokasamuuhastasya pa"scaad gata. h; tadanya. h sorasiidano. h samiipavaasilokasamuuha"sca tasya mahaakarmma. naa. m vaartta. m "srutvaa tasya sannidhimaagata. h| 9 tadaa lokasamuuha"scet tasyopari patati ityaa"sa"nkya sa naavamekaa. m nika. te sthaapayitu. m "si. syaanaadi. s.tavaan| 10 yato. anekamanu. syaa. naamaarogyakara. naad vyaadhigrastaa. h sarvve ta. m spra. s.tu. m paraspara. m balena yatnavanta. h| 11 apara nca apavitrabhuutaasta. m d. r.s. tvaa taccara. nayo. h patitvaa procai. h procu. h, tvamii"svarasya putra. h| 12 kintu sa taan d. r.dham aaj naapya sva. m paricaayitu. m ni. siddhavaan| 13 anantara. m sa parvvatamaaruhya ya. m ya. m praticchaa ta. m tamaahuutavaan tataste tatsamiipamaagataa. h| 14 tadaa sa dvaada"sajanaan svena saha sthaatu. m susa. mvaadapracaaraaya preritaa bhavitu. m 15 sarvvaprakaaravyaadhiinaa. m "samanakara. naaya prabhaava. m praaptu. m bhuutaan tyaajayitu nca niyuktavaan| 16 te. saa. m naamaaniimaani, "simon sivadiputro 17 yaakuub tasya bhraataa yohan ca aandriya. h philipo barthalamaya. h, 18 mathii thomaa ca aalphiiyaputro yaakuub thaddiiya. h kinaaniiya. h "simon yasta. m parahaste. svarpayi. syati sa ii. skariyotiiyayihuudaa"sca| 19 sa "simone pitara ityupanaama dadau yaakuubyohanbhyaa. m ca binerigi"s arthato meghanaadaputraavityupanaama dadau| 20 anantara. m te nive"sana. m gataa. h, kintu tatraapi punarmahaan janasamaagamo. abhavat tasmaatte bhoktumapyavakaa"sa. m na praaptaa. h| 21 tatastasya suh. rllokaa imaa. m vaarttaa. m praapya sa hataj naanobhuud iti kathaa. m kathayitvaa ta. m dh. rtvaanetu. m gataa. h| 22 apara nca yiruu"saalama aagataa ye ye. adhyaapakaaste jagaduraya. m puru. so bhuutapatyaabi. s.tastena bhuutapatinaa bhuutaan tyaajayati| 23 tatastaanaahuuya yii"su rd. r.s. taantai. h kathaa. m kathitavaan "saitaan katha. m "saitaana. m tyaajayitu. m "saknoti? 24 ki ncana raajya. m yadi svavirodhena p. rthag bhavati tarhi tad raajya. m sthira. m sthaatu. m na "saknoti| 25 tathaa kasyaapi parivaaro yadi paraspara. m virodhii bhavati tarhi sopi parivaara. h sthira. m sthaatu. m na "saknoti| 26 tadvat "saitaan yadi svavipak. satayaa utti. s.than bhinno bhavati tarhi sopi sthira. m sthaatu. m na "saknoti kintuucchinno bhavati| 27 apara nca prabala. m jana. m prathama. m na baddhaa kopi tasya g. rha. m pravi"sya dravyaa. ni lu. n.thayitu. m na "saknoti, ta. m badvvaiva tasya g. rhasya dravyaa. ni lu. n.thayitu. m "saknoti| 28 atoheto ryu. smabhyamaha. m satya. m kathayaami manu. syaa. naa. m santaanaa yaani yaani paapaanii"svaranindaa nca kurvvanti te. saa. m tatsarvve. saamaparaadhaanaa. m k. samaa bhavitu. m "saknoti, 29 kintu ya. h ka"scit pavitramaatmaana. m nindati tasyaaparaadhasya k. samaa kadaapi na bhavi. syati sonantada. n.dasyaarho bhavi. syati| (aiōn g165, aiōnios g166) 30 tasyaapavitrabhuuto. asti te. saametatkathaaheto. h sa ittha. m kathitavaan| 31 atha tasya maataa bhraat. rga. na"scaagatya bahisti. s.thanato lokaan pre. sya tamaahuutavanta. h| 32 tatastatsannidhau samupavi. s.taa lokaasta. m babhaa. sire pa"sya bahistava maataa bhraatara"sca tvaam anvicchanti| 33 tadaa sa taan pratyuvaaca mama maataa kaa bhraataro vaa ke? tata. h para. m sa svamiipopavi. s.taan "si. syaan prati avalokana. m k. rtvaa kathayaamaasa 34 pa"syataite mama maataa bhraatara"sca| 35 ya. h ka"scid ii"svarasye. s.taa. m kriyaa. m karoti sa eva mama bhraataa bhaginii maataa ca|

< maarka.h 3 >