< maarka.h 15 >

1 atha prabhaate sati pradhaanayaajakaa. h praa nca upaadhyaayaa. h sarvve mantri. na"sca sabhaa. m k. rtvaa yii"su. m bandhayitva piilaataakhyasya de"saadhipate. h savidha. m niitvaa samarpayaamaasu. h| 2 tadaa piilaatasta. m p. r.s. tavaan tva. m ki. m yihuudiiyalokaanaa. m raajaa? tata. h sa pratyuktavaan satya. m vadasi| 3 apara. m pradhaanayaajakaastasya bahu. su vaakye. su do. samaaropayaa ncakru. h kintu sa kimapi na pratyuvaaca| 4 tadaanii. m piilaatasta. m puna. h papraccha tva. m ki. m nottarayasi? pa"syaite tvadviruddha. m kati. su saadhye. su saak. sa. m dadati| 5 kantu yii"sustadaapi nottara. m dadau tata. h piilaata aa"scaryya. m jagaama| 6 apara nca kaaraabaddhe kasti. m"scit jane tanmahotsavakaale lokai ryaacite de"saadhipatista. m mocayati| 7 ye ca puurvvamupaplavamakaar. surupaplave vadhamapi k. rtavantaste. saa. m madhye tadaano. m barabbaanaamaka eko baddha aasiit| 8 ato heto. h puurvvaapariiyaa. m riitikathaa. m kathayitvaa lokaa uccairuvanta. h piilaatasya samak. sa. m nivedayaamaasu. h| 9 tadaa piilaatastaanaacakhyau tarhi ki. m yihuudiiyaanaa. m raajaana. m mocayi. syaami? yu. smaabhi. h kimi. syate? 10 yata. h pradhaanayaajakaa iir. syaata eva yii"su. m samaarpayanniti sa viveda| 11 kintu yathaa barabbaa. m mocayati tathaa praarthayitu. m pradhaanayaajakaa lokaan pravarttayaamaasu. h| 12 atha piilaata. h puna. h p. r.s. tavaan tarhi ya. m yihuudiiyaanaa. m raajeti vadatha tasya ki. m kari. syaami yu. smaabhi. h kimi. syate? 13 tadaa te punarapi proccai. h procusta. m kru"se vedhaya| 14 tasmaat piilaata. h kathitavaan kuta. h? sa ki. m kukarmma k. rtavaan? kintu te puna"sca ruvanto vyaajahrusta. m kru"se vedhaya| 15 tadaa piilaata. h sarvvaallokaan to. sayitumicchan barabbaa. m mocayitvaa yii"su. m ka"saabhi. h prah. rtya kru"se veddhu. m ta. m samarpayaambabhuuva| 16 anantara. m sainyaga. no. a.t. taalikaam arthaad adhipate rg. rha. m yii"su. m niitvaa senaanivaha. m samaahuyat| 17 pa"scaat te ta. m dhuumalavar. navastra. m paridhaapya ka. n.takamuku. ta. m racayitvaa "sirasi samaaropya 18 he yihuudiiyaanaa. m raajan namaskaara ityuktvaa ta. m namaskarttaamaarebhire| 19 tasyottamaa"nge vetraaghaata. m cakrustadgaatre ni. s.thiiva nca nicik. sipu. h, tathaa tasya sammukhe jaanupaata. m pra. nomu. h 20 itthamupahasya dhuumravar. navastram uttaaryya tasya vastra. m ta. m paryyadhaapayan kru"se veddhu. m bahirninyu"sca| 21 tata. h para. m sekandarasya ruphasya ca pitaa "simonnaamaa kurii. niiyaloka eka. h kuta"scid graamaadetya pathi yaati ta. m te yii"so. h kru"sa. m vo. dhu. m balaad dadhnu. h| 22 atha gulgaltaa arthaat "sira. hkapaalanaamaka. m sthaana. m yii"sumaaniiya 23 te gandharasami"srita. m draak. saarasa. m paatu. m tasmai dadu. h kintu sa na jagraaha| 24 tasmin kru"se viddhe sati te. saamekaika"sa. h ki. m praapsyatiiti nir. nayaaya 25 tasya paridheyaanaa. m vibhaagaartha. m gu. tikaapaata. m cakru. h| 26 aparam e. sa yihuudiiyaanaa. m raajeti likhita. m do. sapatra. m tasya "sirauurdvvam aaropayaa ncakru. h| 27 tasya vaamadak. si. nayo rdvau caurau kru"sayo rvividhaate| 28 tenaiva "aparaadhijanai. h saarddha. m sa ga. nito bhavi. syati," iti "saastrokta. m vacana. m siddhamabhuuta| 29 anantara. m maarge ye ye lokaa gamanaagamane cakruste sarvva eva "siraa. msyaandolya nindanto jagadu. h, re mandiranaa"saka re dinatrayamadhye tannirmmaayaka, 30 adhunaatmaanam avitvaa kru"saadavaroha| 31 ki nca pradhaanayaajakaa adhyaapakaa"sca tadvat tirask. rtya paraspara. m cacak. sire e. sa paraanaavat kintu svamavitu. m na "saknoti| 32 yadiisraayelo raajaabhi. siktastraataa bhavati tarhyadhunaina kru"saadavarohatu vaya. m tad d. r.s. tvaa vi"svasi. syaama. h; ki nca yau lokau tena saarddha. m kru"se. avidhyetaa. m taavapi ta. m nirbhartsayaamaasatu. h| 33 atha dvitiiyayaamaat t. rtiiyayaama. m yaavat sarvvo de"sa. h saandhakaarobhuut| 34 tatast. rtiiyaprahare yii"suruccairavadat elii elii laamaa "sivaktanii arthaad "he madii"sa madii"sa tva. m paryyatyaak. sii. h kuto hi maa. m?" 35 tadaa samiipasthalokaanaa. m kecit tadvaakya. m ni"samyaacakhyu. h pa"syai. sa eliyam aahuuyati| 36 tata eko jano dhaavitvaagatya spa nje. amlarasa. m puurayitvaa ta. m na. daagre nidhaaya paatu. m tasmai dattvaavadat ti. s.tha eliya enamavarohayitum eti na veti pa"syaami| 37 atha yii"suruccai. h samaahuuya praa. naan jahau| 38 tadaa mandirasya javanikordvvaadadha. hryyantaa vidiir. naa dvikha. n.daabhuut| 39 ki nca itthamuccairaahuuya praa. naan tyajanta. m ta. m d. r.sdvaa tadrak. sa. naaya niyukto ya. h senaapatiraasiit sovadat naroyam ii"svaraputra iti satyam| 40 tadaanii. m magdaliinii marisam kani. s.thayaakuubo yose"sca maataanyamariyam "saalomii ca yaa. h striyo 41 gaaliilprade"se yii"su. m sevitvaa tadanugaaminyo jaataa imaastadanyaa"sca yaa anekaa naaryo yii"sunaa saarddha. m yiruu"saalamamaayaataastaa"sca duuraat taani dad. r"su. h| 42 athaasaadanadinasyaarthaad vi"sraamavaaraat puurvvadinasya saaya. mkaala aagata 43 ii"svararaajyaapek. syarimathiiyayuu. saphanaamaa maanyamantrii sametya piilaatasavidha. m nirbhayo gatvaa yii"sordeha. m yayaace| 44 kintu sa idaanii. m m. rta. h piilaata ityasambhava. m matvaa "satasenaapatimaahuuya sa kadaa m. rta iti papraccha| 45 "satasemanaapatimukhaat tajj naatvaa yuu. saphe yii"sordeha. m dadau| 46 pa"scaat sa suuk. sma. m vaasa. h kriitvaa yii"so. h kaayamavarohya tena vaasasaa ve. s.taayitvaa girau khaata"sma"saane sthaapitavaan paa. saa. na. m lo. thayitvaa dvaari nidadhe| 47 kintu yatra sosthaapyata tata magdaliinii mariyam yosimaat. rmariyam ca dad. r"sat. r.h|

< maarka.h 15 >