< maarka.h 14 >

1 tadaa nistaarotsavaki. nvahiinapuupotsavayoraarambhasya dinadvaye. ava"si. s.te pradhaanayaajakaa adhyaapakaa"sca kenaapi chalena yii"su. m dharttaa. m hantu nca m. rgayaa ncakrire; 2 kintu lokaanaa. m kalahabhayaaduucire, nacotsavakaala ucitametaditi| 3 anantara. m baithaniyaapure "simonaku. s.thino g. rhe yo"sau bhotkumupavi. s.te sati kaacid yo. sit paa. n.darapaa. saa. nasya sampu. takena mahaarghyottamatailam aaniiya sampu. taka. m bha. mktvaa tasyottamaa"nge tailadhaaraa. m paatayaa ncakre| 4 tasmaat kecit svaante kupyanta. h kathitava. mnta. h kutoya. m tailaapavyaya. h? 5 yadyetat taila vyakre. syata tarhi mudraapaada"satatrayaadapyadhika. m tasya praaptamuulya. m daridralokebhyo daatuma"sak. syata, kathaametaa. m kathayitvaa tayaa yo. sitaa saaka. m vaacaayuhyan| 6 kintu yii"suruvaaca, kuta etasyai k. rcchra. m dadaasi? mahyamiya. m karmmottama. m k. rtavatii| 7 daridraa. h sarvvadaa yu. smaabhi. h saha ti. s.thanti, tasmaad yuuya. m yadecchatha tadaiva taanupakarttaa. m "saknutha, kintvaha. m yubhaabhi. h saha nirantara. m na ti. s.thaami| 8 asyaa yathaasaadhya. m tathaivaakarodiya. m, "sma"saanayaapanaat puurvva. m sametya madvapu. si tailam amarddayat| 9 aha. m yu. smabhya. m yathaartha. m kathayaami, jagataa. m madhye yatra yatra susa. mvaadoya. m pracaarayi. syate tatra tatra yo. sita etasyaa. h smara. naartha. m tatk. rtakarmmaitat pracaarayi. syate| 10 tata. h para. m dvaada"saanaa. m "si. syaa. naameka ii. skariyotiiyayihuudaakhyo yii"su. m parakare. su samarpayitu. m pradhaanayaajakaanaa. m samiipamiyaaya| 11 te tasya vaakya. m samaakar. nya santu. s.taa. h santastasmai mudraa daatu. m pratyajaanata; tasmaat sa ta. m te. saa. m kare. su samarpa. naayopaaya. m m. rgayaamaasa| 12 anantara. m ki. nva"suunyapuupotsavasya prathame. ahani nistaarotmavaartha. m me. samaara. naasamaye "si. syaasta. m papraccha. h kutra gatvaa vaya. m nistaarotsavasya bhojyamaasaadayi. syaama. h? kimicchati bhavaan? 13 tadaanii. m sa te. saa. m dvaya. m prerayan babhaa. se yuvayo. h puramadhya. m gatayo. h sato ryo jana. h sajalakumbha. m vahan yuvaa. m saak. saat kari. syati tasyaiva pa"scaad yaata. m; 14 sa yat sadana. m pravek. syati tadbhavanapati. m vadata. m, gururaaha yatra sa"si. syoha. m nistaarotsaviiya. m bhojana. m kari. syaami, saa bhojana"saalaa kutraasti? 15 tata. h sa pari. sk. rtaa. m susajjitaa. m b. rhatiica nca yaa. m "saalaa. m dar"sayi. syati tasyaamasmadartha. m bhojyadravyaa. nyaasaadayata. m| 16 tata. h "si. syau prasthaaya pura. m pravi"sya sa yathoktavaan tathaiva praapya nistaarotsavasya bhojyadravyaa. ni samaasaadayetaam| 17 anantara. m yii"su. h saaya. mkaale dvaada"sabhi. h "si. syai. h saarddha. m jagaama; 18 sarvve. su bhojanaaya propavi. s.te. su sa taanuditavaan yu. smaanaha. m yathaartha. m vyaaharaami, atra yu. smaakameko jano yo mayaa saha bhu. mkte maa. m parakere. su samarpayi. syate| 19 tadaanii. m te du. hkhitaa. h santa ekaika"sasta. m pra. s.tumaarabdhavanta. h sa kimaha. m? pa"scaad anya ekobhidadhe sa kimaha. m? 20 tata. h sa pratyavadad ete. saa. m dvaada"saanaa. m yo jano mayaa sama. m bhojanaapaatre paa. ni. m majjayi. syati sa eva| 21 manujatanayamadhi yaad. r"sa. m likhitamaaste tadanuruupaa gatistasya bhavi. syati, kintu yo jano maanavasuta. m samarpayi. syate hanta tasya janmaabhaave sati bhadramabhavi. syat| 22 apara nca te. saa. m bhojanasamaye yii"su. h puupa. m g. rhiitve"svaragu. naan anukiirtya bha"nktvaa tebhyo dattvaa babhaa. se, etad g. rhiitvaa bhu njiidhvam etanmama vigraharuupa. m| 23 anantara. m sa ka. msa. m g. rhiitve"svarasya gu. naan kiirttayitvaa tebhyo dadau, tataste sarvve papu. h| 24 apara. m sa taanavaadiid bahuunaa. m nimitta. m paatita. m mama naviinaniyamaruupa. m "so. nitametat| 25 yu. smaanaha. m yathaartha. m vadaami, ii"svarasya raajye yaavat sadyojaata. m draak. saarasa. m na paasyaami, taavadaha. m draak. saaphalarasa. m puna rna paasyaami| 26 tadanantara. m te giitameka. m sa. mgiiya bahi rjaituna. m "sikhari. na. m yayu. h 27 atha yii"sustaanuvaaca ni"saayaamasyaa. m mayi yu. smaaka. m sarvve. saa. m pratyuuho bhavi. syati yato likhitamaaste yathaa, me. saa. naa. m rak. saka ncaaha. m prahari. syaami vai tata. h| me. saa. naa. m nivaho nuuna. m pravikiir. no bhavi. syati| 28 kantu madutthaane jaate yu. smaakamagre. aha. m gaaliila. m vraji. syaami| 29 tadaa pitara. h pratibabhaa. se, yadyapi sarvve. saa. m pratyuuho bhavati tathaapi mama naiva bhavi. syati| 30 tato yii"suruktaavaan aha. m tubhya. m tathya. m kathayaami, k. sa. naadaayaamadya kukku. tasya dvitiiyavaararava. naat puurvva. m tva. m vaaratraya. m maamapahno. syase| 31 kintu sa gaa. dha. m vyaaharad yadyapi tvayaa saarddha. m mama praa. no yaati tathaapi kathamapi tvaa. m naapahno. sye; sarvve. apiitare tathaiva babhaa. sire| 32 apara nca te. su get"simaaniinaamaka. m sthaana gate. su sa "si. syaan jagaada, yaavadaha. m praarthaye taavadatra sthaane yuuya. m samupavi"sata| 33 atha sa pitara. m yaakuuba. m yohana nca g. rhiitvaa vavraaja; atyanta. m traasito vyaakulita"sca tebhya. h kathayaamaasa, 34 nidhanakaalavat praa. no me. atiiva da. hkhameti, yuuya. m jaagratotra sthaane ti. s.thata| 35 tata. h sa ki ncidduura. m gatvaa bhuumaavadhomukha. h patitvaa praarthitavaanetat, yadi bhavitu. m "sakya. m tarhi du. hkhasamayoya. m matto duuriibhavatu| 36 aparamuditavaan he pita rhe pita. h sarvve. m tvayaa saadhya. m, tato hetorima. m ka. msa. m matto duuriikuru, kintu tan mamecchaato na tavecchaato bhavatu| 37 tata. h para. m sa etya taan nidritaan niriik. sya pitara. m provaaca, "simon tva. m ki. m nidraasi? gha. tikaamekaam api jaagaritu. m na "sakno. si? 38 pariik. saayaa. m yathaa na patatha tadartha. m sacetanaa. h santa. h praarthayadhva. m; mana udyuktamiti satya. m kintu vapura"saktika. m| 39 atha sa punarvrajitvaa puurvvavat praarthayaa ncakre| 40 paraav. rtyaagatya punarapi taan nidritaan dadar"sa tadaa te. saa. m locanaani nidrayaa puur. naani, tasmaattasmai kaa kathaa kathayitavyaa ta etad boddhu. m na "seku. h| 41 tata. hpara. m t. rtiiyavaara. m aagatya tebhyo. akathayad idaaniimapi "sayitvaa vi"sraamyatha? yathe. s.ta. m jaata. m, samaya"scopasthita. h pa"syata maanavatanaya. h paapilokaanaa. m paa. ni. su samarpyate| 42 utti. s.thata, vaya. m vrajaamo yo jano maa. m parapaa. ni. su samarpayi. syate pa"syata sa samiipamaayaata. h| 43 imaa. m kathaa. m kathayati sa, etarhidvaada"saanaameko yihuudaa naamaa "si. sya. h pradhaanayaajakaanaam upaadhyaayaanaa. m praaciinalokaanaa nca sannidhe. h kha"ngalagu. dadhaari. no bahulokaan g. rhiitvaa tasya samiipa upasthitavaan| 44 apara ncaasau parapaa. ni. su samarpayitaa puurvvamiti sa"nketa. m k. rtavaan yamaha. m cumbi. syaami sa evaasau tameva dh. rtvaa saavadhaana. m nayata| 45 ato heto. h sa aagatyaiva yo"so. h savidha. m gatvaa he guro he guro, ityuktvaa ta. m cucumba| 46 tadaa te tadupari paa. niinarpayitvaa ta. m dadhnu. h| 47 tatastasya paar"svasthaanaa. m lokaanaameka. h kha"nga. m ni. sko. sayan mahaayaajakasya daasameka. m prah. rtya tasya kar. na. m ciccheda| 48 pa"scaad yii"sustaan vyaajahaara kha"ngaan lagu. daa. m"sca g. rhiitvaa maa. m ki. m caura. m dharttaa. m samaayaataa. h? 49 madhyemandira. m samupadi"san pratyaha. m yu. smaabhi. h saha sthitavaanataha. m, tasmin kaale yuuya. m maa. m naadiidharata, kintvanena "saastriiya. m vacana. m sedhaniiya. m| 50 tadaa sarvve "si. syaasta. m parityajya palaayaa ncakrire| 51 athaiko yuvaa maanavo nagnakaaye vastrameka. m nidhaaya tasya pa"scaad vrajan yuvalokai rdh. rto 52 vastra. m vihaaya nagna. h palaayaa ncakre| 53 apara nca yasmin sthaane pradhaanayaajakaa upaadhyaayaa. h praaciinalokaa"sca mahaayaajakena saha sadasi sthitaastasmin sthaane mahaayaajakasya samiipa. m yii"su. m ninyu. h| 54 pitaro duure tatpa"scaad itvaa mahaayaajakasyaa. t.taalikaa. m pravi"sya ki"nkarai. h sahopavi"sya vahnitaapa. m jagraaha| 55 tadaanii. m pradhaanayaajakaa mantri. na"sca yii"su. m ghaatayitu. m tatpraatikuulyena saak. si. no m. rgayaa ncakrire, kintu na praaptaa. h| 56 anekaistadviruddha. m m. r.saasaak. sye dattepi te. saa. m vaakyaani na samagacchanta| 57 sarvva"se. se kiyanta utthaaya tasya praatikuulyena m. r.saasaak. sya. m dattvaa kathayaamaasu. h, 58 ida. m karak. rtamandira. m vinaa"sya dinatrayamadhye punaraparam akarak. rta. m mandira. m nirmmaasyaami, iti vaakyam asya mukhaat "srutamasmaabhiriti| 59 kintu tatraapi te. saa. m saak. syakathaa na sa"ngaataa. h| 60 atha mahaayaajako madhyesabham utthaaya yii"su. m vyaajahaara, ete janaastvayi yat saak. syamadu. h tvametasya kimapyuttara. m ki. m na daasyasi? 61 kintu sa kimapyuttara. m na datvaa mauniibhuuya tasyau; tato mahaayaajaka. h punarapi ta. m p. r.s. taavaan tva. m saccidaanandasya tanayo. abhi. siktastrataa? 62 tadaa yii"susta. m provaaca bhavaamyaham yuuya nca sarvva"saktimato dak. sii. napaar"sve samupavi"santa. m megha maaruhya samaayaanta nca manu. syaputra. m sandrak. syatha| 63 tadaa mahaayaajaka. h sva. m vamana. m chitvaa vyaavaharat 64 kimasmaaka. m saak. sibhi. h prayojanam? ii"svaranindaavaakya. m yu. smaabhira"sraavi ki. m vicaarayatha? tadaanii. m sarvve jagaduraya. m nidhanada. n.damarhati| 65 tata. h ka"scit ka"scit tadvapu. si ni. s.thiiva. m nicik. sepa tathaa tanmukhamaacchaadya cape. tena hatvaa gaditavaan ga. nayitvaa vada, anucaraa"sca cape. taistamaajaghnu. h 66 tata. h para. m pitare. a.t. taalikaadha. hko. s.the ti. s.thati mahaayaajakasyaikaa daasii sametya 67 ta. m vihnitaapa. m g. rhlanta. m vilokya ta. m suniriik. sya babhaa. se tvamapi naasaratiiyayii"so. h sa"nginaam eko jana aasii. h| 68 kintu sopahnutya jagaada tamaha. m na vadmi tva. m yat kathayami tadapyaha. m na buddhye| tadaanii. m pitare catvara. m gatavati kukku. to ruraava| 69 athaanyaa daasii pitara. m d. r.s. tvaa samiipasthaan janaan jagaada aya. m te. saameko jana. h| 70 tata. h sa dvitiiyavaaram apahnutavaan pa"scaat tatrasthaa lokaa. h pitara. m procustvamava"sya. m te. saameko jana. h yatastva. m gaaliiliiyo nara iti tavoccaara. na. m prakaa"sayati| 71 tadaa sa "sapathaabhi"saapau k. rtvaa provaaca yuuya. m kathaa. m kathayatha ta. m nara. m na jaane. aha. m| 72 tadaanii. m dvitiiyavaara. m kukku. to. araaviit| kukku. tasya dvitiiyaravaat puurvva. m tva. m maa. m vaaratrayam apahno. syasi, iti yadvaakya. m yii"sunaa samudita. m tat tadaa sa. msm. rtya pitaro roditum aarabhata|

< maarka.h 14 >