< maarka.h 16 >

1 atha vi"sraamavaare gate magdaliinii mariyam yaakuubamaataa mariyam "saalomii cemaasta. m marddayitu. m sugandhidravyaa. ni kriitvaa 2 saptaahaprathamadine. atipratyuu. se suuryyodayakaale "sma"saanamupagataa. h| 3 kintu "sma"saanadvaarapaa. saa. no. atib. rhan ta. m ko. apasaarayi. syatiiti taa. h paraspara. m gadanti! 4 etarhi niriik. sya paa. saa. no dvaaro. apasaarita iti dad. r"su. h| 5 pa"scaattaa. h "sma"saana. m pravi"sya "suklavar. nadiirghaparicchadaav. rtameka. m yuvaana. m "sma"saanadak. si. napaar"sva upavi. s.ta. m d. r.s. tvaa camaccakru. h| 6 so. avadat, maabhai. s.ta yuuya. m kru"se hata. m naasaratiiyayii"su. m gave. sayatha sotra naasti "sma"saanaadudasthaat; tai ryatra sa sthaapita. h sthaana. m tadida. m pa"syata| 7 kintu tena yathokta. m tathaa yu. smaakamagre gaaliila. m yaasyate tatra sa yu. smaan saak. saat kari. syate yuuya. m gatvaa tasya "si. syebhya. h pitaraaya ca vaarttaamimaa. m kathayata| 8 taa. h kampitaa vistitaa"sca tuur. na. m "sma"saanaad bahirgatvaa palaayanta bhayaat kamapi kimapi naavada. m"sca| 9 (note: The most reliable and earliest manuscripts do not include Mark 16:9-20.) apara. m yii"su. h saptaahaprathamadine pratyuu. se "sma"saanaadutthaaya yasyaa. h saptabhuutaastyaajitaastasyai magdaliiniimariyame prathama. m dar"sana. m dadau| 10 tata. h saa gatvaa "sokarodanak. rdbhyo. anugatalokebhyastaa. m vaarttaa. m kathayaamaasa| 11 kintu yii"su. h punarjiivan tasyai dar"sana. m dattavaaniti "srutvaa te na pratyayan| 12 pa"scaat te. saa. m dvaayo rgraamayaanakaale yii"suranyave"sa. m dh. rtvaa taabhyaa. m dar"sana dadau! 13 taavapi gatvaanya"si. syebhyastaa. m kathaa. m kathayaa ncakratu. h kintu tayo. h kathaamapi te na pratyayan| 14 "se. sata ekaada"sa"si. sye. su bhojanopavi. s.te. su yii"sustebhyo dar"sana. m dadau tathotthaanaat para. m taddar"sanapraaptalokaanaa. m kathaayaamavi"svaasakara. naat te. saamavi"svaasamana. hkaa. thinyaabhyaa. m hetubhyaa. m sa taa. mstarjitavaan| 15 atha taanaacakhyau yuuya. m sarvvajagad gatvaa sarvvajanaan prati susa. mvaada. m pracaarayata| 16 tatra ya. h ka"scid vi"svasya majjito bhavet sa paritraasyate kintu yo na vi"svasi. syati sa da. n.dayi. syate| 17 ki nca ye pratye. syanti tairiid. rg aa"scaryya. m karmma prakaa"sayi. syate te mannaamnaa bhuutaan tyaajayi. syanti bhaa. saa anyaa"sca vadi. syanti| 18 apara. m tai. h sarpe. su dh. rte. su praa. nanaa"sakavastuni piite ca te. saa. m kaapi k. sati rna bhavi. syati; rogi. naa. m gaatre. su karaarpite te. arogaa bhavi. syanti ca| 19 atha prabhustaanityaadi"sya svarga. m niita. h san parame"svarasya dak. si. na upavive"sa| 20 tataste prasthaaya sarvvatra susa. mvaadiiyakathaa. m pracaarayitumaarebhire prabhustu te. saa. m sahaaya. h san prakaa"sitaa"scaryyakriyaabhistaa. m kathaa. m pramaa. navatii. m cakaara| iti|

< maarka.h 16 >