< maarka.h 13 >

1 anantara. m mandiraad bahirgamanakaale tasya "si. syaa. naamekasta. m vyaah. rtavaan he guro pa"syatu kiid. r"saa. h paa. saa. naa. h kiid. rk ca nicayana. m| 2 tadaa yii"sustam avadat tva. m kimetad b. rhannicayana. m pa"syasi? asyaikapaa. saa. nopi dvitiiyapaa. saa. nopari na sthaasyati sarvve. adha. hk. sepsyante| 3 atha yasmin kaale jaitungirau mandirasya sammukhe sa samupavi. s.tastasmin kaale pitaro yaakuub yohan aandriya"scaite ta. m rahasi papracchu. h, 4 etaa gha. tanaa. h kadaa bhavi. syanti? tathaitatsarvvaasaa. m siddhyupakramasya vaa ki. m cihna. m? tadasmabhya. m kathayatu bhavaan| 5 tato yaa"sustaan vaktumaarebhe, kopi yathaa yu. smaan na bhraamayati tathaatra yuuya. m saavadhaanaa bhavata| 6 yata. h khrii. s.tohamiti kathayitvaa mama naamnaaneke samaagatya lokaanaa. m bhrama. m janayi. syanti; 7 kintu yuuya. m ra. nasya vaarttaa. m ra. naa. dambara nca "srutvaa maa vyaakulaa bhavata, gha. tanaa etaa ava"syammaavinya. h; kintvaapaatato na yugaanto bhavi. syati| 8 de"sasya vipak. satayaa de"so raajyasya vipak. satayaa ca raajyamutthaasyati, tathaa sthaane sthaane bhuumikampo durbhik. sa. m mahaakle"saa"sca samupasthaasyanti, sarvva ete du. hkhasyaarambhaa. h| 9 kintu yuuyam aatmaarthe saavadhaanaasti. s.thata, yato lokaa raajasabhaayaa. m yu. smaan samarpayi. syanti, tathaa bhajanag. rhe prahari. syanti; yuuya. m madarthe de"saadhipaan bhuupaa. m"sca prati saak. syadaanaaya te. saa. m sammukhe upasthaapayi. syadhve| 10 "se. siibhavanaat puurvva. m sarvvaan de"siiyaan prati susa. mvaada. h pracaarayi. syate| 11 kintu yadaa te yu. smaan dh. rtvaa samarpayi. syanti tadaa yuuya. m yadyad uttara. m daasyatha, tadagra tasya vivecana. m maa kuruta tadartha. m ki ncidapi maa cintayata ca, tadaanii. m yu. smaaka. m mana. hsu yadyad vaakyam upasthaapayi. syate tadeva vadi. syatha, yato yuuya. m na tadvaktaara. h kintu pavitra aatmaa tasya vaktaa| 12 tadaa bhraataa bhraatara. m pitaa putra. m ghaatanaartha. m parahaste. su samarpayi. syate, tathaa patyaani maataapitro rvipak. satayaa tau ghaatayi. syanti| 13 mama naamaheto. h sarvve. saa. m savidhe yuuya. m jugupsitaa bhavi. syatha, kintu ya. h ka"scit "se. saparyyanta. m dhairyyam aalambi. syate saeva paritraasyate| 14 daaniyelbhavi. syadvaadinaa prokta. m sarvvanaa"si jugupsita nca vastu yadaa tvayogyasthaane vidyamaana. m drak. satha (yo jana. h pa. thati sa budhyataa. m) tadaa ye yihuudiiyade"se ti. s.thanti te mahiidhra. m prati palaayantaa. m; 15 tathaa yo naro g. rhopari ti. s.thati sa g. rhamadhya. m naavarohatu, tathaa kimapi vastu grahiitu. m madhyeg. rha. m na pravi"satu; 16 tathaa ca yo nara. h k. setre ti. s.thati sopi svavastra. m grahiitu. m paraav. rtya na vrajatu| 17 tadaanii. m garbbhavatiinaa. m stanyadaatrii. naa nca yo. sitaa. m durgati rbhavi. syati| 18 yu. smaaka. m palaayana. m "siitakaale yathaa na bhavati tadartha. m praarthayadhva. m| 19 yatastadaa yaad. r"sii durgha. tanaa gha. ti. syate taad. r"sii durgha. tanaa ii"svaras. r.s. te. h prathamamaarabhyaadya yaavat kadaapi na jaataa na jani. syate ca| 20 apara nca parame"svaro yadi tasya samayasya sa. mk. sepa. m na karoti tarhi kasyaapi praa. nabh. rto rak. saa bhavitu. m na "sak. syati, kintu yaan janaan manoniitaan akarot te. saa. m svamanoniitaanaa. m heto. h sa tadanehasa. m sa. mk. sepsyati| 21 anyacca pa"syata khrii. s.totra sthaane vaa tatra sthaane vidyate, tasminkaale yadi ka"scid yu. smaan etaad. r"sa. m vaakya. m vyaaharati, tarhi tasmin vaakye bhaiva vi"svasita| 22 yatoneke mithyaakhrii. s.taa mithyaabhavi. syadvaadina"sca samupasthaaya bahuuni cihnaanyadbhutaani karmmaa. ni ca dar"sayi. syanti; tathaa yadi sambhavati tarhi manoniitalokaanaamapi mithyaamati. m janayi. syanti| 23 pa"syata gha. tanaata. h puurvva. m sarvvakaaryyasya vaarttaa. m yu. smabhyamadaam, yuuya. m saavadhaanaasti. s.thata| 24 apara nca tasya kle"sakaalasyaavyavahite parakaale bhaaskara. h saandhakaaro bhavi. syati tathaiva candra"scandrikaa. m na daasyati| 25 nabha. hsthaani nak. satraa. ni pati. syanti, vyomama. n.dalasthaa grahaa"sca vicali. syanti| 26 tadaanii. m mahaaparaakrame. na mahai"svaryye. na ca meghamaaruhya samaayaanta. m maanavasuta. m maanavaa. h samiik. si. syante| 27 anyacca sa nijaduutaan prahitya nabhobhuumyo. h siimaa. m yaavad jagata"scaturdigbhya. h svamanoniitalokaan sa. mgrahii. syati| 28 u. dumbarataro rd. r.s. taanta. m "sik. sadhva. m yado. dumbarasya taro rnaviinaa. h "saakhaa jaayante pallavaadiini ca rnigacchanti, tadaa nidaaghakaala. h savidho bhavatiiti yuuya. m j naatu. m "saknutha| 29 tadvad etaa gha. tanaa d. r.s. tvaa sa kaalo dvaaryyupasthita iti jaaniita| 30 yu. smaanaha. m yathaartha. m vadaami, aadhunikalokaanaa. m gamanaat puurvva. m taani sarvvaa. ni gha. ti. syante| 31 dyaavaap. rthivyo rvicalitayo. h satyo rmadiiyaa vaa. nii na vicali. syati| 32 apara nca svargasthaduutaga. no vaa putro vaa taataadanya. h kopi ta. m divasa. m ta. m da. n.da. m vaa na j naapayati| 33 ata. h sa samaya. h kadaa bhavi. syati, etajj naanaabhaavaad yuuya. m saavadhaanaasti. s.thata, satarkaa"sca bhuutvaa praarthayadhva. m; 34 yadvat ka"scit pumaan svanive"sanaad duurade"sa. m prati yaatraakara. nakaale daase. su svakaaryyasya bhaaramarpayitvaa sarvvaan sve sve karmma. ni niyojayati; apara. m dauvaarika. m jaagaritu. m samaadi"sya yaati, tadvan naraputra. h| 35 g. rhapati. h saaya. mkaale ni"siithe vaa t. rtiiyayaame vaa praata. hkaale vaa kadaagami. syati tad yuuya. m na jaaniitha; 36 sa ha. thaadaagatya yathaa yu. smaan nidritaan na pa"syati, tadartha. m jaagaritaasti. s.thata| 37 yu. smaanaha. m yad vadaami tadeva sarvvaan vadaami, jaagaritaasti. s.thateti|

< maarka.h 13 >