< maarka.h 2 >

1 tadanantara. m yii"sai katipayadinaani vilambya puna. h kapharnaahuumnagara. m pravi. s.te sa g. rha aasta iti ki. mvadantyaa tatk. sa. na. m tatsamiipa. m bahavo lokaa aagatya samupatasthu. h,
YA otro biaje güiya jumalom guiya Capernaum, despues di malofan ti megae na jaane sija; ya majungog na gaegue güe gui jalom guma.
2 tasmaad g. rhamadhye sarvve. saa. m k. rte sthaana. m naabhavad dvaarasya caturdik. svapi naabhavat, tatkaale sa taan prati kathaa. m pracaarayaa ncakre|
Ya mandaña megae, ya ti manulag, ni gui oriyan y petta; ya jasetmon y sinangan guiya sija.
3 tata. h para. m lokaa"scaturbhi rmaanavaireka. m pak. saaghaatina. m vaahayitvaa tatsamiipam aaninyu. h|
Ayo nae manmato guiya güiya manmangongone un paralitico, na macocone ni cuatro.
4 kintu janaanaa. m bahutvaat ta. m yii"so. h sammukhamaanetu. m na "saknuvanto yasmin sthaane sa aaste taduparig. rhap. r.s. tha. m khanitvaa chidra. m k. rtvaa tena maarge. na sa"sayya. m pak. saaghaatinam avarohayaamaasu. h|
Ya anae ti siña manmato guiya güiya pot y linajyan taotao, manajanao y atof anae estaba güe, ya anae munjayan mababa, manatunog y cama anae mapopolo y paralitico.
5 tato yii"suste. saa. m vi"svaasa. m d. r.s. tvaa ta. m pak. saaghaatina. m babhaa. se he vatsa tava paapaanaa. m maarjana. m bhavatu|
Ya anae jalie si Jesus y jinenggueñija, ilegña ni paralitico: Lajijo, y isaomo unmaasie.
6 tadaa kiyanto. adhyaapakaastatropavi"santo manobhi rvitarkayaa ncakru. h, e. sa manu. sya etaad. r"siimii"svaranindaa. m kathaa. m kuta. h kathayati?
Ya estaba güije manmatatachong palo escriba sija, ya manmanjajaso gui corasonñija, ilegñija:
7 ii"svara. m vinaa paapaani maar. s.tu. m kasya saamarthyam aaste?
Jafa na cumuecuentos este na taotao chatfino contra si Yuus? Jaye siña manasie isao, solo si Yuusja?
8 ittha. m te vitarkayanti yii"sustatk. sa. na. m manasaa tad budvvaa taanavadad yuuyamanta. hkara. nai. h kuta etaani vitarkayatha?
Ya jatungo si Jesus enseguidas gui espirituña na manmanjajaso gui sumanjalomñija, ya ilegña nu sija: Jafa muna injajaso este sija gui corasonmiyo?
9 tadanantara. m yii"sustatsthaanaat puna. h samudrata. ta. m yayau; lokanivahe tatsamiipamaagate sa taan samupadide"sa|
Jafa mas guse taalog y paralitico: Y isaomo unmaasie; pat taalog: Cajulo, chule y camamo, ya unjanao?
10 kintu p. rthivyaa. m paapaani maar. s.tu. m manu. syaputrasya saamarthyamasti, etad yu. smaan j naapayitu. m (sa tasmai pak. saaghaatine kathayaamaasa)
Lao para intingo na y Lajin taotao guaja ninasiñaña gui jilo tano manasie isao (ilegña ni paralitico),
11 utti. s.tha tava "sayyaa. m g. rhiitvaa svag. rha. m yaahi, aha. m tvaamidam aaj naapayaami|
Jualog nu jago: Cajulo, ya unchule y camamo ya janao falag iyajamyo.
12 tata. h sa tatk. sa. nam utthaaya "sayyaa. m g. rhiitvaa sarvve. saa. m saak. saat jagaama; sarvve vismitaa etaad. r"sa. m karmma vayam kadaapi naapa"syaama, imaa. m kathaa. m kathayitve"svara. m dhanyamabruvan|
Ayo nae cajulo güe enseguidas, ya jachule y camaña, ya mapos gui menan todo; enao muna todo ninafanmanman, ya manamalag si Yuus, ilegñija: Taya nae inlie ayo.
13 tadanantara. m yii"sustatsthaanaat puna. h samudrata. ta. m yayau; lokanivahe tatsamiipamaagate sa taan samupadide"sa|
Ya jumanao talo gui oriyan tase, ya todo y linajyan taotao manmato guiya güiya, ya jafanagüe sija.
14 atha gacchan karasa ncayag. rha upavi. s.tam aalphiiyaputra. m levi. m d. r.s. tvaa tamaahuuya kathitavaan matpa"scaat tvaamaamaccha tata. h sa utthaaya tatpa"scaad yayau|
Ya anae malofan jalie si Levi, lajin Alfeo, na matatachong gui bancon y tributo sija, ya ilegña nu güiya: Dalalagyo. Ya cajulo ya dinalalag güe.
15 anantara. m yii"sau tasya g. rhe bhoktum upavi. s.te bahava. h karama ncaayina. h paapina"sca tena tacchi. syai"sca sahopavivi"su. h, yato bahavastatpa"scaadaajagmu. h|
Ya susede na estaba güe matachong para uchocho gui lamasa gui guima ayo, ya megae sija na publicano yan manisao sija manmatatachong mañisija locue yan si Jesus, yan y disipoluña sija; sa guaja megae dumadalalag güe.
16 tadaa sa karama ncaayibhi. h paapibhi"sca saha khaadati, tad d. r.s. tvaadhyaapakaa. h phiruu"sina"sca tasya "si. syaanuucu. h karama ncaayibhi. h paapibhi"sca sahaaya. m kuto bhu. mkte pivati ca?
Ya y escriba sija gui entalo y Fariseo sija, anae jalie na mañochocho yan y manisao yan y publicano sija, ilegñija ni disipoluña sija: Jafa este na güiya chomocho yan gumiguimen, yan y publicano sija yan y manisao?
17 tadvaakya. m "srutvaa yii"su. h pratyuvaaca, arogilokaanaa. m cikitsakena prayojana. m naasti, kintu rogi. naameva; aha. m dhaarmmikaanaahvaatu. m naagata. h kintu mano vyaavarttayitu. m paapina eva|
Ya anae jajungog si Jesus, ilegña nu sija: Y manjomlo ti janesesita medico, na y manmalango. Ti matoyo para juagang y manunas, na y manisao sija.
18 tata. h para. m yohana. h phiruu"sinaa ncopavaasaacaari"si. syaa yii"so. h samiipam aagatya kathayaamaasu. h, yohana. h phiruu"sinaa nca "si. syaa upavasanti kintu bhavata. h "si. syaa nopavasanti ki. m kaara. namasya?
Ya y disipulon Juan, yan y disipulon Fariseo sija manayunat: ya manmato, ya ilegñija nu güiya: Jafa muna y disipulon Juan yan y disipulon Fariseo sija manayuyunat; ya y disipulumo ti manayuyunat?
19 tadaa yii"sustaan babhaa. se yaavat kaala. m sakhibhi. h saha kanyaayaa varasti. s.thati taavatkaala. m te kimupavastu. m "saknuvanti? yaavatkaala. m varastai. h saha ti. s.thati taavatkaala. m ta upavastu. m na "saknuvanti|
Si Jesus ilegña nu sija: Siña manayunat y mangaegue gui guipot umasagua, yaguin mañisija yan y nobio? Y tiempo nae mañisijaja yan y nobio, ti siña manayunat.
20 yasmin kaale tebhya. h sakaa"saad varo ne. syate sa kaala aagacchati, tasmin kaale te janaa upavatsyanti|
Lao ufato y jaane sija, na y nobio umanajanao guiya sija; ya ayo sija na jaane nae ufanayunat.
21 kopi jana. h puraatanavastre nuutanavastra. m na siivyati, yato nuutanavastre. na saha sevane k. rte jiir. na. m vastra. m chidyate tasmaat puna rmahat chidra. m jaayate|
Taya ni uno lumimendanñañaejon y nuebo na magago gui bijo na bestido; sa ayo y nuebo na limenda ujanao gui bijo, ya mas taelaye y matiteg.
22 kopi jana. h puraatanakutuu. su nuutana. m draak. saarasa. m na sthaapayati, yato nuutanadraak. saarasasya tejasaa taa. h kutvo vidiiryyante tato draak. saarasa"sca patati kutva"sca na"syanti, ataeva nuutanadraak. saaraso nuutanakutuu. su sthaapaniiya. h|
Ya taya ni uno umasajguane y nuebo na bino gui bijo na boteyan cuero: sa y nuebo na bino uyamag y boteyan cuero sija, ya umachuda y bino, ya y boteyan cuero manmalingo; lao y nuebo na bino, y nuebo na boteyan cuero nae umasajguane.
23 tadanantara. m yii"su ryadaa vi"sraamavaare "sasyak. setre. na gacchati tadaa tasya "si. syaa gacchanta. h "sasyama njarii"schettu. m prav. rttaa. h|
Ya manmapos este, malolofan güe gui jalom fangualuan trigo gui sabado na jaane; ya y disipoluña sijas igue di manmanjala ni espiga sija.
24 ata. h phiruu"sino yii"save kathayaamaasu. h pa"syatu vi"sraamavaasare yat karmma na karttavya. m tad ime kuta. h kurvvanti?
Ya y Fariseo sija, ilegñija: Atanja, jafa na jafatitinas gui sabado na jaane y ti mauleg para umafatinas?
25 tadaa sa tebhyo. akathayat daayuud tatsa. m"ngina"sca bhak. syaabhaavaat k. sudhitaa. h santo yat karmma k. rtavantastat ki. m yu. smaabhi rna pa. thitam?
Ya güiya ilegña nu sija: Taya nae intaetae jafa checho David anae janesesita, ya ñalang yan y mangachongña?
26 abiyaatharnaamake mahaayaajakataa. m kurvvati sa kathamii"svarasyaavaasa. m pravi"sya ye dar"saniiyapuupaa yaajakaan vinaanyasya kasyaapi na bhak. syaastaaneva bubhuje sa"ngilokebhyo. api dadau|
Jafa taemano jalomña gui guimayuus anae si Abiatar magas na pale, ya jacano y pan ni inefrese, ni ti para macano, na para y pale sija; ya janae locue y mangachongña sija?
27 so. aparamapi jagaada, vi"sraamavaaro manu. syaarthameva niruupito. asti kintu manu. syo vi"sraamavaaraartha. m naiva|
Ylegña talo nu sija: Y sabado pot y taotao na mafatinas: ti y taotao pot y sabado.
28 manu. syaputro vi"sraamavaarasyaapi prabhuraaste|
Enaomina y Lajin taotao Señot locue gui sabado.

< maarka.h 2 >